Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 203
________________ [ आविद्धं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः आसकिसोरो] आविद्धं-परिहितम् । जं.प्र. १९०, २७८ । आलगितम् । आ-समन्ताद्विशन्ति यत्र तदावेशनम् -शून्यगृहम् । आचा० प्रज्ञा० १०१। व्याप्तम् । उत्त० ५४८ । समन्तात्ताडितः। . ३०७ । उत्त० ४९५। शिरस्यारोपणेन आविद्धः । भग० १९३। आशातनम्-आ-समन्तात् शातयति मुक्तिमार्गाद्भ्रंशयति। आविडामो-परिदध्मः । आव.६५ अनन्तानुबन्धिकषायवेदनम् । विशे० २८३ । आविर्भावा-प्रकाशः, प्रकटत्वम् । विशे० १०६२ । ... आशाम्बरा:-दिगम्बराः। प्रज्ञा० २० । आविलं-आविलम् , सकालुध्यमाकुलं वा। प्रश्न : ५३ । । आश्यानः । ओघ० ३२ । . अविमलमस्वच्छं प्रकृत्या । जीवा० ३०३।. आश्रयं गच्छामि-भक्तिं करोमीत्यर्थः । आव० ५७१ । आविष्टलिंग। नंदी ११... . आश्रित्य-प्रतीत्य । जीवा० ५६ । उत्त० ६०२ । आविसामि-आविशामि, निषेवे। विशे० १२४७ ।। आसं-अश्वम् , मनः। प्रज्ञा० ६०० । आशां-भोगाकांक्षा। आचा० १२७ । ... आवी-गंगागामी नदीविशेषः । ठाणा० ४७७ । आवीईमरणे-आ-समन्ताद्वीचय इव वीचयः-आयर्दलिक- आसंकलनम्-चयनम् । ठाणा० १७९ । विच्युतिलक्षणाऽवस्था यस्मिंस्तदावीचि, अथवा वीचिः-विच्छे आसंतर - अश्वतरः, वेगसरः, अजात्या घोटक; । दश. दस्त दभावादधीचि, दीर्घत्वं तु प्राकृतत्वात्तदेवंभूतं मरण- 1 | आसंदओ-आसन्दकः । आव० ५५८ । मावीचिमरण-प्रतिक्षणमायुर्द्रव्यविचटन लक्षणम् । सम० ३३।। आसंदग-कढमओ। बृ० द्वि० २११अ । कट्ठमओ अज्झूभावीचिमरणं-आवीचिमरणं, सप्तदशमरणभेदे प्रथमः । सिरो। नि० चू० प्र० २०८ अ। पल्यङ्कः । आव०.३५८ । उत्त० २३०।। - आसंदयं-आस्यन्दकम् । आव० ६९३ । आवीचियमरणं-आ-समन्ताद्वीचयः-प्रतिसमयमनुभूय- आसंटी- मञ्चिका । पिण्ड० १०९ । उपवेशनयोग्या मानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुदलिकविच्युतिलक्षणा- | मञ्चिका । सूत्र. ११८। दश. २०४। उपवेशनामासऽवस्था ।यस्मिन् तदावीचिकं, अथवाऽविद्यमाना वीचिः नम्। दश० ११७ । आसनविशेषः । सूत्र. १८२ । मञ्चकः। विच्छेदो यत्र तदवीचिकं अवीचिकमेवावीचिकं तच्च तत्मरणं सूत्र० २७८ । चेत्यावीचिकमरणम् । भग० ६२४ । . आसंसइयं-असंशयितं, निःसंशयं मनःसंश्रित वा। सूत्र० आवीलए-आङ् ईषदर्थे, ईषत्पीडयेद्-अविकृष्टेन तपसा शरी. रकमापीडयेत् , एतच्च प्रथमप्रव्रज्याऽयसरे। आचा. १९२ । आसंसपओगो-निदान करणं । नि० चू० प्र० ३५ अ। आवीलाविजा-आपीडनम् , सकृदीषदा पीडनम् । दश० आसंसा-आशंसा-अप्राप्त प्रापणाभिलाषः । आचा. ११५। आस-अश्वः, वाल्हीकादिदेशोत्पन्नः, जात्यः । दश० १९४ । आवे-आपातुम् , भोक्तुम् । दश० ९६ । । क्षेपः । आव० ३६४ । आवेढिओ-एगदुतिदिसिट्टितेसु, अहवा एगपंतीए समंता. आसइ-आस्ते। आव ३९६ । ठिएसु, आङ् मर्यादयाऽऽवेष्टितः । नि० चू० तृ. ४६ आ । आसइत्त-आसितुम् , उपवेष्टुम् । दश. २०४।। आवेदियं-आवेष्टितम् , सकृदावेष्टितम् । ठाणा० ५०२। । आसरण - आश्रयतीति आश्रयः-धूमबल कादिः । अनु. आवेढियपरिवेढिए - आवेष्टितपरिवेष्टितः, गाढतरं संवे. २१४ । हितः । प्रज्ञा० ३०६। आसकण्णो -अश्वकर्णः, सप्तदशान्तरद्वीपः । जीवा. १४४ । आवेयणं - आवेदयति, निवेदयति कालमित्यर्थः । ओघ आसकन्नदीवे-अन्तरद्वीपनाम । ठाणा. २२६ । २०४ । आसकन्ना-अश्वकर्णः, सप्तदशान्तरद्वीपः। प्रज्ञा. ५. । आवेलिज-आपीडयेत्, गाढमवगाहयेत् । उत्त० ४७५।। आसकरणं-आससिक्खावणं । नि० चू० द्वि. ७१ अ। आवेसणं - लोगसमवायट्ठाणं। नि० चू० द्वि. ६९ आ। आसकिसोरो-अश्वकिशोरः । आव० ३७०, २६१ । । (१५०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296