Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[आसुरत्तं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आहया ]
आसुरत्तं-आसुरत्वम् , क्रोधभावम् । दश० २३१। आसोकंता-मध्यमप्रामपंचमी मूर्छना। ठाणा० ३९३ । आसुरत्तभावणा-आसुरत्वभावना। उत्त० ७०७ । आसोटे-अश्वत्थः । आचा० ३४८ । -क्रुद्धः । आव० ३८९ ।
आलोठे-अश्वत्थः, बहुबीजवृक्षविशेषः । प्रज्ञा० ३२ । आसुरिनामा-कपिलशिष्यः । आव० १७१। .
आसोत्थमंथु । आचा० ३४८ । आसुरिपत्तं । नि० चू० द्वि० ६० अ।
आस्तिक्यम्-सम्यक्त्वस्य पञ्चमलक्षणम् । आव० ५९१ । आसुरियं-असुरभावम् । प्रश्न. १२१ । अविद्यमानसुर्याम्।। आस्थानमण्डपः - उपस्थानगृहम् । भग० २०० । नंदी उत्त० २७६ । असुराणामियमासुरीया। उत्त० २७६। ... | आसुरी - असुरा-भवनपतिदेवविशेषास्तेषामियं आसुरी । आस्फोटनम्-सकृदीषद्वा स्फोटनम् । दश० १५३ । । बृ० प्र० २१२ आ।
आस्या-यत्रास्यते यथासुखेन स्वाध्यायपूर्वकम् । ओघ० ६९ । आसुरुत्ते-आशुरुप्तः, आशु-शीघ्रं रुप्तः-कोपोदयादिमूढः आस्त्रपः-मूलः । जं. प्र. ४९९।। स्फुरितकोपलिङ्गो वा। भग० ३२२ । आशु-शीघ्रं रुप्तः- आहंसु-आहुः, उक्तवन्तः । भग० ९८ । आख्यातवान् । क्रोधेन विमोहितो यः सः। आसुरोक्त:-आसुरं वा-असुर- प्रश्न. २६। सत्के कोपेन दारुणत्वादुक्तं-भणितं यस्य सः। विपा०५३।। आहश्च-आहत्य, कदाचित् । भग० ३०५, २२ । उत्त. आसुरुत्तः-शीघ्र कोपविमूढवुद्धिः, स्फुरितकोपचिह्नो वा।। १८०, ४८ । प्रज्ञा० ३३३ । बृ० तृ० ११४ आ। कादाभग० १६७ । क्रुद्धः । आव०६५, १५२, ७११ । आशु- चित्कम् । आव० ५३० । सहसा । नि० चू० द्वि० १२० अ। शीघ्रं रुष्ट:-क्रोधेन विमोहितो यः स आशुरुष्टः, आसुरं वा- कदाचित् सान्तरमित्यर्थः । भग. ४१ । उपेत्य स्वतः एव, असुरसत्कं कोपेन दारुणत्वात् उक्तं-भणितं यस्य स आसु
अत्यर्थ कदाचिया । आचा०५५ । ढौकित्वा। आचा०२७२। रोक्तः । निर० ८।
उपेत्य । आचा० ३६२ । सहसा। आचा० ३२२, ३५५ । आसुरे काए - असुराणामयमासुरस्तम् -- असुरसम्बधिनं, कदाचित् अनन्यगत्या। व्य. प्र. ८ आ। आहत्या-आहचीयत इति कायस्तं, निकायमित्यर्थः । उत्त० १८२। असु- ननं प्रहारः। भग. ६७३ । रसम्बन्धिनि काये असुरनिकाये इत्यर्थः । उत्त. २ आसूणि-आशूनिः, श्लाघा। सूत्र. १८० । येन घृतपाना
हृत्य, उपेत्य । सूत्र. ३००। गृहीत्वा । आचा. दिना आहारविशेषेण रसायनक्रियया वा अशुनः सन् , आ- २८२, ३४५ । समन्ताच्छूनीभवति-बलवानुपजायते तत् । सूत्र. १८ । आहट्टो-आडम्बरः ( उपाधिः)। आव० ३४१। . आसूणियं-आशनितम् , ईषत्स्थूलीकृतम् । प्रश्न. ४९। ।
| आहर्ड- आहृतम् , स्वग्रामादेः साध्वर्थमानीतम् । प्रश्न. आसूय-आसूयम् , औपयाचितकम् । पिण्ड० १२०। । | १५४ । साध्वयोग्यमशनादि। दश० २०३। आसेवणसिक्खा - आसेवनशिक्षा, प्रत्युपेक्षमादिक्रियोप- | आहणइ-आहन्ति, समीकरोति । आव० ३८५। देशः। विशे० ९। उत्त० ५४५। शिक्षाद्वितीयभेदः । | आहत्तहिए-सूत्रकृतांगे त्रयोदशाध्ययनम् । सम० ४२ । नंदी २१० । सामाचारीशिक्षणम् । बृ० प्र० ६४ अ । प्रत्यु- आहम्मिए जोगे-वशीकरणादीनि । आव० ६६२ । 'पेक्षणादिक्रियारूपोऽभ्यासः। आव० ८३३।
आहयंति-कथयन्ति । नि० चू० प्र० २७७ अ। आसेवियं-स्तोकं आस्वादितं. अनास्वादितं वा। आचा० आहय - आहतं, लक्षणया लिखितम् । जं. प्र. २०३। ३२५ ।
आख्यानकप्रतिबद्धं यन्नाटयं तेन युक्तं तद्गीतम् । ठाणा० आसो-जात्या आशुगमनशील: अश्वः । जीवा० २८२ ।। ४२१ । आहतं, आख्यानकप्रतिबद्धम् । सूर्य० २६७ । जीवा. मनः । प्रज्ञा० ८८। य एकस्मिन् द्वित्रादीनान् वक्ति | १६२। आव. २९८ । आख्यानकप्रतिबद्धं, आस्फालितं यथा अश्नातीत्यश्वः, आशु धावति न च श्राम्यति । बृ. | वा। औप० ७४ ।। प्र. ३४ अ। चतुष्पदविशेषः । प्रज्ञा० ४५।
आहया-आख्यानकप्रतिबद्धानि। राज. १६ ।
(१५४)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296