Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आहारपञ्चक्खाण
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आहिए
माहारपश्चक्खाण-आहारप्रत्याख्यानम् , अनेषणीयभक्त- ६। आधारः। भग० ७३८ । फलपत्रकिशलयमूलकन्दपाननिराकरणरूपम् । उत्त० ५८८।..
त्वगादिनिवर्त्यः । आचा० ६०। आहारपदे-प्रज्ञापनाया. अष्टाविंशतितमपदम् । प्रज्ञा० २५।आहारेत्ताइतो-आंहृतवान् । आव० ३०८ ।। नंदी १०५।
आहारे भोयणा-आहाराभोगता। प्रज्ञा० ५४३ । आहारपयाई-आहारपदानि, आहारग्रहणविषयकानि पदा- आहारो-आहारः, कूरादि एक चेव खुधं णासेति पाणे तक्कनि। जं. प्र. ४६१।
खीरुदगमज्जादि एगंगिया तिसं गासेति, आहारकिच्चं च आहारपरिणा-आहारपरिज्ञा, सूत्रकृताङ्गे द्वितीयश्रुतस्कंधे करेंति खाइमे एगगिया फलमंसादि आहारकिच्चं च करेंति, तृतीयाध्ययनम् । आव० ६५८। ठाणा० ३८७ । उत्त. साइमेऽवि मधुफाणिय तंबोलादिया एगैगिया खुह णासेति । ६१६ ।
नि. चू• द्वि० ५. आ। मुक्खत्तो जं किं.चवि भ॑जति सो आहारपर्याप्तिः-यया शक्त्या करणभूतया भुक्तमाहारं खल.
सव्वो आहारो। नि. चू.द्वि. ५१ अ। आधार आधेय
स्येव सर्वकार्येषु लोकानामुपकारित्वात । भग ७३९। रसरूपतया करोति सा । बृ० प्र० १८४ आ।शरीरेन्द्रियवाङ्म. नप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिः । तत्त्वा०
| आहारोवचया-आहारोपचयाः, आहारेणोपचयो येषां ते।
आचा० २७५ ८-१२ । आहारपोसहे - आहारपौषधः, आहारनिमित्तं पौषधः,
आहार्यः-अभिनयचतुर्थभेदः । ज० प्र० ४१४ । काष्टफल
पुस्तमृत्तिकाचर्मादिघटितप्रजननोषिदवाच्य प्रदेशासेवनमित्य. आहारनिमित्तं धर्मपूरणं पर्वेति भावना । आव० ८३५। भाहारसण्णा-आहारसज्ञा, आहाराभिलाषः-क्षुद्वेदनी.
र्थः । आव० ८२५ । आहार्य अन्धकाररहितत्वं । सम. योदयप्रभव आत्मपरिणामः । आव. ५८.। .
१४०।
आहालंदिया-कल्पविशेषः। नि० चू० प्र० ३३८ आ। भाहारसन्ना-आहारसज्ञा, क्षुद्वेदनीयोदयाद् या कवला
आहावंति-आगच्छन्ति । बृ. द्वि० २१३ अ। द्याहारार्थ तथाविधपुद्गलोपादानक्रिया सा । प्रज्ञा० २२२ ।
आहावणा-आभावना, उद्देशः। पिण्ड० ११६ । • क्षुद्वेदनीयोदयात्कावलिकाद्याहारार्थ पुद्गलोपादानक्रियैव
आहाविज-आधावेत् । आव० ६३३ । सञ्ज्ञायतेऽनया तद्वानित्याहारसज्ञा । भग० ३१४ ।
आहासिया-आभासिकनामद्वितीयान्तरद्वीपः । प्रज्ञा० ५०। आहाराभिलाष:-क्षुवेदनीयप्रभवः खलु आत्मपरिणामवि
आहिंडाल्ल । ओघ० ९६। शेषः। जीवा० १५.. . .
आहिंडओ-आहिण्डकः, दूरदेशविहारकर्ता । आव० ५३६ । आहारवं-आलोइजमाणं जो सभेदं सर्व अवधारति सो।
आहिंडगा-विहरंता । नि. चू० प्र० ३१४ अ। नि० चूक तृ० १२८ आ। आलोचितापराधानां अवधारणा
आहिंडा-सततं परिभ्रमणशीलाः । बृ० तृ. १८४ आ। वान् । भग० ९२० । ..
आहिंडिओ-आहिण्डकः, आहेटकः । आव. ४३२ । आहाराइणियाए - रत्नैः-ज्ञानादिभिर्व्यवहरतीति रानि
अगीतार्थः, चक्रस्तूपादिदर्शमप्रवृत्तः। ओघ० ६.। कः-बृहत्पर्यायो यो यो रालिको यथारानिकं तद्भावस्तत्ता |
आहिंडितो-आहिण्डिकः । उत्त० १०८।। तया यथारातिकतया-यथाज्येष्ठं । ठाणा.३.१। ....
आहिंधइ-परिदधाति । आव० ३६० ।। आहारुद्देस - आहारोद्देशः, प्रज्ञापनाष्टाविंशतितमपदस्यो- आहिअग्गि-आहितामिः, अग्निं गृहीत्वा स्वगृहे स्थापनात् । द्देशकः । भग० २० ।
आव० ५ १६९। ब्राह्मणः। दश० २५२ । कृतावस्थादिआहारेंति-विशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीर- ब्राह्मणः । दश. २४५। प्रतिपादितोऽनुष्ठितो वा। सूत्र. बन्धनसमय एव कृतत्वात् । भग० ७६३ ।
१७८ । भाहारे-आहारः, चरमाचरमपदगतसूत्रम्। प्रज्ञा० २४६। आहिए-आहितः, जनितः । सूत्र. ६९ । प्रथितः, प्रसिद्धि आहारप्रतिपादकं प्रज्ञापनाया अष्टाविंशतितमं पदम् । प्रज्ञा० । गतः । सूत्र. ६९ ।
(१५६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296