Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 210
________________ [ आहिजद . अल्पपरिचितसैद्धान्तिकशब्दकोषः . इंगालब्भूया ] आहिजइ-आधीयते, व्यवस्थाप्यते, आख्यायते वा। सूत्र० आहेति-आधाय, कृत्वा । उत्त० २४७। . ३३७ । सम्बध्यते। सूत्र० ३०६ । आख्यायते। सम• आहेवञ्च - आधिपत्यम् , अधिपतिकर्म । भग० १५४ । . अधिपतेः कर्म, रक्षा। जं० प्र० ६३ । जीवा० २१७, १६२ । आहितविशेषम्-आहितविशेषत्वं-वचनान्तरापेक्षया ढौकि- आहेवणं-आक्षेपम् , पुरक्षोभादिकरणम् । प्रश्न० ३८ । तविशेषता। एकत्रिंशत्तमवाणीगुणः। सम० ६३। आहोपुरुषिका-आत्मशक्त्याविष्करणम् । सूत्र. ३४५ । आहितुण्डिग-आहितुण्डिकः, गारुडिकः । दश० ३७। आहोहिओ-आधोऽवधिकः, परमावधेरधस्ताद् योऽवधिस्तेन आहितो-आख्यातः, कथितः । सूत्र. ११ यो व्यवहरति सः परिमितक्षेत्रविषयावधिकः । भग. आहित्थं । जीवा० १९४ । आहिये-आहितम् ढौकितम् । सूत्र. ७१ । आत्मनि व्य. आहोहिय-नियतक्षेत्रविषयावधयः । सम० ९६ । वस्थित, आ-समन्तात् हितं वा। सूत्र. ६८ । गृहीतम् । आहोही-यत्प्रकारोऽवधिरस्येति यथावधिः परमावधेर्वाऽधो. आव० ३७७॥ वय॑वधिर्यस्य सोऽधोऽवधिः । ठाणा० ६१ । आहियग्गी-बंभणो। दश० चू०, १३२ । आह्निका-पिशाचे चतुर्थभेदः । प्रज्ञा० ७० । आहियडमरं-आहितडमरम् , शत्रुकृतविड्वरोऽधिकविड्वरो | आह्रियते-निवर्त्यते। जीवा० १४ । वा। औप० १२ । आहिया-आख्याता । ठाणा० ३९७ । इंखिणिका-कर्णमूले घण्टिकां चालयन्ति । आव० १३० । आहियोग - आभियोगदेवेघूत्पन्ना आदेशवर्तिनः । भग. इंखिणी-विजाभिमंतिया घंटिया कण्णमूले चालिज्जति, १९८ । तत्थ देवता कढिंति कहेंतस्स पसिणापसिणं संभवति स भाहिब्वण-आहित्यम् , अहितत्वं-शत्रुभावम् । प्रश्न ०.३८ । एव इंखिणी भण्णति । नि० चू० द्वि० ८५ अ। निन्दा । सूत्र०६१ आही-आधिः, मनःपीडा। प्रश्न. २५। इंगना-इङ्गना, सञ्ज्ञा । नंदी १५ । । आहुइ-आहुतिः, अग्नौ घृतादिद्रव्य प्रक्षेपरूपा । दश० २४५ । इंगाल-अङ्गारः, दग्धेन्धनो विगतधूमज्वालः । आचा०४९ । आहुणिए-आधुनिकः । सूर्य. २९४ । अष्टाशीतौ ग्रहेषु चारित्रेन्धनमगारमिव यः करोति भोजनविषयरागाग्निः सोपंचमग्रहनाम । ठाणा० ७८ । जं० प्र० ५३४ । . पुजारः । भग० २९१ । अङ्गाराणामयमाजारः । दश० १६४। आहूणिज-आहवनीयं-सम्प्रदानभूतम् । औप० ५। ज्वालारहितोऽग्निः । दश० १५४, २२८ । महाग्रहविशेषः । आहुणिय-आधूय । आव० १२१ ।। भग० ५०५। निचलितेन्धनम् । भग० २१३ । विगतआहुस्स-आहोतुः, दातुः । औप० ५। धूमः । प्रज्ञा० २९। निर्धूमाग्निः । जीवा. १०७ । विगतआहूप-संहृतः । आचा० ४२१ । धूमवालो जाज्वल्यमानः खदिरादिः। जीवा० २८ । आहूतो-उत्पन्नः । आव० ३४३ । लग्नः, उत्पन्नः । उत्त. अङ्गारः । आव. ४२२, ३१३ । रागो। नि. चू० तृ. १४८ । ४९ अ। जालारहितो वहिः, अग्नेस्तृतीयभेदः । पिण्ड ० आहूय - आहृतम्-आह्वानमामन्त्रणं नित्यं मद्गृहे पोष १५२ । मात्रमन्नं ग्राह्य इत्यरुपम् , कर्मकराधाकारण वा साध्वर्थ इंगालए - अङ्गारकः, अटाशीतितममहाग्रहविशेषः। सूर्य स्थानान्तरादन्नाद्यानयनाय यत्र सः, स्पर्धा वा। भग० २९४ । महाग्रहविशेषः। जं. प्र. ५३४ । ठाणा० ७८ । . २९३ । भग० २९४ । | इंगालकहिणि-ईषद्वङ्कामा लोहमययष्टिः । भग० ६९७ । आहेडगो-मिगव्वं । नि० चू० द्वि० १३६ आ। इंगालकम्म - अङ्गारकर्म, अङ्गारकरणविक्रय किया । आहेणं - जमन्नगिहातो आणिज्जति तं अहवा जं वहुगिहातो आव० ८२९ । वरगिह णिजति तं । नि० चू० दि. २२ अ । यद्विवाहोत्तर- इंगालदाहओ-अङ्गगारदाहकः । आव० १५१ । काले वधू वेशे वरगृहे भोजनं क्रियते। आचा० ३३४।। इंगालब्भूया-अङ्गारराशिना भूता। भग. १६६ । (१५७) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296