________________
[ आहारपञ्चक्खाण
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आहिए
माहारपश्चक्खाण-आहारप्रत्याख्यानम् , अनेषणीयभक्त- ६। आधारः। भग० ७३८ । फलपत्रकिशलयमूलकन्दपाननिराकरणरूपम् । उत्त० ५८८।..
त्वगादिनिवर्त्यः । आचा० ६०। आहारपदे-प्रज्ञापनाया. अष्टाविंशतितमपदम् । प्रज्ञा० २५।आहारेत्ताइतो-आंहृतवान् । आव० ३०८ ।। नंदी १०५।
आहारे भोयणा-आहाराभोगता। प्रज्ञा० ५४३ । आहारपयाई-आहारपदानि, आहारग्रहणविषयकानि पदा- आहारो-आहारः, कूरादि एक चेव खुधं णासेति पाणे तक्कनि। जं. प्र. ४६१।
खीरुदगमज्जादि एगंगिया तिसं गासेति, आहारकिच्चं च आहारपरिणा-आहारपरिज्ञा, सूत्रकृताङ्गे द्वितीयश्रुतस्कंधे करेंति खाइमे एगगिया फलमंसादि आहारकिच्चं च करेंति, तृतीयाध्ययनम् । आव० ६५८। ठाणा० ३८७ । उत्त. साइमेऽवि मधुफाणिय तंबोलादिया एगैगिया खुह णासेति । ६१६ ।
नि. चू• द्वि० ५. आ। मुक्खत्तो जं किं.चवि भ॑जति सो आहारपर्याप्तिः-यया शक्त्या करणभूतया भुक्तमाहारं खल.
सव्वो आहारो। नि. चू.द्वि. ५१ अ। आधार आधेय
स्येव सर्वकार्येषु लोकानामुपकारित्वात । भग ७३९। रसरूपतया करोति सा । बृ० प्र० १८४ आ।शरीरेन्द्रियवाङ्म. नप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिः । तत्त्वा०
| आहारोवचया-आहारोपचयाः, आहारेणोपचयो येषां ते।
आचा० २७५ ८-१२ । आहारपोसहे - आहारपौषधः, आहारनिमित्तं पौषधः,
आहार्यः-अभिनयचतुर्थभेदः । ज० प्र० ४१४ । काष्टफल
पुस्तमृत्तिकाचर्मादिघटितप्रजननोषिदवाच्य प्रदेशासेवनमित्य. आहारनिमित्तं धर्मपूरणं पर्वेति भावना । आव० ८३५। भाहारसण्णा-आहारसज्ञा, आहाराभिलाषः-क्षुद्वेदनी.
र्थः । आव० ८२५ । आहार्य अन्धकाररहितत्वं । सम. योदयप्रभव आत्मपरिणामः । आव. ५८.। .
१४०।
आहालंदिया-कल्पविशेषः। नि० चू० प्र० ३३८ आ। भाहारसन्ना-आहारसज्ञा, क्षुद्वेदनीयोदयाद् या कवला
आहावंति-आगच्छन्ति । बृ. द्वि० २१३ अ। द्याहारार्थ तथाविधपुद्गलोपादानक्रिया सा । प्रज्ञा० २२२ ।
आहावणा-आभावना, उद्देशः। पिण्ड० ११६ । • क्षुद्वेदनीयोदयात्कावलिकाद्याहारार्थ पुद्गलोपादानक्रियैव
आहाविज-आधावेत् । आव० ६३३ । सञ्ज्ञायतेऽनया तद्वानित्याहारसज्ञा । भग० ३१४ ।
आहासिया-आभासिकनामद्वितीयान्तरद्वीपः । प्रज्ञा० ५०। आहाराभिलाष:-क्षुवेदनीयप्रभवः खलु आत्मपरिणामवि
आहिंडाल्ल । ओघ० ९६। शेषः। जीवा० १५.. . .
आहिंडओ-आहिण्डकः, दूरदेशविहारकर्ता । आव० ५३६ । आहारवं-आलोइजमाणं जो सभेदं सर्व अवधारति सो।
आहिंडगा-विहरंता । नि. चू० प्र० ३१४ अ। नि० चूक तृ० १२८ आ। आलोचितापराधानां अवधारणा
आहिंडा-सततं परिभ्रमणशीलाः । बृ० तृ. १८४ आ। वान् । भग० ९२० । ..
आहिंडिओ-आहिण्डकः, आहेटकः । आव. ४३२ । आहाराइणियाए - रत्नैः-ज्ञानादिभिर्व्यवहरतीति रानि
अगीतार्थः, चक्रस्तूपादिदर्शमप्रवृत्तः। ओघ० ६.। कः-बृहत्पर्यायो यो यो रालिको यथारानिकं तद्भावस्तत्ता |
आहिंडितो-आहिण्डिकः । उत्त० १०८।। तया यथारातिकतया-यथाज्येष्ठं । ठाणा.३.१। ....
आहिंधइ-परिदधाति । आव० ३६० ।। आहारुद्देस - आहारोद्देशः, प्रज्ञापनाष्टाविंशतितमपदस्यो- आहिअग्गि-आहितामिः, अग्निं गृहीत्वा स्वगृहे स्थापनात् । द्देशकः । भग० २० ।
आव० ५ १६९। ब्राह्मणः। दश० २५२ । कृतावस्थादिआहारेंति-विशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीर- ब्राह्मणः । दश. २४५। प्रतिपादितोऽनुष्ठितो वा। सूत्र. बन्धनसमय एव कृतत्वात् । भग० ७६३ ।
१७८ । भाहारे-आहारः, चरमाचरमपदगतसूत्रम्। प्रज्ञा० २४६। आहिए-आहितः, जनितः । सूत्र. ६९ । प्रथितः, प्रसिद्धि आहारप्रतिपादकं प्रज्ञापनाया अष्टाविंशतितमं पदम् । प्रज्ञा० । गतः । सूत्र. ६९ ।
(१५६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org