________________
[ आहरणं
अल्पपरिचित सैद्धान्तिकशब्द कोषः
आहारट्ठ ]
आहरणं-आ-अभिविधिना हियते प्रतीतौ नीयते अप्रतीतो । आहार - आहार:, भोजनम्, जीवनम् । प्रश्न० १०६ । मनसा sर्थोऽनेनेति । ठाणा ० २५४ | साध्यसाधनान्वयव्यतिरेकतथाविध पुद्गलोपादानरूपः । भग० ८६ । त्रयोदशशत के प्रदर्शनं दृष्टान्तो वा । आव० ६२ । पंचमोद्देशकः । भग० ५९६ । अष्टाविंशतितममाहारप्रतिपा आहरणतदेसे - आहारणतद्देशः, आहरणार्थस्य देशस्तद्देशः दकत्वादाहारः । प्रज्ञा० ६ । स चासावुपचार।दाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति यत्र दृष्टान्तार्थदेशेनैव दाष्टन्तिकार्थस्योपनयनम् क्रियते तत् । ठाणा० २५४ । आहरणतद्दोसे - आहारणतद्दोषः, आहारणस्य सम्बन्धी साक्षात्प्रसङ्गसम्पन्न वा दोषस्तद्दोषः सा चासौ धर्मे धर्मिणः उपचारादाहरणं चेति आहारणस्य दोषो यस्मिंस्तथा यत्साध्यविकलत्वादिदोषदुष्टं तद्दोषाहरणं । ठाणा० २५४ । आहरणा - घोरयति घोरणं करोति । ओघ० ५८ । ज्ञातविशेषः । ठाणा० २५३ । उदाहरणम् । दश० ३५ । आहरे - आहारयेत् व्यवस्थापयेत् । आचा० २९२ । आहठवणी-आथर्वगी, आथर्वगामिवाना सयोऽनर्थकारिणी विद्या । सूत्र० ३१९ ।
i
आहा - आधा । भग० १०२ । साधूनां मनस्याधानम् साधूनाश्रित्य । प्रश्न० १२७ । आधानम्, साधूनिमित्तं चेतसः प्रणिधानम् । पिण्ड० ३५ । अधस्तात् । नि० चू० प्र० २९४ आ । आधीयतेऽस्यामिति । पिण्ड० ३६ । आहाकम्म-आधाकर्म्म, आधाय - निमित्तत्वेनाश्रित्य पूर्वोक्तमप्रकारमपि कर्म बध्यते, शब्दस्पर्शरसरूपगन्धादिकं । कर्मनिमित्तभूता मनोज्ञेतरशब्दाक्ष्य एवाधक | आचा० ९८ । आधानं आधाकरणं तदुपलक्षितं कर्म । यथाकर्म वा तत्तद्गत्यनुरूपचेष्टितं वा । उत्त० १८२ । साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा गृहादिकं व्यूयते वा वस्त्रादिकं तदाधाकर्म । भग० १०२ । प्रथम उद्गमदोषः । आधानं आधा तया आधया कर्म-पाकादिक्रिया, आधाय-साधु चेतसि प्रणिधाय यत् क्रियते भक्तादि तत् । पिण्ड० ३४ । चतुर्थशबलदोषः । प्रश्न० १४४ । सम० ३९ ।
आहाकम्मियं - आधाकर्म, दोषविशेषः । आचा० ३२९ । आहाकम्मे हिं- आधा कर्मभिः, आधान - माधाकरणं आत्मनेतिगम्यते, तदुपलक्षितानि कर्माण्याधाकर्माणि तै:- स्वकृ तकर्मभिः । उत्त० २४७ । आहाण आधानम् विधानम् । विशे० ८४७ ।
2
Jain Education International 2010_05
२९५ १
आहारए - आहारकम्, चतुर्दशपूर्वविदा कार्योत्पत्तौ योगबलेनाहियत इति । प्रज्ञा • २६८ । तथाविधकार्योत्पत्तौ चतुर्दशपूर्व विदा योगबलेनाहियत इति । ठाणा ० चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविध प्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते - निर्वर्त्यते इति । जीवा० १४ । प्रज्ञा० ४०९ । तथाविधप्रयोजने चतुर्दशपूर्वविदा यदा हियते -गृह्यते तत् | आह्रियन्ते-गृह्यन्ते केवलिनः समीपे सूक्ष्मजीवादयः पदार्था अनेनेति वा । अनु० १९६ । आहारयति- आहारं गृह्णातीति । नंदी ९० । आहारएसणा-- आहारैषणा । दश० १८ । आहारगं - आहारकम्, तृतीयं शरीरम् । प्रज्ञा० ४६९ । आहारगंगो वंगणाम - आहारकाङ्गोपाङ्गनाम, उपाङ्गनाम
प्रज्ञा० ४७० |
आहारगत्तं - आहारकत्वं, आहारकशरीर करणलब्धिः ।
ठागा० ३३२ ।
आहारगबंधण - आहारकबन्धनम्, बन्धननाम। प्रज्ञा ●
४७० ।
आहारगमो - आहारगमः, प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिः । भग० १०९ ।
आहारगसंघायणाम - आहारकसङ्घातमाम, यदुदयवशादाहारकशरीररचनाऽनुकारिसङ्घातरूपा जायते तदाहारकसङ्घातनाम । प्रज्ञा० ४७० । आहारगसमुग्धात आहारकसमुद्घातः, आहारके प्रारभ्यमाणे समुद्रातः । जीवा० १७ । आहार - आहारार्थः, आहारप्रयोजनमाहारार्थित्वम् । भग० २०। आहारलक्षणं प्रयोजनं, आहाराभिलाषो वा । प्रज्ञा •
५००।
आहारट्ठी- आहारार्थी, आहारमर्थयंते- प्रार्थयते इत्येवंशीलः, अर्थो वा प्रयोजनमस्यास्तीत्यर्थी, आहारेण भोजनेन अर्धी आहारार्थी, आहारस्य - भोजनस्य वाऽर्थी आहारार्थी । भग०
२० ।
(१५५)
For Private & Personal Use Only
www.jainelibrary.org