________________
[आसुरत्तं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आहया ]
आसुरत्तं-आसुरत्वम् , क्रोधभावम् । दश० २३१। आसोकंता-मध्यमप्रामपंचमी मूर्छना। ठाणा० ३९३ । आसुरत्तभावणा-आसुरत्वभावना। उत्त० ७०७ । आसोटे-अश्वत्थः । आचा० ३४८ । -क्रुद्धः । आव० ३८९ ।
आलोठे-अश्वत्थः, बहुबीजवृक्षविशेषः । प्रज्ञा० ३२ । आसुरिनामा-कपिलशिष्यः । आव० १७१। .
आसोत्थमंथु । आचा० ३४८ । आसुरिपत्तं । नि० चू० द्वि० ६० अ।
आस्तिक्यम्-सम्यक्त्वस्य पञ्चमलक्षणम् । आव० ५९१ । आसुरियं-असुरभावम् । प्रश्न. १२१ । अविद्यमानसुर्याम्।। आस्थानमण्डपः - उपस्थानगृहम् । भग० २०० । नंदी उत्त० २७६ । असुराणामियमासुरीया। उत्त० २७६। ... | आसुरी - असुरा-भवनपतिदेवविशेषास्तेषामियं आसुरी । आस्फोटनम्-सकृदीषद्वा स्फोटनम् । दश० १५३ । । बृ० प्र० २१२ आ।
आस्या-यत्रास्यते यथासुखेन स्वाध्यायपूर्वकम् । ओघ० ६९ । आसुरुत्ते-आशुरुप्तः, आशु-शीघ्रं रुप्तः-कोपोदयादिमूढः आस्त्रपः-मूलः । जं. प्र. ४९९।। स्फुरितकोपलिङ्गो वा। भग० ३२२ । आशु-शीघ्रं रुप्तः- आहंसु-आहुः, उक्तवन्तः । भग० ९८ । आख्यातवान् । क्रोधेन विमोहितो यः सः। आसुरोक्त:-आसुरं वा-असुर- प्रश्न. २६। सत्के कोपेन दारुणत्वादुक्तं-भणितं यस्य सः। विपा०५३।। आहश्च-आहत्य, कदाचित् । भग० ३०५, २२ । उत्त. आसुरुत्तः-शीघ्र कोपविमूढवुद्धिः, स्फुरितकोपचिह्नो वा।। १८०, ४८ । प्रज्ञा० ३३३ । बृ० तृ० ११४ आ। कादाभग० १६७ । क्रुद्धः । आव०६५, १५२, ७११ । आशु- चित्कम् । आव० ५३० । सहसा । नि० चू० द्वि० १२० अ। शीघ्रं रुष्ट:-क्रोधेन विमोहितो यः स आशुरुष्टः, आसुरं वा- कदाचित् सान्तरमित्यर्थः । भग. ४१ । उपेत्य स्वतः एव, असुरसत्कं कोपेन दारुणत्वात् उक्तं-भणितं यस्य स आसु
अत्यर्थ कदाचिया । आचा०५५ । ढौकित्वा। आचा०२७२। रोक्तः । निर० ८।
उपेत्य । आचा० ३६२ । सहसा। आचा० ३२२, ३५५ । आसुरे काए - असुराणामयमासुरस्तम् -- असुरसम्बधिनं, कदाचित् अनन्यगत्या। व्य. प्र. ८ आ। आहत्या-आहचीयत इति कायस्तं, निकायमित्यर्थः । उत्त० १८२। असु- ननं प्रहारः। भग. ६७३ । रसम्बन्धिनि काये असुरनिकाये इत्यर्थः । उत्त. २ आसूणि-आशूनिः, श्लाघा। सूत्र. १८० । येन घृतपाना
हृत्य, उपेत्य । सूत्र. ३००। गृहीत्वा । आचा. दिना आहारविशेषेण रसायनक्रियया वा अशुनः सन् , आ- २८२, ३४५ । समन्ताच्छूनीभवति-बलवानुपजायते तत् । सूत्र. १८ । आहट्टो-आडम्बरः ( उपाधिः)। आव० ३४१। . आसूणियं-आशनितम् , ईषत्स्थूलीकृतम् । प्रश्न. ४९। ।
| आहर्ड- आहृतम् , स्वग्रामादेः साध्वर्थमानीतम् । प्रश्न. आसूय-आसूयम् , औपयाचितकम् । पिण्ड० १२०। । | १५४ । साध्वयोग्यमशनादि। दश० २०३। आसेवणसिक्खा - आसेवनशिक्षा, प्रत्युपेक्षमादिक्रियोप- | आहणइ-आहन्ति, समीकरोति । आव० ३८५। देशः। विशे० ९। उत्त० ५४५। शिक्षाद्वितीयभेदः । | आहत्तहिए-सूत्रकृतांगे त्रयोदशाध्ययनम् । सम० ४२ । नंदी २१० । सामाचारीशिक्षणम् । बृ० प्र० ६४ अ । प्रत्यु- आहम्मिए जोगे-वशीकरणादीनि । आव० ६६२ । 'पेक्षणादिक्रियारूपोऽभ्यासः। आव० ८३३।
आहयंति-कथयन्ति । नि० चू० प्र० २७७ अ। आसेवियं-स्तोकं आस्वादितं. अनास्वादितं वा। आचा० आहय - आहतं, लक्षणया लिखितम् । जं. प्र. २०३। ३२५ ।
आख्यानकप्रतिबद्धं यन्नाटयं तेन युक्तं तद्गीतम् । ठाणा० आसो-जात्या आशुगमनशील: अश्वः । जीवा० २८२ ।। ४२१ । आहतं, आख्यानकप्रतिबद्धम् । सूर्य० २६७ । जीवा. मनः । प्रज्ञा० ८८। य एकस्मिन् द्वित्रादीनान् वक्ति | १६२। आव. २९८ । आख्यानकप्रतिबद्धं, आस्फालितं यथा अश्नातीत्यश्वः, आशु धावति न च श्राम्यति । बृ. | वा। औप० ७४ ।। प्र. ३४ अ। चतुष्पदविशेषः । प्रज्ञा० ४५।
आहया-आख्यानकप्रतिबद्धानि। राज. १६ ।
(१५४)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org