________________
[ आसाढायरिया
आसाढायरिया-चेलयसुरेण थिरीकया आयरिया । व्य
प्र० १९ अ ।
आसायए - आशातयति, कदर्थयति । दश० २४४ । आसायण-आशात कपाराञ्चिकः । ठाणा० १६३ । भासायण सील- आशातनाशीलः, शातयति - विनाशयतीत्याशातना तस्यां शीलं तत्करणस्वभावात्मकमस्येत्यत्याशातनाशीलः । उत्त० ५७९ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः
आसुर ]
आसासि आश्वासय, स्वस्थीकुरु । उत्त १२७ । आसासिआ आश्वासिता | आव० २२२ । आसाहीणारहिं- दुर्द्दतेहिं । दश० चू० ११६ । आसिआवणं-स्तैन्यम् । बृ० तृ० ८६ आ । आसिङ्घा - तिष्ठ । ( मर० ) । आसित्ता-आस्वाद्य-भुक्त्वा । आचा० ३३० ॥ आसितो- आसिक्तः, सबीजः । बृ० तृ० ९७ आ । जस्स पुण अवच्च उप्पज्जति सो नि० चू० द्वि० ३१ अ।. आसियं - आसिक्तं, आसेचनं, ईषदुदकच्छट्टकः । प्रश्न०.१२७ । उदकच्छटम् । जीवा० २४६ । निर्द्धाटनं, निष्काशनम् ! बृ० द्वि० ६१ आ ।
आसायणा - आशातना, लघुतापादनरूपा अथवा स्वसम्यग्दर्शनादिभावापहासरूपा । दश० २४४ | ज्ञानाद्यायस्य शातना। आव० ५४७ । आशातना । प्रश्न० १४६ । आसामस्त्येन शात्यन्ते - अपध्वस्यन्ते यकाभिस्ता आशातनारत्नाधिकविषयाविनयरूपाः पुरतोगमनादिकाः । ठाणा • -५११ | आयः - सम्यग्दर्शनाद्यवाप्तिलक्षणस्तस्य शातनाः
आसियावणं- हरणं । नि० चू० प्र० २६७ अ । अपहरणम् । बृ० प्र० ३०९ आ । हरति । नि० चू० द्वि० १३ आ । आसिले - आसिलः, महर्षिविशेषः । सूत्र० ९५ ।
खण्डनं निरुक्तादाशातनाः । सम० ५९ । आसायणिज्जं - आस्वादनीयम्, सामान्येन स्वादनीयम् । आसिवावितो - प्रब्राजितः । नि० चू० प्र० २८६ अ
जीवा० २७८ ।
आसालए- आशालकः, अवष्टम्भसमन्वित आसनविशेषः ।
आसी- आइयो - दंष्ट्राः । प्रज्ञा० ४७ । विशे० ३८० । आव ० ४८ । आसीः दंष्ट्रा । आव० ५६६ । आसीणे - आसीनः आश्रितः । आचा० २९३ । आसीयावणा - निष्कषायितुमासादनम् । व्य० द्वि० ३६१अ । आसीविस - आशीविषः शङ्खविजये वृक्षस्कारः । जं० प्र० ३५७ । नागः । प्रश्न० १०७ | आइयो - दंष्ट्रास्तासु विषं येषां ते । ठाणा० २६५ । जीवा० ३९। सीतोदादक्षिणत वक्षस्कारः । ठाणा० ३२६ । उरः परिसर्पविशेषः । जीवा ० ३९ । विशे० ३८० । उत्त० ३१८ । आशीविषः - भुजङ्गः । आव० ५६७ ।
दश० २०४ |
आसालओ - ससावंगमं (सावट्ठेभं) आसणं । दश० चू० ९९ । आसालिए- आसालिकः, उरः परिसर्पभेदः सम० १३५ । आसालिय- आसालिकः, उरः परिसर्पविशेषः । प्रश्न० ८ । - जीवा ३९ । उरः परिसर्पभेदविशेषः । प्रज्ञा० ४५ । आसास- आश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासः । आचा० ५। आश्वासयति अत्यन्तमाकुलितानपि जनान् स्वस्थीकरोतीति ।
उत्त० २१२ ।
आसासग - अश्वस्यास्यं मुखं तत्र गतः फेन सोऽश्वास्यगतः ।
प्रज्ञा० ९५० आसासकः- बीयकाभिधानो वृक्षः । राज० ९ । आसासणय - आशंसनम्, मम पुत्रस्य शिष्यस्य वा इद्र
मिदं च भूयादित्यादिरूपा आशीः । भग० ५७३ । आसासदीव - आश्वासद्वीप:, आकुलितजन स्वस्थ कारको द्वीपविशेषः । उत्त० २१२ । आश्वासनमाश्वासः, आश्वा सायद्वीप आश्वासद्वीपः । आचा० २४७ । आश्वास्यते Sस्मिन्नित्या श्वासः, आश्वासश्वासौ द्वीपश्चाश्वासद्वीपः । आव०
२४७ ॥
आसासय- आशासकः, वृक्षविशेषः । औप० ११ । आसासा- आश्वासाः - विश्रामाः । ठाणा० २३६ ।
Jain Education International 2010_05
आसु - आशु शीघ्रम् । उत्त० ६३८ । जं० प्र० २०२ । आसुकारिणः- दुष्टाः । नि० चू० प्र० ७५ आ । आसुकोहो - तक्खणमेव कोहो । दश० चू० १२५ । आसुक्कारो - आशु शीघ्रं सजीवस्य निर्जीवीकरणम्, अहिविषविशुचिकादिः । बृ० तृ० १४७ अ । शीघ्रकारः, अहिविषविशुचिकादिकः । आव० ६२९ । आसुपन्ने - आशुप्रज्ञः शीघ्रमुचित कर्त्तव्येषु यतितव्यमिति प्रज्ञा - बुद्धिरस्येति । उत्त० २१७ । सततोपयुक्तः । आचा
२६८ ।
आसुर असुर भावनाजनित आसुरः, भवनपतिविशेषस्यायमासुरः । ठाणा० २७४ | कोहो । दश० चू० १२२ ।
(१५३)
-
"
For Private & Personal Use Only
www.jainelibrary.org