________________
[ आसममारो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आसाढभूई ]
-
श्रमः-तापसावसथादिस्तदुपलक्षितं पदं-स्थानम् । उत्त० | आसवओ-आश्रावकः, बन्धकः। विशे० १०९३ ।
आसवदारं-आश्रवद्वारम् , कर्मबन्धद्वारम् । आव० ८५१ । आसममारी-मारीविशेषः। भग० १९७। ... | आश्रवणं-जीवतडागे कर्मजलस्य संगलनमाश्रवः-कमनिआसमरूवं-आश्रमरूपम् । भग० १९३ ।
बन्धनमित्यर्थः, तस्य द्वाराणीव द्वाराणि-उपाया आश्रवद्वाआसमित्त-अश्वमित्रः, कौण्डिन्यशिष्यः। विशे० ९६० । राणीति । ठाणा० ३१६ । ' आव० ३१६ । उत्त० १६३। चतुर्थनिह्नवनाम । ठाणा० आसवपीतो-पीतासवः । उत्त० २६३ । ४१० । यस्मात्सामुच्छेदा उत्पन्नाः । आव. ३११।
आसववुच्छेओ - आश्रवव्यवच्छेदः-- कर्मबन्धद्वारस्थगनेन आसमुहदीवे-अंतरद्वीपभेदः । ठाणा० २२६ ।
संवरणेनेत्यर्थः । आव० ८५१। आसमुहा-अश्वमुखनामा त्रयोदशान्तरद्वीपः । प्रज्ञा० ५० ।
आसवार-अश्ववारः, अश्वारूढपुरुषः । भग० ४८१ । जीवा० १४४.1. .
आससणाय वसणं-आशसनाय-विनाशाय व्यसनम् , आसय-आशयः, निदानम् । आव०६१।
तृतीयाधर्मद्वारस्य षड्विंशतितमं नाम। प्रश्न० ४३ । आसयइ-आस्वादते-अभिलषति, आश्रयति वा। सम.
आससप्पओगे-आशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं
करणं आशंसैव वा प्रयोगो-व्यापारः आशंसाप्रयोगः । ठाणा० आसरयणे-अश्वरत्नम्। ठाणा० ३९८ । आसरह-अश्ववहनीयो रथः । भग० ३२२ । अश्वरथः-नियु
५१५ । क्तोभयपार्श्वतुरङ्गमो रथ इत्यर्थः । जं० प्र० १९८। ।
आससा-आशंसा । विशे० १००८ । आव० ३२२ । अप्रा'आसल-आसलं, आस्वाद्यम् । जीवा० ३३१। जीवा प्तप्रार्थनम्। ठाणा. १४५। ३७० । आस्वादनीयः। जीवा० ३५१ । ।
आससाए-आशंसया, यद्यत्यन्तप्रवर्षण भावि तदा स्थलेषु आसव-आसवः, मद्यम् । उत्त० ६१९ । पत्रादिवासकद्रव्य
फलावाप्तिरथान्यथा तदा निम्नेष्वित्येवमभिलाषात्मिकया। भेदादनेकप्रकारः। जीवा० २६५। पुष्पप्रसवमद्यम् । उत्त.
उत्त० ३६१। ६५४ । आश्रवाः-उपादानहेतवो हिंसादयः । उत्त० ५९२। आससेण-अश्वसेनः, पाश्वजिनपिता । सम० १५२ । पंचचन्द्रहासादिकम् । जीवा० १९८ । चन्द्रहासादिपरमासवम् ।
मचक्रिपिता । सम० १५१ । जं० प्र० ४२ । नि० चू० प्र० ३५ अ। आश्रवः-सूक्ष्म- आसा-अश्वाः । आव० २६१। आशा-इच्छाविशेषः । . रन्ध्रम् । भग० ८३ । आश्रवन्ति-प्रविशन्ति काण्यात्म-. प्रश्न. ६४ । औप० ४७ । नीत्याश्रयः-कर्मबन्धहेतुरितिभावः, स चेन्द्रियकषायावतक्रि- आसाइजा-आशातयेत्-हीलयेत् , बाधयेत् । आचा०२५७ ॥ यायोगरूपः । ठाणा. १८। आश्रयं । प्रज्ञा० ५६ । आसाएजा-आस्वादयेत्-परिभुञ्जीत । आचा० ३९८ । आसवा - आस्रवाः-कर्मबन्ध स्थानानि । आचा० १८१। आसाएमाणे-आस्वादयन् , ईषतस्वादयन् । भग० १६३ ।
पापोपादानस्थानानि । आचा. ४१३ । बन्धकाः । आसादयेत्-संस्पृशेत्। आचा० ३८० । । आचा. १८२ । पत्रादिविशेषेण व्यतिरिक्त आसवः । प्रज्ञा. आसाढ-आषाढः, निह्नवनाम । विशे० ९३४ । यस्मादव्यक्ता
३६४ । आश्रयः-आ-समन्तात् शृणोति-गुरुवचनमाकर्ण. उत्पन्नाः। आव. ३११ । तृतीयो निहवः । ठाणा० ४१० । यतीति। उत्त० ४९। कर्मबन्धहेतुर्मिथ्यात्वादिः। आव. | आसाढग-तृणभेदः। भग० ८०२ । ५९८। आश्रवः-इन्द्रियजयादिरूपः परमार्थपेशलः काय- आसाढबहुलं-आषाढबहुलं, आषाढकृष्णपक्षम् । आव० वाङ्मनोव्यापारः । दश. २७९ । जलप्रवेशस्थानम् । व्य. आसाढभूई - आषाढभूतिः-देशभाषानेपथ्यादिविपर्यय करणे प्र. १६७ आ । पापोपादानहेतुरारम्भादिः । जीवा. १२८ । दृष्टांतः। सूत्र. ३२९ । दर्शनपरीषहभग्नः। ( मर०)। शुभाशुभकर्मादानहेतुः । ठाणा० ४४६ । ... व्य. प्र. १९६ अ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org