________________
[ आसक्खंधसंठिते
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आसमपय]
आसक्खंघसंठिते-अश्वस्कन्धसंस्थितम् , अश्विनीनक्षत्रसं. | आसणमणुप्पयाणं-आसनानुप्रदानम् , आसनस्य स्थानास्थानः । सूर्य० १३०।।
| न्तरसञ्चारणम्। ठाणा० ४०८। सम० ९५। आसखंघसंठिओ-अश्वस्कन्धसंस्थितः, उभयोरपि पार्श्वयोः | आसणाणुप्पयाणं - आसनानुप्रदानं , गौरव्यमाश्रित्यासपञ्चनवतियोजनसहस्रपर्यन्तेऽश्वस्कन्धस्येवोन्नततया षोडश- नस्य स्थानान्तरसंचारणम् । भग० ६३७ । योजनसहस्रप्रमाणोच्चैस्त्वयोः शिखायाभावात् । जीवा० ३२५। आसणाभिग्गह-आसनाभिग्रहः-तिष्ठत एव गौरव्यस्यासनाआसगं-आस्यकम् , मुखम् । जीवा० ११९ । आस्यके, नयनपूर्वकमुपविशतेतिभणनम् । भग० ६३७ । यत्र यत्रो. पिठरादिमुखे। ठाणा. १४८ ।
पवेष्टुमिच्छति तत्र तत्रासननयनम् । औप० ४२ । तिष्ठत आसग्गीव-अश्वग्रीवः, त्रिपृष्ठवासुदेवशत्रुः । आव० १५९ । एवादरेणासनानयनपूर्वकमुपविशताऽत्रेतिभणनम् । दश०३० । महामाण्डलिकराजा आव. १७४ ।
आसणेय-आश्वासनः । जं. प्र. ५३४ । आसचडगर-अश्वसमूहः। आव. ३७० ।
आसतरगा-वेसरा । नि० चू० प्र० १४४ आ। आसज-आसाद्य-अंगीकृत्य। आचा० १५९ ।
आसत्त-आसक्त, भूमौ लग्नः । जं० प्र० ७६ । आ-अवाङ् आसण-आसनं, सिंहासनादि। प्रश्न० १६१। आधारलक्ष- अधोभूमौ सक्त आसक्तः, भूमौ लग्नः। प्रज्ञा० ८६ । णानि धर्मास्तिकायादीनां लोकाकाशादीनि, स्वस्वरूपाणि वा। जीवा० १६० । जीवा० २२७ । भूमौ सम्बद्धः । औप० ५। आव० ५९९ । पीठफलकादिकम् । आव० ६५४ । स्थानम्।। आसत्तमल्लुदामा-आसक्तमाल्यदामा। आव. १८४ । उत्त० १०९। पीठकादि। आव० ७९५। दश० २८१। आसत्ती-आसक्तिः, धनादावासाः, परिग्रहस्यैकोनत्रिशत्तमं अपवादगृहीतं पीठकादि। दश० २३१। दश. २२८ । नाम । प्रश्न० ९३। वसत्यादि । सूत्र. ६६ । कट्ठपीढगादि। दश० चू० १२६। आसत्थ-पीप्पलकः । भग० ८०३ । असुरकुमारचैत्यवृक्षः। विष्टरम् । प्रश्न० १३८ । प्रश्न. ८ । सिंहासनादि। ठाणा० ४८७ । मनागाश्वासितः । ओघ० ५२ । अनंतजिनजीवा० ४०६ । आसन्दकादिविष्टर, आस्यते-स्थीयतेऽ- चैत्यवक्षविशेषः। सम. १५२ । आश्वस्तः। आव० ३९० । स्मिन्निति वाऽऽसनं-शय्या। आचा० १३४। उपवेश- आसन्दकम-आसनम् । दश. २१८ । आचा. १३४ । नम् । उत्त० ६०९ । अवस्थानम् । उत्त० ६२६ । । आसन्नं-संमुखीनम् । निर०८। आसनं गोदोहिकोत्कुटुकासनवीरासनादिकः । आचा० ३१२ । |
मो-धातकीखंडे विदेइविशेषस्य राजधानी । ठाणा. पादपीठपुञ्छनादि। उत्त० ४२३ । सिंहासनादि। उत्त. २६२ । पीठकादि। सम० ३८ । शकादीनां सिंहासनम्। आसम-आश्रमः, तापसादिस्थानम्। भग० ३६। अनु० ठाणा० ११७ । आसन्दकादि । दश० २१८। आचा०६०। १४२ । सूत्र. ३०९ । तीर्थस्थानम् । आचा० ३२९ । भग. २३८ । आस ग-आसनप्रदानं, गुर्वादीनां समागतानां | ठागा. २९४ । ठाणा० ८६ । तापसाक्सथोपलक्षित आपीठकाापनयनम् । व्य. प्र. २३५ आ ।
श्रयः । आचा० २८५। प्रथमतस्तापसादिभिरावासितः पश्चाआसणअणुप्पदाणं-आसनानु पदानम् ,स्थानात्स्थानं स'चा- दपरोऽपि लोकः तत्र गत्वा वसति। बृ० प्र० १८१ आ। रणम् । दरा० ३० ।
तापसावसथादिः, आ-समन्तात् श्राम्यन्ति-तपः कुर्वन्त्य. आसणअभिग्गहो-आसनाभिग्रहः, तिष्ठत एवासनानयन. स्मिन्निति । उत्त० ६०५ । व्रतग्रहणादिरूपः । दश० २७९ । पूर्वकमुपविशतोऽत्रेतिभणनमिति । सम० ९५। ठाणा० ४०८। आश्रमः, तापसादिनिवासः। प्रश्न. ५२। तापसावसथोआसणगाणि पंताणि-पांशत्करशर्करालोष्टाशुपचितानि का- पलक्षित आश्रयः। प्रज्ञा० ४८ । जीवा० ४० । जीवा० धानि च दुरितानि । आचा० ३० ।
२७९ । तापसाद्यावासः । औप० ७४ । आसणत्थ-आसनस्थं, निषद्यागतम् । आव० ५४१। आसमडे-अश्वमृतः, मृताश्वदेहः। जीवा० १०६ । आसणदाणं - आसनदानम् , पीठकाशुपनयनम् । दश० | आसमपय-आश्रमपदम् , ' पार्श्वनाथदीक्षास्थानम् । आव. २४१। पीठा.देदानम् । उत्त० ६०९ ।
- १३७ । आ-समन्तात् धाम्यन्ति-तपः कुर्वन्त्यस्मिन्नित्या
(१५१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org