________________
[ आविद्धं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आसकिसोरो]
आविद्धं-परिहितम् । जं.प्र. १९०, २७८ । आलगितम् । आ-समन्ताद्विशन्ति यत्र तदावेशनम् -शून्यगृहम् । आचा० प्रज्ञा० १०१। व्याप्तम् । उत्त० ५४८ । समन्तात्ताडितः। . ३०७ । उत्त० ४९५। शिरस्यारोपणेन आविद्धः । भग० १९३। आशातनम्-आ-समन्तात् शातयति मुक्तिमार्गाद्भ्रंशयति। आविडामो-परिदध्मः । आव.६५
अनन्तानुबन्धिकषायवेदनम् । विशे० २८३ । आविर्भावा-प्रकाशः, प्रकटत्वम् । विशे० १०६२ । ... आशाम्बरा:-दिगम्बराः। प्रज्ञा० २० । आविलं-आविलम् , सकालुध्यमाकुलं वा। प्रश्न : ५३ । । आश्यानः । ओघ० ३२ । . अविमलमस्वच्छं प्रकृत्या । जीवा० ३०३।.
आश्रयं गच्छामि-भक्तिं करोमीत्यर्थः । आव० ५७१ । आविष्टलिंग। नंदी ११... .
आश्रित्य-प्रतीत्य । जीवा० ५६ । उत्त० ६०२ । आविसामि-आविशामि, निषेवे। विशे० १२४७ ।।
आसं-अश्वम् , मनः। प्रज्ञा० ६०० । आशां-भोगाकांक्षा।
आचा० १२७ । ... आवी-गंगागामी नदीविशेषः । ठाणा० ४७७ । आवीईमरणे-आ-समन्ताद्वीचय इव वीचयः-आयर्दलिक- आसंकलनम्-चयनम् । ठाणा० १७९ । विच्युतिलक्षणाऽवस्था यस्मिंस्तदावीचि, अथवा वीचिः-विच्छे आसंतर - अश्वतरः, वेगसरः, अजात्या घोटक; । दश. दस्त दभावादधीचि, दीर्घत्वं तु प्राकृतत्वात्तदेवंभूतं मरण- 1
| आसंदओ-आसन्दकः । आव० ५५८ । मावीचिमरण-प्रतिक्षणमायुर्द्रव्यविचटन लक्षणम् । सम० ३३।।
आसंदग-कढमओ। बृ० द्वि० २११अ । कट्ठमओ अज्झूभावीचिमरणं-आवीचिमरणं, सप्तदशमरणभेदे प्रथमः ।
सिरो। नि० चू० प्र० २०८ अ। पल्यङ्कः । आव०.३५८ । उत्त० २३०।।
- आसंदयं-आस्यन्दकम् । आव० ६९३ । आवीचियमरणं-आ-समन्ताद्वीचयः-प्रतिसमयमनुभूय- आसंटी- मञ्चिका । पिण्ड० १०९ । उपवेशनयोग्या मानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुदलिकविच्युतिलक्षणा- |
मञ्चिका । सूत्र. ११८। दश. २०४। उपवेशनामासऽवस्था ।यस्मिन् तदावीचिकं, अथवाऽविद्यमाना वीचिः
नम्। दश० ११७ । आसनविशेषः । सूत्र. १८२ । मञ्चकः। विच्छेदो यत्र तदवीचिकं अवीचिकमेवावीचिकं तच्च तत्मरणं
सूत्र० २७८ । चेत्यावीचिकमरणम् । भग० ६२४ । .
आसंसइयं-असंशयितं, निःसंशयं मनःसंश्रित वा। सूत्र० आवीलए-आङ् ईषदर्थे, ईषत्पीडयेद्-अविकृष्टेन तपसा शरी. रकमापीडयेत् , एतच्च प्रथमप्रव्रज्याऽयसरे। आचा. १९२ ।
आसंसपओगो-निदान करणं । नि० चू० प्र० ३५ अ। आवीलाविजा-आपीडनम् , सकृदीषदा पीडनम् । दश०
आसंसा-आशंसा-अप्राप्त प्रापणाभिलाषः । आचा. ११५।
आस-अश्वः, वाल्हीकादिदेशोत्पन्नः, जात्यः । दश० १९४ । आवे-आपातुम् , भोक्तुम् । दश० ९६ । ।
क्षेपः । आव० ३६४ । आवेढिओ-एगदुतिदिसिट्टितेसु, अहवा एगपंतीए समंता.
आसइ-आस्ते। आव ३९६ । ठिएसु, आङ् मर्यादयाऽऽवेष्टितः । नि० चू० तृ. ४६ आ ।
आसइत्त-आसितुम् , उपवेष्टुम् । दश. २०४।। आवेदियं-आवेष्टितम् , सकृदावेष्टितम् । ठाणा० ५०२। । आसरण - आश्रयतीति आश्रयः-धूमबल कादिः । अनु. आवेढियपरिवेढिए - आवेष्टितपरिवेष्टितः, गाढतरं संवे. २१४ । हितः । प्रज्ञा० ३०६।
आसकण्णो -अश्वकर्णः, सप्तदशान्तरद्वीपः । जीवा. १४४ । आवेयणं - आवेदयति, निवेदयति कालमित्यर्थः । ओघ आसकन्नदीवे-अन्तरद्वीपनाम । ठाणा. २२६ । २०४ ।
आसकन्ना-अश्वकर्णः, सप्तदशान्तरद्वीपः। प्रज्ञा. ५. । आवेलिज-आपीडयेत्, गाढमवगाहयेत् । उत्त० ४७५।। आसकरणं-आससिक्खावणं । नि० चू० द्वि. ७१ अ। आवेसणं - लोगसमवायट्ठाणं। नि० चू० द्वि. ६९ आ। आसकिसोरो-अश्वकिशोरः । आव० ३७०, २६१ । ।
(१५०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org