________________
[ आवस्सय
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आविए ]
ओघ० ९३,५८। सामायिकादि षडध्ययनकलापः । अनु आवागो-आपाकः, भ्राष्ट्रं । आव. १०१। ७। आवश्यकम् , श्रमणादिभिरवश्यं क्रियत इति, आवाडा-आपाता इति नाम्ना किराताः । ज० प्र० २३२ । ज्ञानादिगुणा मोक्षो वा आ-समन्ताद् वश्यः क्रियतेऽनेन इति, | आवातभद्दते - प्रथममीलके दर्शनालापादिना भद्रकारी । आ-समन्ताद्वश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव । ठाणा. १९७॥ क्रियते यत् तत् । अनु० ३। आवासकं वा समग्र- आवाय-आपातः, तत्प्रथमतया संसर्गः । भग० ३२६ । गुणग्रामावासक वा। अनु. ३१ । दोषत्यागलक्षणमवनता- आभिमुख्येन समवायः। आव० ३२६ । अभ्यागमः । दिकम् । आव० ५४५ । गुणाना आ-समन्ताद्वश्यमात्मानं | ओघ० ११९ । करोति । अनु. १०। श्रमणादिभिरहोरात्रमध्येऽवश्यंकर- आवारि-लघ्वापणम् , आस्पदम् । आव• ६७५ । णात् । विशे० ४१५। नियमतः करणीयम् । आव० ५९४ । आवावकहा-आवापकथा, ईयद्र्व्या शाकघृतादिश्चात्रोपअवश्यं कर्त्तव्यम् , सामायिकादिरूपम् , आ-समन्ताज्ज्ञाना- युक्ता इत्यादि प्रशंसनं द्वेषणं वा, भक्तकथायाः प्रथमभेदः । दिगुणैः शून्यं जीवं वासयति, तैर्युक्तं करोतीत्यावासक-सामा- आव० ५८१ । शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयिकादिरूपम् । विशे. २। भद्रम् । आव. ४२६ । मूल- युज्यन्त इत्येवंरूपा कथा आवापकथा। ठाणा० २०९ । गुणोत्तरगुणानुष्ठानलक्षणः। आव. २६७। आवादिकम्।
आवास-आवासः, देववासस्थानम । ज० प्र० ३९७ ॥ आव० ५११। कायिकाव्युत्सर्गलक्षणम् । ओघ० १५२ ।
आवश्यकम्-प्रतिक्रमणम् । आव० ७८४ । ओघ० २०० । सामायिकादिषड्विधम् । ठाणा० ५१ । अवश्यं कर्तव्य
प्रज्ञा० ६०६ । निवासः । जीवा० १८० । मावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा 'वस निवासे' इति गुण
आवासग-आवासकम् , समन्ताद्वासयति गुणैरिति । अनु० शून्यमात्मानमावासयति गुणेरित्यावासकम् । आष० ५१।
११ । गुणशून्यमात्मानमावासयति गुणैरिति, गुणसान्निध्य
मात्मनः करोतीति भावार्थः। आव. ५१प्राभातिकवैकाआवस्सय - अपाश्रयः-आधारः । विशे० ४१५। सज्ञा
लिकप्रतिक्रमणलक्षणे। व्य० द्वि० १८२ अ। कायिकीलक्षणम् । बृ० द्वि० २६१ अ। आवस्सयाई - आवश्यकानि, शरीरचिंतादेवातर्चनादीनि । ! आवासिय-आवासितः, स्थितः। दश० १०॥ व्य० प्र० १६९ आ।
आवासेंति-आवासयन्ति, वसन्ति । आव० ६५४ । आवस्सिआ-आवश्यकी, क्वचिद्बहिर्गमनकाये समुत्पन्ने- आवाह-सरीरवज्जा पीडा । नि० चू० प्र० ३३५ अ। ऽवश्यगन्तव्यमितिभणनम् । बृ०. प्र. २२२ अ । ज्ञाना.
आवाह-आवाहः, विवाहात्पूर्व ताम्बूलदानोत्सवः। जं० प्र० द्यालम्बनेनोपाश्रयाद् बहिरवश्यंगमने समुपस्थितेऽवश्य
१२३ । जीवा० २८१। कर्तव्यमिदमतो गच्छाम्यहमित्येवं गुरु प्रति निवेदना । अनु० आवाहणं-आवाहनम् , गमनम् । प्रश्न० २० । १०३।
आवाहिओ-आहूतः। आव० ३६९, ३९३ । आवस्सिता-चतुर्थी सामाचारी। ठाणा०.४९९ ।
आवाहो-आवाहः, अभिनवपरिणतस्य वधूवरस्यानयनम् । आवस्सिया-आवश्यिकी, अवश्यकर्त्तव्यैश्चरणकरणयोगैर्नि- प्रश्न. १३९ । सुहं दिवसं। नि० चू० द्वि० ९२ आ। वध्वा वृत्ता। आव० ५४७ । बृ० द्वि० २२४ अ।
वरगृहानयनम् । बृ० तृ०४३ आ। आहूयन्ते स्वजनास्ताआवहो-दारकपक्षिणामावहः । व्य० द्वि० ३४२ आ। म्बूलदानाय यत्र सः । जीवा० २८१। आवाए-आपातः, अन्यतोऽन्यत आगमनात्मकः । उत्त० आविंध-परिधेहि । आव. ९९।
आवि-आविः, जनसमक्ष प्रकाशदेश इतियावत् । उत्त० ५४ । आवाओ-आपाकः । विशे० ८७३ । आपाकीती-नूतना। आविइ-अनुसमयम्-प्रतिक्षणम् । भग० ६२५ । विशे० ६३० ।
आविइत्ता-अवनस्य दद्यात् । व्य. द्वि. आवागसीसाओ-आपाकशिरसः । नंदी. १७७ । । आविए-आपिब । उत्त० ३३९ ।
(१४९)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org