________________
[ आवत्ता
आवत्ता - आवर्ता, ग्रामविशेषः । आव ० २०६ | आवर्त्तबहुलजला नदी । बृ० तृ० १६२ आ । धातकीखंडे तन्नाम महाविदेहगतो विजयः । ठाणा० ८० । आवन्ते - आवर्सः, विजयस्य नाम । जं० प्र० ३४६ । घोषव्यन्तरेन्द्रलोकपालः | ठाणा० १९८ । भवतो - आवर्तः, एकखुरविशेषः । प्रश्न० ७। एकखुरश्च - तुष्पदः । जीवा० ३८ | नाट्यविशेषः भ्रमद्भ्रमरिकादानैर्नतनम् । जं० प्र० ४१४ । जीवा० २४६ । आवपनम् - लोहमयं शकटोपकरणम् । पिण्ड० २२ । आवबहुले - अब्बहुलम्, जलबहुलं, रत्नप्रभा पृथव्यास्तृतीयकाण्डः । जीवा ० ८९ ।
आवयं- आवर्त्तः, अहोकायमित्यादि सूत्रगर्भो गुरुचरणन्यस्तहस्तशिरःस्थापनारूपः, सूत्राभिधानगर्भः कायचेष्टाविशेषः ।
आव० ५४२ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
-
आवस्सग ]
आवलिया - आवलिका - असंख्यात समयमाना । ठाणा ० ८५ । आवलिका, श्रेणिः । जीवा ० १०५ । असंख्येय सम यसंघातोपलक्षितः कालः । आव० ३१ । परंपरा । आव० ८५८ । असख्यातसमयात्मिका । भग० २११ । वंशः, प्रवाहः । जं० प्र० १६६ । तत्र या विच्छिन्ना एकांते भवति मण्डली सा आवलिका । व्य० द्वि० २१ अ । असङ्ख्येयसमयसमुदायिका । सूर्य० २९२ । वंशः, प्रवाहः । जं० प्र० २५८ ।
आवलियाठावगो- आवलिकास्थापकः आचार्यपारम्पर्यम्।
आव० ३०७ ।
आवलियापविट्ठ-आवलिकाप्रविष्टम्, यत्पूर्वादिषु चतसृषु दिक्षु श्रेण्या व्यवस्थितम् । जीवा ० ३९७ । आवलियाबाहिरं - आवलिकाबाह्यम्, यत्पुनरावलिकाऽऽविष्टानां प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णम् । जीवा० ३९७ ।
आवली - हारः । बृ० प्र० ४८ अ । पुद्गलानां दीर्घरूपा श्रेणिः । सूर्य ० १३० । आवली, पङ्क्तिः । ओघ० ८२ । आवल्लिक- आवल्लिकः । विशे० १३५५ । आवल्लो - बलीवर्दः । आव० ६६५ । उत्त० १९२ । आवसंत - आवसन् विवसन् । आचा० ११ । आङिति-, गुरुदर्शितमर्यादया वासना । उत्त० ८० । ठाणा० ९ । मया गुरुकुले आमृशन् । सम० २ । आवसन् - सेवमानः ।
आवयह- अतिपतति । आचा० २६५ । आवरणं - आवरणम्', स्फुरका दि । प्रश्न ० १३ । आव्रियते आकाशमनेनेति, भवनप्रासादनगरादि तल्लक्षणशास्त्रम् । ठाणा० ४५१ । सन्नाहः । प्रश्न० ४९ । कवचादि । उत्त० १४३ । आव ० ३४६ । कपाटं । बृ० द्वि० १११ अ । कवचः । भग० ९४ । आवरणे - प्रच्छादनपटे । जं० प्र० २३६ । फलकादि । आचा० ६० । स्फुरककण्टकादि । भग० ३१८ । आङो मर्यादेषदर्थवचनश्वात् ईषन्मर्यादया वाssव्रणवन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते न देशविरतिनिषेधे खल्वावरणशब्दः । आव ० ७८ । खेटकं सन्नाहं वा । जं० प्र० ३५९ । सन्नाहं । ठाणा० ४५० । आवरणप्रविभक्तिः- अष्टमनाट्यभेदः । जं० प्र० ४१६ । आवरिसणं-- पाणिएण उप्फोसणं । नि० चु० प्र० १७२ आ । आवरेत्ता - आवृत्य - अवष्टभ्य । भग० ५७६ ।
आचा० २१३ । आवसह - आवसथः, आश्रयः । उत्त० ६२६ । दश० २४५ । शेषभवनप्रकारः । उत्त० ३८५ । आवसथः, परिव्राजकस्थानम् । प्रश्न० १२६ । औप० ६१ । परिव्राजका श्रयः । प्रश्न० ८ । उटजाकारं गृहम् । सूत्र० ३१५ । आवसहिय-आवसथिकः, तीर्थिकविशेषः । सूत्र० ४२२ । आवर्जनम् - आराधना । उत्त० ५९१ । आवर्षणं गन्धो आवसिया - आवश्यकी, अवश्य कर्त्तव्ययोगैर्निष्पन्ना। आव
दकादिना । अनु० २६ । आवर्तना-आउट्टणा, आवर्जनं, निवेदनम् । बृ० प्र० ४७ आ । आवलगनादिकाः - क्रियाविशेषाः । आचा० १२४ ॥ आवलणं - आवलनम्, मोटनं, अथवा गलकस्य बलादालनं मारणं चेति । प्रश्न० २२ ।
आवलियपविट्टो आवलिकापविष्टः, श्रेणिव्यवस्थितः ।
जीवा० १०५ ।
Jain Education International 2010_05
२५९ ।
आवस्सए - आवश्यकम् अवश्यकर्त्तव्यं संयमव्यापारनिघ्पन्नम् । आव ० ११९ । कायिका दिव्युत्सर्गम् । ओघ
१४७ ।
आवस्सग आवश्यकम् ११ । अवश्यं कर्तव्यं
2
समन्तादात्मवश्य कारकम् । अनु० आवश्यक - कायिकाव्युत्सर्गरूपम् ॥ ओघ० १४९ । कायिक्रोच्चारादि । ओघ ८७ । प्रतिक्रमणम् ।
(१४८)
For Private & Personal Use Only
www.jainelibrary.org