________________
[ आवकघाते
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आवत्तणपेढिया ]
आवकधाते-यावत्कथा-यावज्जीवम् । ठाणा. २३६ । आवडिओ- आपतितः । आव. ५७८ । आस्फालितः। आवकहियं-यावत्कथिकम् , प्रव्रज्याप्रतिपत्तिकालादारभ्या- आव. १९६ । आपतितम् । उत्त० १७० । आव• ३२० ॥ प्राणोपरमात् तच्च भरतैरावतभाविमध्यद्वाविंशतितीर्थकरतीर्था- आवडिया-आपतितौ, प्राप्तौ। उत्त० ५३० । न्तरगतानां विदेहतीर्थान्तरगतानां च साधूनामवसेयम् ।
आवण-आपणः, हट्टः। भग० २३८, १३६ । प्रश्न. ८ । प्रज्ञा०६३ । सकृद्गृहीतं यावज्जीवमपि भावनीयम् । आव०
वीथिः। दश. १७६ । जं. प्र. १०७। अनु. १५९ । ८३९। यावज्जीविकं व्रतादिलक्षणम् । आव ५६३ ।।
आपणः, पण्यस्थानम् । प्रश्न. १२७ । यावज्जीविकं महाव्रतभक्तपरिज्ञादिरूपम् । ठाणा० ३८०।
आवणवीहि-आपणवीथिः, हमार्गः, रथ्याविशेषः । जीवा० ये कल्पसमाप्त्यनन्तरमध्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते
२४६ । ते यावत्कथिकाः। प्रज्ञा० ६८ ।
आवणाह-आयतनानि, आपतनानि वा उपभोगार्थमागमआवजणं-आवर्जनम् । ओघ० १६९ ।
नानि । जं. प्र. १२१। आवजय-आवर्जकः, आराधकः । उत्त० ३६१।।
आवण्ण-आपनपरिहारिकाः । बृ० तृ. २. अ। आवज्जीकरणं - आवर्जीकरणम् , आवर्जितः-अभिमुखी- | आवण्णपरिहारो-आपन्नपरिहारिकः, जो मासियं वा जाव कृतः मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं-क्रिया शुभयोग- छम्मासियं वा पायच्छितं आवण्णो तेण सो सपच्छित्ती व्यापारः । प्रज्ञा० ६.४ । आवर्जीकरणम्-अन्तमौहूर्तिकं असुद्धो अ विसुद्धचरणेहिं साहहिं परिहरिज्जति इह तेण उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपम् । ठाणा० ४४२ । अहिकारो। नि. चू० तृ. ८९ आ। आवट्ट-आवर्तः शङ्खसत्कः । उत्त० ६०५। संसारः ।
आवण्णसत्ता-आपनसत्त्वा, गर्भवती। उत्त० ५३ । आचा. ६२।
मावती-प्रतिसेवनापंचमभेदः। भग. ९१९ । आपत्यःआवट्ठजोणी - आवतयोनिः, आवतॊपलक्षिता योनिः ।
द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो उत्त० १८३।
दुर्भिक्षं भावतो ग्लानत्वं। ठाणा० ४८४ । आवट्टणं-आवर्तनम् , परिभ्रमणम् । सूर्य० २७६। आवतीगंगा-गंगामहागंगासादीनगंगामृत्युगंगालोहितगंगातः आवट्टती-आवर्त्यते, पीड्यते-दुःखभाग्भवति । सूत्र० १९० ।
सप्तगुणा आवतीगंगा। भग• ६७४ । आवहितो-आवृत्तः । आव० ९५।।
आवत्त - आवतः, आवर्तनम् , प्रादक्षिण्येन परिभ्रमणम् । आवट्टो-आवर्तः, आवर्तयति-प्राणिनं भ्रामयतीति । सूत्र०
जं० प्र० १८५। षोडशसागरस्थितिकं महाशुक्रविमानम् । ८६ । उत्त० १८३ । जीवा. २४३ ।
सम० ३२। आवर्तकः, पयसां भ्रमः । जं. प्र. १११। आवड-आवतः-मणीनां लक्षणः । जीवा० १८९।
चिकुरसंस्थानविशेषः। जं.प्र. १८३ । मणीनां लक्षणानि । आवडइ-आपतति, भवति । ओघ० ९० ।
जं. प्र. ३१। महाविदेहे विजयनाम। जं० प्र० ३४६ । आवडण- अभिघातः, आपतनं वा। बृ० द्वि० ७७ आ।। अप्राप्तम्-अस्पृष्टम् , आवर्त आवृत्तिरावर्तनं-परिभ्रमणम् । प्रस्फोटनम् । ओघ. १२२ । आभिडणं। ओघ, २०४ । । भग० १२८ । आवर्तिका। जीवा० २४४ । पक्खलणं । नि. चू० प्र० ४९ अ। आपतनं-द्वारादौ
आवर्तकूटम्, नलिनकूटे तृतीयकूटनाम । शिरसो घट्टनम् । बृ० प्र० २९५ अ।
जं० प्र० ३४६ । आवडणपडणादी-आपतनपतनादयः । ओघ० ९०। भावत्तगा-एकखुरविशेषचतुष्पदः । प्रज्ञा० ४५ । आवडणा-उसूआदिसु पक्खलणा। नि० चू० तृ० २१ अ। आवत्तणपेढिया-आवर्तनपीठिका, यत्रेन्द्रकीलिका। जीवा० आवडिऊण-आपत्य । आव. १९६ ।
२०४ । यत्रेन्द्रकीलको निवेशितः। जीवा० ३५९ । यत्रेआवडिए - अवकोटितानि, अधस्तादामोटितानि । उत्त० | न्द्रकीलो भवति । जं. प्र. ४८ । अग्रद्वारम् । नि० चू०
तृ. १९अ। आवर्तनम्-भक्तीभवनम् । व्य० प्र० २०३ आ।
(१४७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org