Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आसममारो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आसाढभूई ]
-
श्रमः-तापसावसथादिस्तदुपलक्षितं पदं-स्थानम् । उत्त० | आसवओ-आश्रावकः, बन्धकः। विशे० १०९३ ।
आसवदारं-आश्रवद्वारम् , कर्मबन्धद्वारम् । आव० ८५१ । आसममारी-मारीविशेषः। भग० १९७। ... | आश्रवणं-जीवतडागे कर्मजलस्य संगलनमाश्रवः-कमनिआसमरूवं-आश्रमरूपम् । भग० १९३ ।
बन्धनमित्यर्थः, तस्य द्वाराणीव द्वाराणि-उपाया आश्रवद्वाआसमित्त-अश्वमित्रः, कौण्डिन्यशिष्यः। विशे० ९६० । राणीति । ठाणा० ३१६ । ' आव० ३१६ । उत्त० १६३। चतुर्थनिह्नवनाम । ठाणा० आसवपीतो-पीतासवः । उत्त० २६३ । ४१० । यस्मात्सामुच्छेदा उत्पन्नाः । आव. ३११।
आसववुच्छेओ - आश्रवव्यवच्छेदः-- कर्मबन्धद्वारस्थगनेन आसमुहदीवे-अंतरद्वीपभेदः । ठाणा० २२६ ।
संवरणेनेत्यर्थः । आव० ८५१। आसमुहा-अश्वमुखनामा त्रयोदशान्तरद्वीपः । प्रज्ञा० ५० ।
आसवार-अश्ववारः, अश्वारूढपुरुषः । भग० ४८१ । जीवा० १४४.1. .
आससणाय वसणं-आशसनाय-विनाशाय व्यसनम् , आसय-आशयः, निदानम् । आव०६१।
तृतीयाधर्मद्वारस्य षड्विंशतितमं नाम। प्रश्न० ४३ । आसयइ-आस्वादते-अभिलषति, आश्रयति वा। सम.
आससप्पओगे-आशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं
करणं आशंसैव वा प्रयोगो-व्यापारः आशंसाप्रयोगः । ठाणा० आसरयणे-अश्वरत्नम्। ठाणा० ३९८ । आसरह-अश्ववहनीयो रथः । भग० ३२२ । अश्वरथः-नियु
५१५ । क्तोभयपार्श्वतुरङ्गमो रथ इत्यर्थः । जं० प्र० १९८। ।
आससा-आशंसा । विशे० १००८ । आव० ३२२ । अप्रा'आसल-आसलं, आस्वाद्यम् । जीवा० ३३१। जीवा प्तप्रार्थनम्। ठाणा. १४५। ३७० । आस्वादनीयः। जीवा० ३५१ । ।
आससाए-आशंसया, यद्यत्यन्तप्रवर्षण भावि तदा स्थलेषु आसव-आसवः, मद्यम् । उत्त० ६१९ । पत्रादिवासकद्रव्य
फलावाप्तिरथान्यथा तदा निम्नेष्वित्येवमभिलाषात्मिकया। भेदादनेकप्रकारः। जीवा० २६५। पुष्पप्रसवमद्यम् । उत्त.
उत्त० ३६१। ६५४ । आश्रवाः-उपादानहेतवो हिंसादयः । उत्त० ५९२। आससेण-अश्वसेनः, पाश्वजिनपिता । सम० १५२ । पंचचन्द्रहासादिकम् । जीवा० १९८ । चन्द्रहासादिपरमासवम् ।
मचक्रिपिता । सम० १५१ । जं० प्र० ४२ । नि० चू० प्र० ३५ अ। आश्रवः-सूक्ष्म- आसा-अश्वाः । आव० २६१। आशा-इच्छाविशेषः । . रन्ध्रम् । भग० ८३ । आश्रवन्ति-प्रविशन्ति काण्यात्म-. प्रश्न. ६४ । औप० ४७ । नीत्याश्रयः-कर्मबन्धहेतुरितिभावः, स चेन्द्रियकषायावतक्रि- आसाइजा-आशातयेत्-हीलयेत् , बाधयेत् । आचा०२५७ ॥ यायोगरूपः । ठाणा. १८। आश्रयं । प्रज्ञा० ५६ । आसाएजा-आस्वादयेत्-परिभुञ्जीत । आचा० ३९८ । आसवा - आस्रवाः-कर्मबन्ध स्थानानि । आचा० १८१। आसाएमाणे-आस्वादयन् , ईषतस्वादयन् । भग० १६३ ।
पापोपादानस्थानानि । आचा. ४१३ । बन्धकाः । आसादयेत्-संस्पृशेत्। आचा० ३८० । । आचा. १८२ । पत्रादिविशेषेण व्यतिरिक्त आसवः । प्रज्ञा. आसाढ-आषाढः, निह्नवनाम । विशे० ९३४ । यस्मादव्यक्ता
३६४ । आश्रयः-आ-समन्तात् शृणोति-गुरुवचनमाकर्ण. उत्पन्नाः। आव. ३११ । तृतीयो निहवः । ठाणा० ४१० । यतीति। उत्त० ४९। कर्मबन्धहेतुर्मिथ्यात्वादिः। आव. | आसाढग-तृणभेदः। भग० ८०२ । ५९८। आश्रवः-इन्द्रियजयादिरूपः परमार्थपेशलः काय- आसाढबहुलं-आषाढबहुलं, आषाढकृष्णपक्षम् । आव० वाङ्मनोव्यापारः । दश. २७९ । जलप्रवेशस्थानम् । व्य. आसाढभूई - आषाढभूतिः-देशभाषानेपथ्यादिविपर्यय करणे प्र. १६७ आ । पापोपादानहेतुरारम्भादिः । जीवा. १२८ । दृष्टांतः। सूत्र. ३२९ । दर्शनपरीषहभग्नः। ( मर०)। शुभाशुभकर्मादानहेतुः । ठाणा० ४४६ । ... व्य. प्र. १९६ अ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296