Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आवकघाते
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आवत्तणपेढिया ]
आवकधाते-यावत्कथा-यावज्जीवम् । ठाणा. २३६ । आवडिओ- आपतितः । आव. ५७८ । आस्फालितः। आवकहियं-यावत्कथिकम् , प्रव्रज्याप्रतिपत्तिकालादारभ्या- आव. १९६ । आपतितम् । उत्त० १७० । आव• ३२० ॥ प्राणोपरमात् तच्च भरतैरावतभाविमध्यद्वाविंशतितीर्थकरतीर्था- आवडिया-आपतितौ, प्राप्तौ। उत्त० ५३० । न्तरगतानां विदेहतीर्थान्तरगतानां च साधूनामवसेयम् ।
आवण-आपणः, हट्टः। भग० २३८, १३६ । प्रश्न. ८ । प्रज्ञा०६३ । सकृद्गृहीतं यावज्जीवमपि भावनीयम् । आव०
वीथिः। दश. १७६ । जं. प्र. १०७। अनु. १५९ । ८३९। यावज्जीविकं व्रतादिलक्षणम् । आव ५६३ ।।
आपणः, पण्यस्थानम् । प्रश्न. १२७ । यावज्जीविकं महाव्रतभक्तपरिज्ञादिरूपम् । ठाणा० ३८०।
आवणवीहि-आपणवीथिः, हमार्गः, रथ्याविशेषः । जीवा० ये कल्पसमाप्त्यनन्तरमध्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते
२४६ । ते यावत्कथिकाः। प्रज्ञा० ६८ ।
आवणाह-आयतनानि, आपतनानि वा उपभोगार्थमागमआवजणं-आवर्जनम् । ओघ० १६९ ।
नानि । जं. प्र. १२१। आवजय-आवर्जकः, आराधकः । उत्त० ३६१।।
आवण्ण-आपनपरिहारिकाः । बृ० तृ. २. अ। आवज्जीकरणं - आवर्जीकरणम् , आवर्जितः-अभिमुखी- | आवण्णपरिहारो-आपन्नपरिहारिकः, जो मासियं वा जाव कृतः मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं-क्रिया शुभयोग- छम्मासियं वा पायच्छितं आवण्णो तेण सो सपच्छित्ती व्यापारः । प्रज्ञा० ६.४ । आवर्जीकरणम्-अन्तमौहूर्तिकं असुद्धो अ विसुद्धचरणेहिं साहहिं परिहरिज्जति इह तेण उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपम् । ठाणा० ४४२ । अहिकारो। नि. चू० तृ. ८९ आ। आवट्ट-आवर्तः शङ्खसत्कः । उत्त० ६०५। संसारः ।
आवण्णसत्ता-आपनसत्त्वा, गर्भवती। उत्त० ५३ । आचा. ६२।
मावती-प्रतिसेवनापंचमभेदः। भग. ९१९ । आपत्यःआवट्ठजोणी - आवतयोनिः, आवतॊपलक्षिता योनिः ।
द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो उत्त० १८३।
दुर्भिक्षं भावतो ग्लानत्वं। ठाणा० ४८४ । आवट्टणं-आवर्तनम् , परिभ्रमणम् । सूर्य० २७६। आवतीगंगा-गंगामहागंगासादीनगंगामृत्युगंगालोहितगंगातः आवट्टती-आवर्त्यते, पीड्यते-दुःखभाग्भवति । सूत्र० १९० ।
सप्तगुणा आवतीगंगा। भग• ६७४ । आवहितो-आवृत्तः । आव० ९५।।
आवत्त - आवतः, आवर्तनम् , प्रादक्षिण्येन परिभ्रमणम् । आवट्टो-आवर्तः, आवर्तयति-प्राणिनं भ्रामयतीति । सूत्र०
जं० प्र० १८५। षोडशसागरस्थितिकं महाशुक्रविमानम् । ८६ । उत्त० १८३ । जीवा. २४३ ।
सम० ३२। आवर्तकः, पयसां भ्रमः । जं. प्र. १११। आवड-आवतः-मणीनां लक्षणः । जीवा० १८९।
चिकुरसंस्थानविशेषः। जं.प्र. १८३ । मणीनां लक्षणानि । आवडइ-आपतति, भवति । ओघ० ९० ।
जं. प्र. ३१। महाविदेहे विजयनाम। जं० प्र० ३४६ । आवडण- अभिघातः, आपतनं वा। बृ० द्वि० ७७ आ।। अप्राप्तम्-अस्पृष्टम् , आवर्त आवृत्तिरावर्तनं-परिभ्रमणम् । प्रस्फोटनम् । ओघ. १२२ । आभिडणं। ओघ, २०४ । । भग० १२८ । आवर्तिका। जीवा० २४४ । पक्खलणं । नि. चू० प्र० ४९ अ। आपतनं-द्वारादौ
आवर्तकूटम्, नलिनकूटे तृतीयकूटनाम । शिरसो घट्टनम् । बृ० प्र० २९५ अ।
जं० प्र० ३४६ । आवडणपडणादी-आपतनपतनादयः । ओघ० ९०। भावत्तगा-एकखुरविशेषचतुष्पदः । प्रज्ञा० ४५ । आवडणा-उसूआदिसु पक्खलणा। नि० चू० तृ० २१ अ। आवत्तणपेढिया-आवर्तनपीठिका, यत्रेन्द्रकीलिका। जीवा० आवडिऊण-आपत्य । आव. १९६ ।
२०४ । यत्रेन्द्रकीलको निवेशितः। जीवा० ३५९ । यत्रेआवडिए - अवकोटितानि, अधस्तादामोटितानि । उत्त० | न्द्रकीलो भवति । जं. प्र. ४८ । अग्रद्वारम् । नि० चू०
तृ. १९अ। आवर्तनम्-भक्तीभवनम् । व्य० प्र० २०३ आ।
(१४७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296