Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ [ आर्यसमुद्रः आचार्यश्रीआनन्दसागरसूरिसङ्कलित आलिंगण ] आर्यसमुद्रः-आचार्यविशेषः । बृ० प्र० २४ अ । आलभिया- आलंभिका, नगरीविशेषः। भग० ५५० । आर्यसुहस्ती-आचार्यविशेषः । बृ० प्र० २४ आ। नगरीविशेषः । भग० ६७५ । आर्या-अज्जा, प्रशान्तरूपा । अनु० २६ । भिक्षुणी। आलय - आवासः । ओघ० १५६। आश्रयः । जीवा. ओघ० २०८। १७६ । जं० प्र० १२१ । आषाढा-आचार्यनाम । विशे० ९५२ । आलयविनाणं-आलयविज्ञानं-ज्ञानसंततिः । सूत्र. २६ । आर्यासूत्रम्-अज्जासुत्तं, सूत्रभेदः । बृ० प्र० २०१ आ। | आलयगुणेहि-आलयगुणैः, बहिश्चेष्टाभिः प्रतिलेखनादिभिआर्यिका-आर्जिका. मातुः पितर्वा माता। दश० २१६ । रुपशमगुणेन च । बृ० प्र० ६२ अ। आर्यः-तीर्थकृद्भिः । आचा० २७४ । सकलहेयधर्मेभ्यो दूरं | आलवंते-आलपन , अत्यर्थं लपन् । अनु० १४२ । आलयातैस्तीर्थकरादिभिराचार्यैर्वा । उत्त० २९३ । पति, आङिति ईषल्लपति-वदति। उत्त० ५५ । आलंकारिअभंड-आलङ्कारिकमाण्डम् , आभरणभृतभाज- आलविज-इषत्सकृद्वा लपनमालपनम् । दश० २१६ । नम् । जं० प्र० २५५। आलवित्तए-आलपनम् , सकृत्सम्भाषणम् । आव० ८११। आलंकारियं - आलङ्कारिकम् , अलङ्कारयोग्य भाण्डम् । आलपितुं-सकृत्सम्भाषितुम् । उपा० १३ । । जीवा० २३६ । आलस्स-आलस्यम् , अनुद्यमस्वरूपम् । उत्त० १५१ । अनुआलंच-आलञ्चः, द्रव्यस्य बहुस्वेतरादिभिलॊके प्रतीतभेदः । त्साहात्मा। उत्त० ३४५ । प्रश्न. ५६। आला-विद्युत्कुमारीमहत्तरिका । ठाणा० ३६१। आलंब-आलम्बः, प्रलम्बः। भग. १७५। - आलंबण-आलम्बनम् , प्रपततां साधारणस्थानम् । आव० आलापति-आलगयति । आव. १००। ५३४ । प्रवृत्तिनिमित्त शुभमभ्यवसानम् । आव० ५८६ । आलानम्-हस्तिबन्धनस्तम्भम् । नंदी० १५३ । आलाव-आलापः, सकृजल्पः । भग. २२३ । आलापः ग्लानादि। उत्त० ५८७। रज्ज्वादिवदापद्गर्तादिनिस्तारकत्वा आङ ईषदर्थत्वादीषल्लपनम् । ठाणा. ४०७ । दालम्बनम् । भग० ७३८, ७३९ । आश्रयणीयं गच्छकुटुंब. आलावगो-आलापकः । आव० २६० । कादि। ठाणा. १५४। । आलंबणबाहा-अवलम्बनबाहाः, द्वयोः पार्थयोवला . आलावणबंध-आलापनबंध:-आलाप्यते-आलीनं क्रियत एभिरित्यालापनानि रज्ज्वादीनि तैर्बन्धस्तृणादीनाम् । भग. श्रयभूता भित्तयः । जं० प्र० २९२ । आलइअ-आलगितम् , आविद्धम् । आव. १८५। यथा ३९५, ३९८ । स्थानं स्थापितम् । जं. प्र. १६० । प्रज्ञा. १०१। माणणेहभरितो सरभसं णमोक्खमासमणाणंआलइयमालमउड - आगालितमालमुकुटम् , आगलित तितो गुरुआलावो भण्णति । नि० चू० प्र० २३७ आ। मालं मुकु यस्य सः । भग० १७४ । आलगितमाल आलि-वनस्पतिविशेषः । जीवा० २००। मुकुटः । आचा० ४२३ । आलिंग-आलिङ्गः, यो वादकेन मुरज आलिङ्गय वाद्यते । आलए-आलयः, आश्रयः । जीवा० २७९ । उत्त० ४५४ । ___प्र० १०१। मुरजो वाद्यविशेषः। जं. प्र. ३१ । ज० प्र० १८ । वसतिः, सुप्रमार्जिताः स्त्रीपशुपण्डकविवर्जिता मृन्मयो मुरजः । जीवा० १०५॥ वा । आव० ५२९ । | आलिंगकसंठित-आलिङ्गसंस्थितः, आवलिकाबाह्यस्य चतुआलग्गो-अधृतिमापन्नः, कातरः। आव० ८००। - देशं संस्थानम् । जीवा० १०४ । आलपाल-प्रलापः । आव० ६६९ । आलिंगण-आलिङ्गगमम् , ईषत्स्पर्शनम् , सम्प्राप्तकामस्य आलभिआ-आलंभिका नगरीविशेषः, वीरस्य सप्तमवर्षा- दशमो भेदः। दश० १९४४ स्पृशनम् । नि० चू० प्र. रात्रस्थानम् । आव. २०९, २२१ । । २५६ आ । (१४४) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296