Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[आरयं
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आरियदंसी]
- ३६१ । विपरीता प्रत्युपेक्षणा, आकुलं यदन्यान्यवस्त्रग्रहणं | आराहओ-आराधकः, अविराधकः । ओघ० ११२ । तद्वा। ओघ०१०९ । सोत्साहः सुभः तेषामिदम् । जं. आराहगा-आराधका:-आराधयन्ति-अविकलतया निष्पाप्र. ४१७ । अष्टाविंशतितमो नाट्यविधिः । जीवा० २४७ । । दयन्ति सम्यग्दर्शनादीनि इत्याराधकाः। उत्त० २३३ । जं. प्र. १४७॥
आवर्जकाः । उत्त० ३६१ । आरयं - आरतं, उपरतम्। सूत्र. १०५। अभिविधिना
आराहण-आराधनम् , अखण्डकालकरणम् । भग० २९७। आसक्तं । प्रश्न. १३८ ।
भाराहणा-आराधना, सम्यगासेवना। उत्त० ५८६ । अनुआरसिउं-आरस्य, रुदित्वा। आव० ५०४।
ठानम् । उत्त० ५९१ । ज्ञानाद्याराधनात्मिका। उत्त० ५८२। आरसियं-आरसितम्, शब्दितं । आव० २२७ ।
आवजेनार्थम् । उत्त० ५९१। अखण्डकालस्य करणम् । आरा- आरा, प्रवणदण्डान्तर्वर्तिनी लोहशलाका । प्रश्न
आव. ८४०। चरमकाले निर्यापगरूपा। दश० २६२ । २२ । तुट्टोवाणहसिव्वणहा। नि० चू० द्वि० १८ अ।
मोक्षमार्गाखण्डना। आव० ५६२ । आवश्यकस्य पर्यायः । आराडी-आराटी, आरसनम् । आव० ६७७ ।
विशे० ४१५। अष्टमशते दशमोद्देशकः । भग० ३२८ । आरादण्डः - प्रतोदः । दश० २५० ।
अखण्डकालकरगम् । उपा० १२। मोक्षाराधनाहेतुत्वात् । आराम-तत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्र आर
अनु० ३१। निरतिचारज्ञानाद्यासेना। ठाणा० ९८। मन्ति स विविधपुष्पजात्युपशोभित आरामः। अनु० २४ ।
आराहणामरणंते-आराधनामरणान्ते, मरणकाले आराविविधपुष्पजात्युपशोभितः। ठाणा० ३१२ । रतिः । आचा०
धना, योगसङ्ग्रहे द्वात्रिंशत्तमो योगः। आव० ६६४ । २२९ । आरामः-आरमन्ति यस्मिन्माधवीलतादिके दम्प
आराहणी-आराधनी, आराध्यते-परलोकापीबया यथावदत्यादीनि स आरामः। भग० २३८ । आरामा:-दम्पत्या
भिधीयते वस्त्वनया, द्रव्यभावभाषामेदः । दश० २०८ । दीनि येष्वारमन्ति ते। अनु० १४९ । वाटिका । प्रश्न.
आराहा-आरोहन्ति ते आराहा। नि० चू०प० २७७ अ । ८ । आरमन्ति-यस्मिन् माधवीलतागृहादौ दम्पत्यादीनि क्रीडन्तीति । औप. ३ । पुष्पप्रधानवनम् । औप. ४१।
आराहिय - आराधितम् , एभिरेव प्रकारः सम्पूर्णैनिष्टां दम्पत्योर्नगरासन्नरतिस्थानम्। जं० प्र० ३८८। आगत्य
नीता। ठाणा० ३८८ । सफलीकृतः। उत्त० २९८ । रमन्तेऽत्र माधवीलतागृहादिषु दम्पत्य इति सः। जीवा.
आराहियचरणया-आराधितचरणता, घरणप्रतिपत्तिसम२५८ । दम्पतिरमणस्थानभूतमाधवीलतादिगृहयुक्तः। प्रश्न
यादारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना। १२७ । दम्पतिरतिस्थानलतागृहोपेतवनविशेषः । प्रश्न० ७३ ।
भग० ६९५ । माधवीलतायुपेतो दम्पतिरमणाश्रयो वनविशेषः। प्रश्न० आराहेइ-आराधयति, साधयति। उत्त० ५८२। १२६ ।
आरिए-आर्याः, आराद् याताः सर्वहेयधर्मेभ्य इत्यार्याःआरामाइ-विविधवक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु
संसारार्णवतःवर्तिनः क्षीणघातिकाशाः संसारोदरविवरस्त्रीसहितानां पुंसां रमणस्थानभूताः । ठाणा० ८६ ।
वर्तिभावदिः तीर्थकृतः । आचा० ११६। ऋद्धिप्राप्ता आरामागार-आराममध्यवर्तिगृहम् । औप०६१ । उद्यान
अर्हदादयः, क्षेत्रजात्याद्यार्याः । सम० १३५ । आर्यःगृहम् । आचा० ३६५। आचा० ३०६ ।
चारित्रार्हः । आचा० १३१ । आरामिओ-आरामिकः । आव. ३९० ।
आरिओ-आर्यः, आराद् यातः सर्वहेयधर्मेभ्य इति । सूत्र. आराहइत्ता-आराध्य, उत्सूत्रप्ररूपणादिपरिहारेणाबाधयित्वा । ३३ । आराद्यातः सर्वहेयधर्मेभ्य इति, मोक्षमार्गः सम्यउत्त० ५७२ । यथावदुत्सर्गापवादकुशलतया यावनीवं तद- | ग्दर्शनज्ञानचारित्रात्मकः । सूत्र. १७२ । सेवनेन । उत्त० ५७२ ।
आरियदंसी-आर्य-प्रगुणं न्यायोपपम्नं पश्यति तच्छीलश्चेति आराहए -आराधयति, प्रगुणीकरोति । दश० २२४ । आर्यदर्शी-पृथक्प्रहेण कश्यामाशनादिसंकल्परहितः। आचा. आराधकः-निरतिचारपालनाकृत् । उत्त० ५७८ ।
(१४२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296