________________
[आरयं
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आरियदंसी]
- ३६१ । विपरीता प्रत्युपेक्षणा, आकुलं यदन्यान्यवस्त्रग्रहणं | आराहओ-आराधकः, अविराधकः । ओघ० ११२ । तद्वा। ओघ०१०९ । सोत्साहः सुभः तेषामिदम् । जं. आराहगा-आराधका:-आराधयन्ति-अविकलतया निष्पाप्र. ४१७ । अष्टाविंशतितमो नाट्यविधिः । जीवा० २४७ । । दयन्ति सम्यग्दर्शनादीनि इत्याराधकाः। उत्त० २३३ । जं. प्र. १४७॥
आवर्जकाः । उत्त० ३६१ । आरयं - आरतं, उपरतम्। सूत्र. १०५। अभिविधिना
आराहण-आराधनम् , अखण्डकालकरणम् । भग० २९७। आसक्तं । प्रश्न. १३८ ।
भाराहणा-आराधना, सम्यगासेवना। उत्त० ५८६ । अनुआरसिउं-आरस्य, रुदित्वा। आव० ५०४।
ठानम् । उत्त० ५९१ । ज्ञानाद्याराधनात्मिका। उत्त० ५८२। आरसियं-आरसितम्, शब्दितं । आव० २२७ ।
आवजेनार्थम् । उत्त० ५९१। अखण्डकालस्य करणम् । आरा- आरा, प्रवणदण्डान्तर्वर्तिनी लोहशलाका । प्रश्न
आव. ८४०। चरमकाले निर्यापगरूपा। दश० २६२ । २२ । तुट्टोवाणहसिव्वणहा। नि० चू० द्वि० १८ अ।
मोक्षमार्गाखण्डना। आव० ५६२ । आवश्यकस्य पर्यायः । आराडी-आराटी, आरसनम् । आव० ६७७ ।
विशे० ४१५। अष्टमशते दशमोद्देशकः । भग० ३२८ । आरादण्डः - प्रतोदः । दश० २५० ।
अखण्डकालकरगम् । उपा० १२। मोक्षाराधनाहेतुत्वात् । आराम-तत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्र आर
अनु० ३१। निरतिचारज्ञानाद्यासेना। ठाणा० ९८। मन्ति स विविधपुष्पजात्युपशोभित आरामः। अनु० २४ ।
आराहणामरणंते-आराधनामरणान्ते, मरणकाले आराविविधपुष्पजात्युपशोभितः। ठाणा० ३१२ । रतिः । आचा०
धना, योगसङ्ग्रहे द्वात्रिंशत्तमो योगः। आव० ६६४ । २२९ । आरामः-आरमन्ति यस्मिन्माधवीलतादिके दम्प
आराहणी-आराधनी, आराध्यते-परलोकापीबया यथावदत्यादीनि स आरामः। भग० २३८ । आरामा:-दम्पत्या
भिधीयते वस्त्वनया, द्रव्यभावभाषामेदः । दश० २०८ । दीनि येष्वारमन्ति ते। अनु० १४९ । वाटिका । प्रश्न.
आराहा-आरोहन्ति ते आराहा। नि० चू०प० २७७ अ । ८ । आरमन्ति-यस्मिन् माधवीलतागृहादौ दम्पत्यादीनि क्रीडन्तीति । औप. ३ । पुष्पप्रधानवनम् । औप. ४१।
आराहिय - आराधितम् , एभिरेव प्रकारः सम्पूर्णैनिष्टां दम्पत्योर्नगरासन्नरतिस्थानम्। जं० प्र० ३८८। आगत्य
नीता। ठाणा० ३८८ । सफलीकृतः। उत्त० २९८ । रमन्तेऽत्र माधवीलतागृहादिषु दम्पत्य इति सः। जीवा.
आराहियचरणया-आराधितचरणता, घरणप्रतिपत्तिसम२५८ । दम्पतिरमणस्थानभूतमाधवीलतादिगृहयुक्तः। प्रश्न
यादारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना। १२७ । दम्पतिरतिस्थानलतागृहोपेतवनविशेषः । प्रश्न० ७३ ।
भग० ६९५ । माधवीलतायुपेतो दम्पतिरमणाश्रयो वनविशेषः। प्रश्न० आराहेइ-आराधयति, साधयति। उत्त० ५८२। १२६ ।
आरिए-आर्याः, आराद् याताः सर्वहेयधर्मेभ्य इत्यार्याःआरामाइ-विविधवक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु
संसारार्णवतःवर्तिनः क्षीणघातिकाशाः संसारोदरविवरस्त्रीसहितानां पुंसां रमणस्थानभूताः । ठाणा० ८६ ।
वर्तिभावदिः तीर्थकृतः । आचा० ११६। ऋद्धिप्राप्ता आरामागार-आराममध्यवर्तिगृहम् । औप०६१ । उद्यान
अर्हदादयः, क्षेत्रजात्याद्यार्याः । सम० १३५ । आर्यःगृहम् । आचा० ३६५। आचा० ३०६ ।
चारित्रार्हः । आचा० १३१ । आरामिओ-आरामिकः । आव. ३९० ।
आरिओ-आर्यः, आराद् यातः सर्वहेयधर्मेभ्य इति । सूत्र. आराहइत्ता-आराध्य, उत्सूत्रप्ररूपणादिपरिहारेणाबाधयित्वा । ३३ । आराद्यातः सर्वहेयधर्मेभ्य इति, मोक्षमार्गः सम्यउत्त० ५७२ । यथावदुत्सर्गापवादकुशलतया यावनीवं तद- | ग्दर्शनज्ञानचारित्रात्मकः । सूत्र. १७२ । सेवनेन । उत्त० ५७२ ।
आरियदंसी-आर्य-प्रगुणं न्यायोपपम्नं पश्यति तच्छीलश्चेति आराहए -आराधयति, प्रगुणीकरोति । दश० २२४ । आर्यदर्शी-पृथक्प्रहेण कश्यामाशनादिसंकल्परहितः। आचा. आराधकः-निरतिचारपालनाकृत् । उत्त० ५७८ ।
(१४२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org