________________
[आरं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
मारभड ]
आरं-आरः, संसारः । बृ० प्र० ५१ अ, २०१ अ । इहभवः, | आरक्खिय- आरक्षकः । उत्त० १६५। दण्डनायकः । • गृहस्थत्वम् , संसारो था। सूत्र० ५६ । इहलोकाख्यं । दश० १६६ । आव० ६३३ । ओघ० १०६ । आरक्षिकामनुष्यलोकं वा। सूत्र. १५२।
णामप्युपरि स्थायिनो हिंडिका आरक्षिकाः, पुररक्षिकाः । आरंभ - आरम्भः, जीवोपघातः, उपद्रवणं, सामान्येन | व्य० प्र० १३५ अ। वाऽऽश्रवद्वारप्रवृत्तिः । भग० ३१। श्रावकस्याष्टमी प्रतिमा। आरक्खियपुरिसो-आरक्षकपुरुषः । आव० ३५१ । आव. ६४६ । आरभ्य । आव०६८८। सावद्यानुष्ठानम्। पारगय - आराद्तम्-आराद्भागस्थितमिन्द्रियगोचरमागतआचा० ७८ । जीवोपघातः । भग० ७३५। पृथिव्याद्युप- मित्यर्थः । भग० २१७ । मर्दनं । ठाणा०. १०८ । सावधक्रियानुष्ठानम्। आचा० | आरघट्टिकम् । उत्त० ३८२ । १५६ । आरम्भणमारम्भः, शरीरधारणायानपानाद्यन्वेषणा। आरटन्ती-रुदन्ती। नंदी १५४ । आचा०. २९. । प्राणिवधः । तत्त्वा० ६-९ । द्रव्योत्पादन- आरणं-संशब्दनम् । ओघ० ८१ । व्यापाराः । उत्त०. ४५६ । पृथिव्याद्युपमर्दनम् । प्रज्ञा० आरणा - आरणाः, कल्पोपगैकादशवैमानिकभेदः । प्रज्ञा० ३३५ । जीवः, कृष्यादिव्यापारः, जीवानामुपद्रवणं वा। ६९ । प्रश्न. ६ । नि० चू० प्र० ३३ आ। व्यापारः । प्रश्न मारण्ण-आरण्यः, तापसादिः । अनु० २४४ । ६३ । हलदन्तालखननः । आव० ८१८ ।
भारण्णगतणं-श्यामाकादितृणम् । बृ• द्वि० २२० अ । आरंभइ-आरभते-पृथिव्यादीनुपद्रवयति। भग० १८३ । आरणिय-आरण्यकः, अरण्ये भवः, तीर्थिकविशेषः । सूत्र. आरंभओ - आरम्भजः, आरम्भात्-हलदन्तालखननाजा- ४२२ । यते सः। आव० ८१८ ।
आरण्यकम्-लौकिकश्रुतम् । आव० ४६५ । आरंभकहा-आरंभकथा, छागतित्तिरमहिषारण्यकादिका हता आरतः-अत्र इतो वा। उत्त० ५४० । अत्रेति प्रशंसनं द्वेषणं वा। भक्तकथायास्तृतीयभेदः । आव. आरतं-आरक्तम् , ईषद्रक्तम् । आचा० १२१ । ५८१ । तित्तिरायुपयोगकथा । ठाणा० २०९ । आरद्धो-आरब्धः । विशे० ९८१।। आरंभपरिणाए-आरम्भः-पृथिव्याद्युपमर्दन लक्षणः परि- आरनालं-कञ्जिय (देसीभासाए)। नि० चू०प्र० ४७ अ। ज्ञातः-तथैव प्रत्याख्यातो येनासावारम्भप्रतिज्ञातः, श्रमणो- रनिबद्धा-आरकनिबद्धा, गन्त्री। पिण्ड० १०२। पासकाष्टमी प्रतिमा । सम० १९। ।
आरनिय-अरण्ये वसतीति आरण्यकः । सूत्र. ३१५। आरंभसमारंभो-आरंभसमारंभः, आरंभा-जीवास्तेषां समा- | आरबके - आरबदेशोद्भवान् , म्लेच्छविशेषान् । जं० प्र० रंभः-उपमर्दः, अथवा आरंभ:-कृष्यादिव्यापारस्तेन समा- | २२० । रंभो जीवोपमर्दः, अथवा आरंभो-जीवानामुपद्रवणं तेन सह आरबदेशजा-आरव्यः । जं. प्र. १९१ । समारंभः, परितापनमिति वा, प्राणवधस्यैकादशपर्यायः। आरबी-आरबदेशवासिनी स्त्री। भग० ४६० । प्रश्न. ५। । ।
आरबो-आरबः, चिलातदेशवासी म्लेच्छः । प्रश्न. १४ । आरंभिया- आरंभिकी, आरंभः-पृथिव्यायुपमर्दनं स प्रयो- | आरभंती-आरभमाणा, षट्कायान् विनाशयन्ती । पिण्ड० जन-कारणं यस्याः सा, सम्यग्दृष्टः प्रथमक्रिया। प्रज्ञा० १५७ । ३३४ । विंशतिक्रियामध्ये प्रथमा। आव० ६१२। आर. आरभटभसोल:-त्रिंशत्तमो नाट्यविधिः । जीवा० २४७ । म्भणमारम्भः तत्र भवा आरम्भिकी। ठाणा. ४१ । आरभड - आरभटम् , नृत्यविशेषः। जं. प्र. ४१२ । आरक्खि -आरक्षकः चौरग्राहकः । बृ० द्वि० १०७ ।। नि. चू० तृ.१ अ। जहाभिहितविधाणतो विवरीयं, अहवा आरक्षिकः । ओघ. ८९ ।।...
तुरियं अण्णंमि वा दरपडिलेहंति अण्णं आढति । नि. .आरक्खिगो-दंडवासिगो। नि० चू० तृ. ३. आ। । चू. प्र. १८१ आ। वितथकरणरूपा, त्वरितं सर्वमारभमा
आरक्खितो-कोहवालो। नि० चू० प्र० २६२ । । णस्य, अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्त्रग्रहणं सा। ठाणा.
१४१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org