________________
[ आयारकुसल
आयारकुसल - ज्ञानाद्याचारेण कर्मकुशानां लावकः । व्य० प्र० २३४ । आचारे ज्ञातव्ये प्रयोक्तव्ये वा दक्षः, अभ्युत्थानासनप्रदानाद्युपहितान्तगुणानामाकरो वा । व्य० प्र० २३६ । आयारक्खी - आत्मरक्षी, आत्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशीलः । उत्त० २२५ । आयारगोभर - आचारगोचरः, क्रियाकलापः । दश० १९१ । आचारः - मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरः । आचा० २६६ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
आयारग्ग - चूलिका । आचा० ७ । 'आयारतेणे - आचारस्तेनः,
दश० १९० ।
आयारदंसणं- आचारदर्शनम् प्रत्युपेक्षणा दिक्रियादर्शनम् ।
विशिष्टाचार व तुल्यरूपः इति ।
आव० ४४८ ।
आयारदोसो - आचारदोषः । आव ० ६५४ ।
४ आ ।
आयारपकप्प - आचारप्रकल्पः, आयरणं आयारो सो य पञ्च विहो - णाणदंसणचरित्ततववीरियायारो य, तस्स पकरिसेणं कपणा - सप्तभेद प्ररूपणेत्यर्थः । नि० चू० प्र० आचार - प्रथमाङ्ग तस्य प्रकल्पः - अध्ययन विशेषो निशीथमित्यपराभिधानं, आचारस्य वा - साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो व्यवस्थापनमित्याचार प्रकल्पः । सम० ४८ । उत्त० ६१६ । ( निशीथः ) आचार एव । आव ० ६६० । प्रत्याख्यानपूर्वस्य विंशतितमं प्राभृतं । आचा० ३१९, ३२० । निशीथाध्ययनम् । ठाणा० ३३५ । आयारपभासणं- कालनियमाद्याचारव्याख्यानम् । आव ०
४४८ ।
Jain Education International 2010_05
आयोधनस्थानम् ]
भायारसमाही - आचारसमाधिः, चतुर्थ विनयसमाधिस्थानम् । दश० ३५५ ।
भायारे - आचारः । नि० चू. तृ० १४८ आ । ज्ञानादिविषयाssसेवा | ठाणा० ३२५ । आचार्याणां नमस्कारार्हत्वे तृतीयहेतुः, तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय प्रभवन्ति । आव० ३८३ । आयारो - आचारः साधुसामाचारी । प्रश्न० १२५ । आचाते आसेव्यत इत्याचारः । आचा० ५ । आचारः । व्य० द्वि० ३९१ अ ।
आयावर आतापनाकारी । प्रश्न० १०७ । आयावगा - असुरकुमार विशेषः । भग० ६२० । आयावणा-आतापनास्थानम् । आव० ३९१ ।
आयावादी - आत्मवादी । आचा० २२ ।
आयावतं सकृदीषद्वा तापनमातापनम् । दश० १६३ । आयाविंतो- आतापयन् । आव ० ३७१ ।
आयास - पीडा । ओघ० १५७ । लोहमयम् । भग० ३१९ । मनःप्रभृतीनां खेदः परिग्रहस्य चतुर्विंशतितमं नाम । प्रश्न
९२ ।
आयासकर - आदेशितः आदेशः, आदेशत इति आदेशः । व्य० द्वि० ३३६ आ ।
आयाहिणंपयाहिणं - आदक्षिणप्रदक्षिणः, आदक्षिणात्दक्षिणहस्तादारभ्य प्रदक्षिणः परितो भ्राम्यतो दक्षिण एव । सूर्य ० ६ । आव० १२४ । जं० प्र० १७ । भग० ११४ | आयाहिण - आदाहिणा, आदक्षिणा प्रदक्षिणा । आव० २३२ ।
आयारफल-आचारफलम्, मुक्तिलक्षणम् । उत्त० ५८३ । आयुः कर्मानुभूतिः स्थितिर्जीवनमिति । प्रज्ञा० १६९ । आयारभंडप - आचारभाण्डम् । अनुत० १ । आयुः क्षेमस्य - जीवितस्य । आचा० २९१ | आयुषः क्षेमःआयारभंडग - आचारभाण्डकं - पात्रकम् । ओघ० १५१ । सम्यकूपालनं तस्य । आचा० २९० । आयारभाव - विशिष्टाचारः । दश० १९० । आयुर्वेदः - वेदशास्त्रम् । विपा० ७५ । आयारमंतरे - आचारान्तरे । आव० ७९३ ।
आयो - लाभः । भग० ९ । गमनं, वेदनम् । ठाणा० ३४८ । आयोगठाणं - आयोगस्थानम् मेलनस्थानम् । आव ०
आयारवं-पंचविहं आयारं जो मुगइ आयरइ वा सम्मं सो । नि० चू० तृ० १२८ आ । ज्ञानादिपञ्चप्रकाराचारवान् । ठाणा० ४२४, ४८४ | आयारवंत - आकारवत्, सुन्दराकारं, आकारचित्रं वा । औप० २ ।
८२३ ।
आयोग्गहो - आयपमाणं खेत्तं । नि० चू० प्र० २४६ आ । आयोधनस्थानम् - अट्टालकम् । उत्त० ३११ ।
(१४०)
For Private & Personal Use Only
2
www.jainelibrary.org