________________
[आयाणपएण
अल्पपरिचितसैद्धान्तिकशब्दकोषः
- आयारकहा ]
आ। हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तत्स्थितेर्नि- | आयाणी-क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति, तत्पमित्तत्वात्कषाया वा। आचा० १७१ । आदीयत इति, मनिष्पन्नानि आजकानि भवन्ति । आचा० ३९४ । धनधान्यादि। उत्त० २६५। आदीयत इति आदि:- आयाणीय-आदानीयम् , ग्राह्यम् । आचा० ३८। प्रथमम् । उत्त० ५७० । आदीयन्ते-गृह्यन्ते शब्दादयोऽर्थाः आयाती-आयातिः, गर्भाभिगमः। ठाणा० ६७ । एभिरिति आदानानि-इन्द्रियाणि। बृ० प्र० २११ आ।| आयापरिणामो - आज्ञया परिणामः । व्य. द्वि. आदीयते -सद्विवेकैयत इति, चारित्रधर्मः । उत्त० ३३८ । | ४५० अ। आदीयते गृह्यतेऽर्थः अनेनेत्यादानम-इन्द्रियम । भग २२४ । आयाम- अवशायनम् । आव० ५४ । दैर्घ्यम् । अनु० आदानः, आदेयो रम्यः । प्रश्न. ८१1 आदीयते-स्वीक्रियते १८०, १७१ । भग० ११९ । ठाणा० ६९ । आव. १८४ आत्महितमनेनेति-संयमः । उत्त० २२५ । सम्यग्दर्शनज्ञान- अवश्रावणम् । ओघ. १३३ । पिण्ड० १७। आचामः। चारित्ररूपम् । सूत्र० ४०५ ।
ठाणा० ३३९ । अवसामणं । नि० चू० प्र० ४७ आ। आयाणपएण - आदीयते-प्रथममेव गृयत इत्यादानं तच्च | आचाम्लम् । उत्त० ७०६ । उच्चत्वम् । भग० २६९ । तत्पदं चादानपदं तेन आदानपदेन । आचा. १९६।। आयामगं-आयामकम् , अवश्रावणम् । उत्त० ४१९ । आयाणपय-आदानपदम् , शास्त्रस्याध्ययनोद्देश कादेश्चारि आयामणया-आकर्षणम् । भग० ९३ । पदम् । अनु० १४१।
आयामते-आयामकम्-अवश्रावणम् । ठाणा० १४७ । आयाणपरिसाडे-आधानपरिसाटम् , गर्भाधानपरिसाटरूप
खंभो-आयामविष्कम्भः। आव० १५० । मूलकर्मतृतीयभेदः। पिण्ड० १४२ ।
आयामुसिणोदगं-अवश्रावणमुष्णोदकं च । ठाणा० ३३९ । आयाणभंडमत्तनिक्खेवणासमिई- आदानभाण्डमात्र- | आयामे-आयामः, दैर्घ्यम् । प्रज्ञा० ४२७ । निक्षेपणासमितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिः- आयामेति-ददाति । भग० ६६३ । सुन्दरचेष्टा । आव० ६१६ । आदाने-प्रहणे भाण्डमात्रायाः
आयामेत्ता-आयामेन समाकृष्य । सूत्र. ३०९ । आयम्य, वस्त्राद्युपकरणरूपपरिच्छदस्य, उपकरणस्य वा, भाण्डस्य
आकृष्य । भग• ९३ । वस्त्रादेर्मेन्मयभाजनस्य वा मात्रस्य च-पात्रविशेषस्य निक्षे
आयामेत्था-भोजितवान् । भग० ६६२ । .. पणायां-विमोचने ये समिताः-सुप्रत्युपेक्षितादिक्रमेण सम्यक्
आयाय-आदाय, स्वीकृत्य, चरित्वा । उत्त० १२८ । अव. प्रवृत्तास्ते । औप० ३५।।
गम्य । आचा. ३३९ । गृहीत्वा मयैतदर्थ यतितव्यमिति आयाणरक्खी- आदानरक्षी, आदीयते-स्वीक्रियते आत्म
निश्चित्य बुद्धया सम्प्रधार्येतियावत् । उत्त० २६८ । बुद्धया हितमनेनेत्यादानः-संयमस्तद्रक्षी। उत्त० २२५ ।
गृहीत्वाऽभ्युपगम्य । उत्त० २५३ । गृहीत्वा, अवगम्य ।
आचा० ३३५ । बुद्धया गृहीत्वा । उत्त० १०४ । आयाणसो-आदानश:-आदेरारभ्य । सूत्र. ४२४।
आयार-स्वरूपम्। जं. प्र. १८ । मूलगुणादिः । दश. आयाणसोय - आदानस्रोतः, आदीयते - सावद्यानुष्ठानेन
२५६ । लोचास्नानादिः । दश० ११०। आङ्-मर्यादायां स्वीक्रियत इति आदानम्-कर्म संसारबीजभूतं तस्य स्रो
चरणं चार-मर्यादया कालनियमादिलक्षणया चार आचार तांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगा वा।
इति। आव० ४४८। चतुर्थनियुक्तिः। आव० ६१। आचा. १९२।
श्रतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि। भग० १२२ । आयाणसोयगढिए - संसारबीजभूतेन्द्रियविषयः मिथ्या- व्यवहारः। ठाणा० ६४। चारित्रम् । उत्त० ५८३ । त्वादिगृद्धः-अध्युपपन्नः । आचा० १९३ ।
ज्ञानाचारादि । उत्त० ५८३ । । आयाणि-आदानीयम-श्रतं । आचा. १२२ । कर्म। यारअखेवणी-आचाराक्षेपणी. आचारो-लोचास्नानाआचा. २४२। आदातव्यं भोगाग, आदानीयं-कर्म | दिस्तत्प्रकाशनेन आक्षेपणी । ठाणा. २१० । आचा. १२२ । ग्राह्यः, आदेयवचनश्च । आचा० १९१। । आयारकहा। नि० चू० द्वि० ६५ अ।
(१३९)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org