________________
[आयरियन्वं
आचार्यश्रीआनन्दसागरसूरिसङ्कलित
आयाणं]
आयरियव्वं-पढियव्वं । नि० चू० प्र० ५ आ। - आयसा-आत्मना। सूत्र. १०६ । भायवणाम-आतपनाम-यदुदयात् जन्तुशरीराणि स्वरूपेणा- आयसी-लोहमयी, दर्भमयी च | प्रश्न. १३ । नुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, | आयसंवेणिजा-आत्मसंवेदनीया-आत्मना क्रियन्ते ये, उपतद्विपाकश्च भानुमण्डलगतेषु पृथिवीकायिकेष्वेव न वह्नौ, | सर्गाः । आव. ४०५। प्रवचनेऽपि निषेधात्, तत्रोष्णत्वमुष्णस्पर्शनामोदयात् , उत्कट- | आयसरीरसंवेयणी-आत्मशरीरसंवेजनी, संवेजनीकथायाः लोहितवर्णनामोदयाच्च प्रकाशकत्वम् । प्रज्ञा० ४७३ । प्रथमोमेदः । दश० ११२। आयरिया-आचार्याः-प्राणाचार्या वैद्याः । उत्त० ४७५ । | आयसरीराणवकंखिया-स्वशरीरक्षतिकारिणी क्रिया । व्य० प्र० १७१ ।
ठाणा० ४३ । आयरिसो-आदर्शः। आचा० ५।।
आयसेण - आत्मसेनः, जंबूद्वीपैरवते अस्यामवसपिण्यां आयरेणं-आदरेण, प्रयलेन । जं० प्र० १९२ । चतुर्थतीर्थकृत् । सम. १५९ । आयरो- आदरः, आद्रियते आदरणं वा, परिग्रहस्याष्टमं आया - आत्मा, जीवः। आचा० १६ । आत्मा। भग० नाम । प्रश्न० ९२। सम्भ्रमः । बृ० तृ. ११ अ। १२२। आत्मा, रूपं। नंदी २१२। द्वादशशते आत्मआर्य-अज, पितामहः । व्य. प्र. १७१ । अजुगु- भेदनिरूपणार्थों दशमोद्देशकः। भग. ५५२। अततिप्सीत्कारी। व्य. प्र. १४ अ।
सततमवगच्छति 'अत सातत्यगमन' इति वचनादतो आयल्लयं-गृहम् । पउ० ३३-६६ । पराधीनताम् । पउ० | धातोगत्यर्थत्वाद्गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति २४-१५।
निपातनादात्मा-जीवः उपयोगलक्षणत्वादस्य सिद्धसंसार्यवआयवं-आतपवान् , चतुर्विंशतितममुहूर्त्तनामविशेषः। सूर्य० स्थादयेऽप्युपयोगभावेन सततावबोधभावात् , अतति-सततं १४६ । जं. प्र. ४९१। रविबिम्बजनित उष्णप्रकाशः । गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, संसार्यपेक्षया उत्त० ५६१ । आतपः, आ-समन्तात्तपति सन्तापयति नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वाजगदिति । उत्त. ३८ । धर्म । उत्त. १२१।
दात्मेति । ठाणा० १०। आयवतत्तए-आतपतप्तं पयः । भग०६८० । आयाए-आत्मविराधनादोषः । ओघ० ७९ । आयवत्ताई-आतपत्राणि, छत्राणि । जं० प्र० ८१।। आयाणं-आदानम् , ईप्सितार्थग्रहणम् । औप० १८ । अर्गआयवाह-विश्वकारणात्मवादिनः । आव० ८१६ । । लास्थानं वा। औप० १८ । दुष्प्रणिहितमिन्द्रियं । आचा. आयवाई-आरमवादिनः, क्रियावादिविशेषः। सम० ११०।।
३०४ । कर्मादानम् । आचा० ३३७। आदीयते-स्वीक्रि'पुरुष एवेदं नि' मित्यादि प्रतिपत्तुरिति। ठाणा. २६८ । यते प्राप्यते वा मोक्षो येन तत् , ज्ञानदर्शनचारित्रत्रयम्। आयवाभा- आतपाभा, सूर्यस्त्र ज्योतिषेन्द्रस्य द्वितीया सूत्र. ५२ । डगलगा। नि० चू० प्र० २२० आ । गहणं, अग्रमहिषी । जीवा० ३८५ । सूर्यस्य पतीनाम । भग० जेण मग्गेण गंतूण दगमट्टियहरियादीणि घेप्पंति तं दगमट्टियं ।
दश० चू० ७८ । कुचादिग्रहणम् , सम्प्राप्तकामस्यैकादशो आयवी - आत्मवित् , आत्मानं श्वभ्रादिपतनरक्षणद्वारेण भेदः। दश० १९४ । आदान:-आदीयतेऽनेनेत्यादानोवेत्तीति । आचा० १५४ ।
मार्गः । दश० १६८ । इन्द्रियम् , करणम् । भग० २८६ । आयवीरियं-वीर्यस्य पञ्चमभेदः । नि० चू० प्र० १९ अ। आदीयते-द्वारस्थगनार्थ गृह्यत इत्यादानः । जं० प्र० १११। आयसंचेयणिजा - आत्मना संचेत्यन्ते-क्रियन्त इति | आदीयते- गृह्यते आत्मप्रदेशः सह श्लिष्यतेऽष्टप्रकार कर्म
आत्मसंचेतनीया (घट्टन-पतन-स्तंभन-श्लेषजन्या उप- येन तदादानम्, हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा। सर्गाः)। ठाणा० २८० ।।
आचा० १७०। संयमानुष्ठानं । आचा० १२८ । कर्मोआयसंचेयतो-आत्मसंचेतनीयः-आत्मनवात्मनो दुःखोत्पा- | पादानं। आचा. २४३, ३३० । आदीयते-सावद्यानुष्ठानेन दनम् । व्य. प्र. १९६ अ।
स्वीक्रियते। आचा. १९३। आदिः। व्य.प्र. २१८
(१३८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org