________________
[ आयमाणे
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आयरियते ]
षादिकरणम् । उत्त० ३७० । निर्लेपनम् । बृ० तृ. २०४ आ।| दुर्गतिपतनात् त्रातोऽनेनेति, रक्षिता आयाः-सम्यग्दर्शनाणिल्लवणं | नि० चू० प्र० २२० आ। पुरीषोत्सर्गानन्तरं शौच. | दिलाभा येनेति । उत्त० ४१४ । करणम् । पिण्ड ० ११। आचमनम् । ठाणा० ३३९। आयरणं-आचरणम् , अनुष्ठानम् । उत्त० ५३३ । आयमाणे-आददानः, प्रवर्त्तमानः । सूर्य. १२। | मायरणया-आदरणं, अभ्युपगमं आचरणम् वा। भग० आयमेजा-निर्लेपनं चापाने एवमेव कुर्यात् । ओघ० १२५।। ५७३ । आयय-आयतम् , प्रसारितम् , दीर्घम् । भग० २३० । आयरणा-आचरणा, विधिः, मर्यादा, सीमा च। आव० भायतः - मोक्षः, आयतम्-अत्यन्तम् । दश० २५८ ।। ६३९ । ततियभङ्गविकप्पो । नि० चू० प्र० १९८ अ । आकृष्टं , दीर्घश्च । भग० ९३, ३३३ । मोक्षः। व्य० । चर्या। बृ० तृ. १२९ आ।। द्वि० १९७ अ। आत्मा । आचा० १२२ । मोक्षः संयमो आयरिअ-आचार्यः, शिल्पोपदेशदाता । भग० ३१७। औप० वा । उत्त० ५८७ । संयतः । आचा. ३१४ । प्रयत्नवान् । ६२। अनुयोगाचार्यः । उत्त. १७ । व्य. प्र. १३७ अ। भग० ९३ । दीर्घः सर्वकालभवनात् मोक्षः। सूत्र. ७५।। अनुयोगधरः। आचा० ३५३ । सपरसिद्धतपरूवगो। नि. आययकण्णायत्तं-आयतकर्णायतम् , प्रयत्नवत्कर्ण याव- | चू० प्र० १६ । आयरिए-आचार्यः-प्रतिबोधकप्रव्राजकादिः दाकृष्टम् । भग० ९३।
अनुयोगाचार्यों वा । ठाणा. १४३, २४४ । आययचक्खू - आयतचक्षुः- दीर्घमैहिकामुध्मिकापायदर्शि आयरिय-आचरितम् , आसेवितं । आव० २६३ । आर्यःचक्षुः-ज्ञानं यस्य स । आचा० १३६ ।
आराद् यातः पापकर्मभ्य इति । भग० ९० । भाचरणआययट्टिए-आयतार्थिकः, मोक्षार्थी । दश० २५६। । माचरितं तत्तक्रियाकलापः। उत्त० २६६। आराद्यातं आययट्ठिया-आयतार्थिकाः, आयतो-मोक्षः संयमो वा स | सर्वकुयुक्तिभ्य इत्यार्य-तत्त्वं तत् । उत्त० २६६ । आर्यम्एवार्थः प्रयोजनं विद्यते येषामिति । उत्त० ५८७ । आयतः- आर्याणां कर्त्तव्यं आचार्य वा, मुमुक्षुणा यदाचरणीयं ज्ञानमोक्षस्तत्र स्थिता आयतस्थिता उद्यतविहारिणः संविग्ना दर्शनचारित्रम् । सूत्र. १८४ । पापकर्मभ्य आराद्यातमिइत्यर्थः । व्य. द्वि० १९७ अ ।
त्यायम् । ठाणा. ११९। । आययही-आयतार्थी, मोक्षार्थी । दश. १८७ ।
आयरिय-आचार्यः । प्रज्ञा० ३२७ । शिल्पी। जं० प्र० आययणं-आयतनम् । आव० २११ । आदानम् । अन्त.
२१२ । आङित्यमिव्याप्त्या मर्यादया वा खयं पञ्चविधा२४ । गमनम् , गृहम् । जीवा० २७९। स्थानम् । जं० चार चरत्याचरयति वा परान् , आचर्यते वा, मुक्त्यर्थिमिप्र. ७७ । दश० १९८ । आज-अभिविधौ समस्तपापा
रासेव्यत इति। उत्त० ३७। आ-मर्यादया-तद्विषयविनरम्भेभ्यः आत्मा आयत्यते--आनियम्यते यस्मिन् कुशला.
यरूपया चर्यते-सेव्यते, जिनशासनार्थोपदेशकतया तदा. नुष्ठाने वा यत्नवान् क्रियत इत्यायतनं-ज्ञानादित्रयम् ।
काक्षिमिरिति, आचारः-ज्ञानाचारादिः, आ-मर्यादया वा आचा० २०६ । उत्पत्तिस्थानम् । उत्त० ६२३ ।
चारो-विहार आचारः तत्र यः स्वयंकरणात्प्रभाषणात्प्रदर्शनाच्च आययतरे-आयततरः, आयमनयोरतिशयेनायत आयत- । साधुः सः, आ-ईषत्-अपरिपूर्णाः हेरिका ये ते चारा:तरः । आचा० २९४ । यत्नेनाध्यवसितः । आचा. २९३ ।। आचाराः-चारकल्पाः, युक्तायुक्तविभागनिरूपणनिपुणा विनेआयरंति-आचरन्ति, आसेवन्ते । दश० १९८। | याः शिष्यास्तेषु यो यथावच्छास्त्रार्थोपदेशकतया । भग. ३ । आयरंतो-आचरन् , व्यवहरन् , कुर्वन् वा। उत्त०६ आयरियउवज्झाए - आचार्योपाध्यायः, आचार्येण सहोआयरक्खा -आत्मरक्षा, स्वाम्यात्मरक्षा । भग० १९४ । । पाध्यायः । भग० २३२ । आचार्येवोपाध्यायः । नि० चू० अंगरक्षा राज्ञाम् । ठाणा. ११७ ।
प्र. १९६ आ। आयरक्खिए-आत्मरक्षितः, आत्मा रक्षितो दुर्गतिहेतोरप-| आयरियजणवय-देशविशेषः। नि० चू० प्र० ३४४ आ । ध्यानादेरनेनेति। उत्त० ९९। आयरक्षितः-आयो वा- आयरियते - आचार्यकम्-त ग्रन्थव्याख्यातृत्वम् । व्य. ज्ञानादिलाभो रक्षितोऽनेनेति । उत्त० ९९ । आत्मा रक्षितो | प्र० १६६ अ ।
(१३७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org