________________
[ आयजोगे
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आयमणं ]
आयजोगे-आत्मयोगी, आत्मनो योगः-कुशलमनःप्रवृत्तिरूप | आयतीहितं-आगामिकालहितं, आत्मना हितं वा । दश० आत्सयोगः, स यस्यास्ति स तथा, धर्मध्यानावस्थितः । सूत्र० | चू० १५७ । ३४२। . .
| आयते-आयतः, संस्थानपञ्चममेदः । प्रज्ञा० २४२ । भग० आयटुं - आत्मनोऽर्थ आत्मार्थः, स. च ज्ञानदर्शन चारित्रा- | ८५८ । त्मकः, आत्मने हितं-प्रयोजनमात्मार्थ, चारित्रानुष्ठानमेव, आयतो-आयतः, मोक्षः। सूत्र. १७३ । मोक्खो । दश० आयतः-अपर्यवसानान्मोक्षः स एवार्थः । आयत्तः-मोक्षः, चू० ८८। अर्थः-प्रयोजनं यस्य । आचा० ११० । आत्महितं । आचा. आयत्तं-आयत्तम् , सम्मिश्रम् । पिण्ड० ८१। आधिनीकृ. १०९ । ज्ञानादिरूपं स्वकार्यम् । बृ० द्वि० ७१ अ। तम्। आव० ३६६ ।। भायट्टी-आत्मार्थी, यो त्यन्यमपायेभ्यो रक्षति सः, आत्म-| आयत्ताप-आत्मत्वाय-आत्मीयकर्मानुभवाय । आचा० वान् । सूत्र० ३४२ । आयणाणं-आत्मज्ञानम् , वादादिव्यापारकाले किममुं प्रति- आयपइट्टिते-आत्मप्रतिष्ठितः, आत्मना वा परत्राक्रोशावादिनं जेतुं मम शक्तिरस्ति न वा ? इत्यालोचनम् । उत्त० दिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः। ठाणा. ९२ ।
आत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषयः । ठाणा० आयणीली-वल्लीविशेषः । प्रज्ञा० ३२ ।
१९३ । आयणं-आकीर्णम् , स्थानविशेषः । ओघ० १५४ । भायपतिटिए- आत्मप्रतिष्ठितः, आत्मन्येव प्रतिष्ठितः । आयतंगुली-एगापएसिणी। नि० चू० प्र० २०८ अ।। प्रज्ञा० २९०। मायतगुत्ते-आत्मगुप्तः-सततोपयुक्तः । आचा० २७२ ।
आयपवायं-आत्मप्रवाद, सप्तमपूर्वम् । ठाणा० १९९ । आयतजोग - आयतयोगः-सुप्रणिहितं मनोवाकायात्मकम् ।
आयप्पवाय-आत्मप्रवादः, यत्रात्मनः संसारिमुक्ताद्यनेकआचा. ३१४ । ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानं । आचा.
भेदभिन्नस्य प्रवदनम् । दर्श०१२। आत्मानं-जीवमनेकधा ३१४। -
नयमतभेदेन यत्प्रवदति तत् । नंदी २४१। आयतणं-आयतमम् , गुणानामाश्रयः, अहिंसायाः सप्तच- | आयप्पवायपुव्वं - आत्मप्रवादनाम सप्तमपूर्वम् । सम० त्वारिंशत्तम नाम। प्रश्न. ९९ । आविष्करणं कथनं, निर्ण- २६ । विशे० ९४६ । यनं वा। सूत्र. १८१। स्थानम्। ओघ. २२२ । नि० चू०
आयभाव-आत्मभाषः, स्वस्वरूपः । अनु० २२६ । जीवप्र० १९२ आ। देवकुलम् । नि० चू० द्वि० ६९ आ । दोषाणां
सम्बन्धः । अनु० २२० । उत्थानशयनगमनभोजनादिरूप स्थानं । आचां० ३२९ । ज्ञानादित्रयम् । आचा० २०७।। आत्मपरिणामविशेषः। भग. १४९ । अनादिभवाभ्यस्तो आयतणा-आयतनानि-बन्धहेत्वः । ठाणा. ४५१ । मिथ्यात्वादिकः, विषयगृध्रुता वा। सूत्र. २४० । आयतणाई-आयतनादीनि, दोषरहितस्थानानि, वसतिग- आयभाववंकणया - आत्मभाववंकनता, आत्मभावस्याप्रतानि, संस्तारकगतानि च । आचा० ३७२ । देवकुलपाछ- शस्तस्य वङ्कनता-वक्रीकरणं प्रशस्तत्वोपदर्शनता । ठाणा. पवरकाः। आचा० ३६६ । कर्मोपादानानि । आचा०
४२। ४०७ । उपभोगास्पदभूतानि । आचा० १२७ । कर्मोपादान- | आयभाववंचणा- आत्मभाववञ्चनता, मायाप्रत्ययिकीकिस्थानानि । आचा० ३५६ । दोषस्थानानि । आचा० ३८६।। यायाः प्रथमो मेदः । आव० ६१२॥", आयतरो-तवबलिओ। नि० चू० तृ. १२३ अ। आयभाववत्तव्वया-आत्मभाववक्तव्यता, अहंमानिता। आयतसंठाण-आयतसंस्थानम् । प्रज्ञा० ११ ।
भग० १३९। आयता-दीर्घा। जीवा० १६४ ।
आयमण-आचमनम् , निर्लेपनादि । ओघ० १३७, १९०, आयती-सन्ततिः । बृ० द्वि० २१३ अ।
। १६२ । आशातनायाः दशमभेदः । आव० ७२५ । गण्डू.
(१३६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org