________________
[ आयंक
अल्पपरिचित सैद्धान्तिकशब्द कोषः
आयगुते ]
आचाम्लम् । आव० ८५२ । शुद्धौदनादि । अनुत्त० ३ | सकुरा । आव० ८५५ । पानकम् । ओघ० १३३ । आयंबिलपा उग्गं- आचाम्लप्रायोग्यम्, ( कूरविहाणाणि ) ।
आव० ८५५ ।
आर्यकं-आतङ्कः, आशुघाती रोग: । आव० ७५९ । सद्यो | आयंबिलं - आयाम्लम्, ओदनकुल्माषादि । औप० ४० । घाती रोग: । दश० २७३ । कृच्छ्रजीवनं दुःखं । आचा० ७५ । आशुघाती शूलादिः । जं० प्र० १२५ । भग० ४७१ । सद्योघातिव्याधिः । भग १२२ । नरकादिदुःखम् | आचा० १६० । कृच्छ्रजीवितकारी, सद्योघातीत्यर्थः शूलादि । ठाणा० ११९। शूलविशुचिकादिः सद्यो- आयंबिलवड्डुमाणं- आचाम्लवर्द्धमानम्, तपोविशेषः । अन्त • घाती । ठाणा १५० । व्याधिः । भग० ६९० । आङिति सर्वात्मप्रदेशाभिव्याप्त्या तंकयन्ति कृच्छ्रजीवितमात्मानं . कुर्वन्ति इत्यातंकाः - सद्योघातिनो रोगविशेषाः । उत्त० ३३८ । आतङ्कः, सद्योघातिनः । औप ० ९६ । आव० ५८५ । ज्वरादि। पिण्ड० १७७ । आचा० २९७ । कृच्छ्रजीवितकारी ज्वरादिः । भग० ७०२ । आतङ्कः, आशुकारी व्याधिविशेषः । दश० चू १४ । रोगः । उत्त० ४८६ | ज्वरादि। आव० ८४८ | ओध० १९० | कष्टजीवितकारी । विपा० ४० । आशुजीवितापहारी शूलादिकः । सूत्र० २९२ । आचा० २०५, ३३०, ३६२ । आयंकसंपओग - आतङ्कसम्प्रयोगः, आतङ्कः- रोगः तस्य योगः । औप० ४३ ।
|
आयंगुल - पुरुषात्मसम्बन्धि आत्माङ्गुलम् | अनु० १५६ । अगुलस्य प्रथमभेदः । प्रज्ञा० २९९ ।
आर्यचणं - गोमुत्तं । नि० चू० तृ० १२७ अ । व्य० प्र०
१०४ आ ।
आयचामि लिंपामि, आसिश्चामि । उपा० ३२ । आयंतकरे - आत्मनोऽन्तम्- अवसानं भवस्य करोतीति आत्मान्तकरः, धर्मदेशनानासेवकः प्रत्येकबुद्धादिः । ठाणा ० २१३ ।
आयंति - आगच्छन्ति, उत्पद्यन्ते । आव० १७९ । आयंतियमरणे- यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति । सम० ३३ ।
आयंती आयान्ती । आव० ३०७ । आयते - आचान्तः, नवानामपि श्रोतसां शुद्धोदक प्रक्षालनेन गृहीताचमनः ।' जीवा० २४३ । कृतपानः । भग० १६४ । आयंदमे - आत्मदमः, आत्मानं दमयति - शमवन्तं करोति शिक्षयति वेति । ठाणा० २१४ ।
Jain Education International 2010_05
३२ ।
आयंबिलिए - आचाम्लिकः । ठाणा० २९८ । भायंभरे - आत्मानं बिभर्त्ति पुष्णातीत्यात्मम्भरिः । ठाणा ०
२४८ ।
आयंस- आदर्शः, वृषभादिग्रीवाभरणम् । अनु० ४७ । दर्पणः । जं० प्र० ३९२ | आदर्शः । जं० प्र० ५१० । आयंस घरं - आदर्शगृहम् । आव० १७० ।
भायंस घरगं - आदर्शगृहकम्, आदर्शमयमिव गृहकम् । जीवा ० २०० ॥ जं० प्र० ४५ । आयंसमुहदीवे- आदर्शमुखद्वीपः, अन्तरद्वीपनाम । ठाणां०
२२६ ।
आर्य समुहा - आदर्शमुखनामा नवमोऽन्तरद्वीपः । ५० । जीवा० १४४ ।
आयंसलिवी - ब्राह्मी लिपिपञ्चदशभेद: । प्रज्ञा० ५६ । आय-आयः, श्रुतनाम | दश० १६ । लाभः । अनु० १५४ । आत्मा - शरीरम् । उत्त० ४१५ । जीवश्चित्तं वा । उत्त० ५०४ । अतति - सततं गच्छति तानि तान्यध्यवसायस्थानान्तराणीति आत्मा- मनः । उत्त० ३१४ । आय-आयतिः - अनागतं, उत्तरकालम् । आव ० ५०९ । आयकाय - अनंतकायविशेषः । भग० ८७४ । आयक्खाहि - आख्याहि, कथय, निवेदय । भग० ११२ । आयगय - आत्मनि गतः आत्मगतः, आत्मज्ञ इति । सूत्र० १२४ ।
आयगवेसप - आत्मगवेषकः, आत्मानं कर्मविगमाच्छुद्धस्वरूपं गवेषयति- अन्वेषयते यः सः । आयगवेषकः- आयःसम्यग्दर्शनादिलाभस्तं गवेषयतीति । आयतगवेषकः-सूत्रवायतो वा मोक्षस्तं गवेषयतीति वा । उत्त० ४१५ । आयगुत्ते- आत्मा शरीरं तेन गुप्तः आत्मगुप्तः-न यतस्ततः करणचरणादिविक्षेपकृत्, गुप्तो- रक्षितोऽसंयमस्थानेभ्य आत्मा येन सः । उत्त० ४१५ ।
(१३५)
प्रज्ञा०
For Private & Personal Use Only
www.jainelibrary.org