________________
[आमडागं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आयं ]
मामडागं-आमपत्रम् , अरणिकतन्दुलीयकादि तच्चार्द्धप- | आमेलग-आमेलकः, आपीडकः, शेखरः । जीवा० २७५ । क्कमपक्कं वा । आचा० ३४८ ।
आपीडः, शेखरकः। जं० प्र० ५२ । जीवा० २०७ । आममहुरे-आममधुरम् , ईषन्मधुरम् । ठाणा० १९६। | आमेलय-आमेलकः, चूडा। औप० ६३ । आमरणदोसो-आमरणदोषः, महदापद्गतोऽपि स्वतो म- ! आमेलिय-आपीडिका, चूडा। भग. ३१८ । हदापद्गतेऽपि च परे आमरणादसजातानुतापः, अपि त्व. आमो-असत्थोवहतो। नि० चू० प्र० १९६ अ। समाप्तानुतापानुशयपर इति । आव० ५९०।
आमोअ- आमोदः, मानसे उत्सवः । आव० ७२१ । आमरणंतदोसे-आमरणान्तदोषः-आमरणान्तमसंजातानुतापस्य हिंसादिषु प्रवृत्तिः सैव दोषः। ठाणा० १९० । | आमोक्ख-आमोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽ. आमाँषधिः-ऋद्धिविशेषः । प्रज्ञा० ४२४ ।
मोक्षः । आचा० ६। आमलप-आमलकम् । आव० ८३१ । आमरकः, साम. आमोडणं-हत्थेहि आमोडणं । नि० चू० प्र० २४५ अ । स्त्येन मारिः । ठाणा० ५०८ । फलविशेषः । पिण्ड० २२॥ | आमोडेति-सीमन्तयति। नि० चू० द्वि० ३१ अ।.. दश. १००।
आमोद-गन्धः । उत्त० ३६९ । आमलकप्प-आमलकल्पा, नगरीविशेषः । आव० ३१४, | आमोयगो-आमोदकः । जीवा० २६८ । ३१५, ७०७ । उत्त. १५९ । विशे० ९५०।। आमोसगा-आमोषकाः, चौराः। ठाणा० ३१५1 आमलग-आमलक, बहुगीजो वृक्षविशेषः । प्रज्ञा० ३२ । आमोसलि-आमर्शवत्तियगूवमधो वा कुड्यादिपरामर्शवभग० ८०३।
द्यथा न भवति। उत्त० ५४१ । आमलगा-आमलकानि । अनु० १९२ ।
आमोसहि - आमर्षोंषधिः, तत्रामर्षणमामर्षः-संस्पर्शनमिआमलपाणगं-फलविशेषप्रक्षालनजलं । आचा० ३४७।।
त्यर्थः, स एवौषधिर्यस्यासावामर्षीषधिः, करादिसंस्पर्शमामामाघाओ-अमाघातः, ( अमारीपटहः)। आव० ४०१ । त्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचाराभामिस - आमिषः-मांसः । उत्त० ६३४ | आमिषाद्- त्साधुरेवामौषधिः। विशे० ३७९ । आचा० १७८ । गृद्धिहेतोरभिलषितविषयादेः। उत्त० ४०९ ।
आम\षधिः । ठाणा० ३३२ । आमर्शणमामर्शः-संस्पर्शआमिसभोगगिद्ध - आमिषभोगगृद्धः, आमिषस्य-मांसा- नमित्यर्थः, स एवौषधिः । आव० ४७ । आमर्षणमामर्षःदेर्भोगः-अभ्यवहारस्तत्र गृद्धः। उत्त० ६३४ । हस्तादिसंस्पर्शः । औप० २८।। आमिसावत्ते-मांसाद्यर्थं परिभ्रमणम् । ठाणा० २८८। आमोसे-आमर्षणम् आमर्षः-अप्रमृज्य करेण स्पर्शनम् । आमुसंत- आमृशन् , स्पृशन् । दश० १३७ । आचा० आव० ५७४ । आमोषाः-आ-समन्तान्मुष्णन्ति-स्तन्यं ११। आमशन् , भगवत्पादारविन्दं भक्तितः करतलयुगा- कुर्वन्तीति। उत्त० ३१२ । दिना स्पृशन् । ठाणा. ९। उत्त० ८०।।
आम्नाय-गुणनं, घोषविशुद्धं परिवर्तनं रूपादानं। तत्त्वा० आमुसिजा - आमर्षणम् , सकृदीषद्वा स्पर्शनम् । दश० ९-२५। १५३ ।
आम्रसालवनम् - आमलकल्पानगर्या वनम् । विशे० आमे-आमः, अविशोधिकोव्याख्यदोषः । सूत्र. १४५। ९५० । आमेड-आमेल:, आपीडः, शेखरकः । जीवा. १७२ । आम्लखलिकायाम् । विशे० ६०६ । आमेडणा-आमेडना, विपर्यस्तीकरणम् । प्रश्न० ५६ ।। आम्लम्-चतुर्थरसम् । आव० ८५४ । अंबिला। उत्त. आमेल-आपीडः, शेखरकः । प्रज्ञा० ९६ । भग० ४५९ । पुष्पशेखरकः। औप० ५१ ।
आय-तोसलिविसए सीयतलाए आयाणं सुरेसु सेवालतरिया आमेलओ-आमेलकः, आपीडः, शेखरकः । जीवा० ३६१।। लग्गति, तत्थ वत्था कीरति । नि० चू० प्र० २५४ आ। आमोडकः-पुष्पोन्मिश्रो वालबन्धविशेषः। उत्तक १४३।। कर्माधवलक्ष गम् । सूत्र. १८९ । इष्ट फलम् । भग. ४ ।
(१३४)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org