________________
[ आभियोगी
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आमट्ठ],
१३१ ।
आभियोगी-अभिओगा- किङ्करस्थानीयदेवविशेषास्तेषामिय- | अपोलियं अग्गिणा ण पर्फति, अण्णेण वा केणइ पगारेण माभियोगी। बृ०प्र० २१२ आ। आभियोग्याः-आभिमुख्येन न पक्र-णिज्जीवं। नि० चू० द्वि०१५७ । असत्थपरिणयं । युज्यन्ते-प्रेष्यकर्मणि व्यापार्यन्त इत्याभियोग्याः, किकर- दश० चू. ५१। अनुमतार्थद्योतकमव्ययम् । बृ. द्वि० स्थानीयदेवविशेषाः । बृ० प्र० २१२ आ ।
१६६ अ । सचित्तं । दश० चू० ८६ । अपक्करसम्। प्रश्न. आभिसेकं-आभिषेक्यम् , अभिषेकयोग्य , राजपरिधेयम्। ६०। अनुमतौ सम्मतमेतदस्माकं सर्वमितिभावः । व्य. प्र. जं. प्र. २१६ ।
७१ अ। अपक्कः। व्य. द्वि. १०६ आ । जओ तेहिं भाभीरविसओ-आभीरविषयः, देशनाम । आव० ४१२। उम्गमादिदोसेहिं घेप्पमाणेहिं चारित्तं अविपक्कं अपज्जतं नि० चू० द्वि० १०२ आ।
आमं भवति तेण ते आम भण्णति, शब्दमात्रोच्चारणम् सरडी. आमोइत्ता-आभोगयित्वा, ज्ञात्वा। दश० १७९ ।
भूतं जो वरिससतायुपुरिसो वरिससतं अंतरे मरतो आमो आमोईतो-आभोगितः। उत्त० १३३ ।
भण्णति । नि० चू० द्वि० १२६ अ । अपक्वम् । आव० १३०॥ आभोपउ-आभोगयित्वा, उपयोगपूर्वकेनावधिना विज्ञाय । स्वीकारेऽव्ययम् । आव० ६४ । आव. १९४ । आव. आष. १२८
४०८ । अशस्त्रोपहतम्। आचा० ३४८ । दश. २२९ । आमोएति-आभोगयति। आव० १२४ ।
अजीर्णम् । दश० २७०। आमाम्-असिद्धां, सचेतनाम् , आभोगः, जानता योऽतिचारः कृतः । आव० अपरिणत, अपक्काम् । दश. १८५ । अपरिशुद्धम् । आचा. .५६४ । अभिसन्धिः । भग० २०। आलोचनमभिसन्धिः । प्रज्ञा० ५०० । उपकरणम् । ओघ० ३३। उपयोगः। आमंडे-आमलकम् , परिणामिकयां सप्तदशमोदाहरणम् । बृ० द्वि०२११ आ। ठाणा. ५०५। आभोगनमाभोगः, | नंदी १६५। आम्लकम्-आमलकम् । आव० ४३६ । उपयोगविशेषः । आव० ६१९, ६२६ । विस्तारः। विपा० आमंतणी-आमन्त्रणी, असत्याभूषाभाषायाः प्रथमो भेदः ।
दश० २१० । हे देवदत्त | इत्यादिरूपा भाषा। प्रज्ञा आभोगण-आभोगनम् , अर्थावग्रहसमनन्तरमेव सद्भूतार्थ
२५६ । हे देवदत्त ! इत्यादिका, असत्यामृषाभाषा । भग० । विषयाभिमुखमालोचनम् । १७६ । आभोगणिव्वत्तिए-यदा परस्यापराधं सम्यगवबुद्धय कोप
| आमंतयामो-आमन्त्र्यावहे, पृच्छावः । उत्त० ३९८ । कारणं च व्यवहारतः पुष्टमवलम्ब्य नान्यथाऽस्य शिक्षो
आमंतिओ-आमन्त्रितः, सम्भाषितः, पृष्टो वा। उत्त. पजायते इति आभोग्य कोपं विधत्ते तदा स कोप आभोगनिर्व
३९२ । तितः । प्रज्ञा०२९१। आभोगेन निर्वर्तितः-उत्पादित आभोगनिर्वर्तित आहारयामीतीच्छापूर्व निर्मापितः। प्रज्ञा० ५०० ।
| आमंतेयम्वो-आपुच्छियव्वो । नि० चू० तृ. ९७ आ। आभोगबउस-आभोगबकुशः, य आभोगेन जानन् करोति
आमगं-अपक्वम् । भग० ६८४। सः, बकुशस्य प्रथमो मेदः । उत्त० २५६ । आभोगः-साधूना
आमगंधि-आमगन्धयः, विश्राः। सम० १३६ । मकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो बकु- भामजति - अक्खिपत्तरोमे संठवेति । नि० चू० प्र० श आभोगबकुशः। भग० ८९० । शरीरोपकरणभूषयोः १९. अ। हत्थेण आम जति । नि० चू० प्र. १८७ आ । सश्चिन्त्यकारी। ठाणा० .३३७ ।
आमजमाणे-आमर्जयन् , सकृद्धस्तादिना शोधयन् । आचा. आभोगिणी-यं परिजपिता सती मानस परिच्छेदमुत्पादयति
सा। बृ० तृ० ३३ अ । जा विजा जविता माणसं परिच्छे- | आमजिज-सकृदामृज्यात् । आचा० ३३७ । .दमुप्पादयति सा । नि० चू• प्र० १७७ अ। आमट्ट-विपर्यासीकृतम् , परामटुं । ओघ० १९२ । आमृष्टम् , आमं-आमम् । दश० १७६ । अपरिणतम् । पिण्ड० ६५। तेजःप्रकर्षारोपणाय मनःशिलादिना समन्तात्परामृष्टम् । उत्त. अविशोधिकोटिः । बृ० प्र० २०१ अ, ५१ अ । आम णाम जै| ५२७।
(१३३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org