Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आयारकुसल
आयारकुसल - ज्ञानाद्याचारेण कर्मकुशानां लावकः । व्य० प्र० २३४ । आचारे ज्ञातव्ये प्रयोक्तव्ये वा दक्षः, अभ्युत्थानासनप्रदानाद्युपहितान्तगुणानामाकरो वा । व्य० प्र० २३६ । आयारक्खी - आत्मरक्षी, आत्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशीलः । उत्त० २२५ । आयारगोभर - आचारगोचरः, क्रियाकलापः । दश० १९१ । आचारः - मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरः । आचा० २६६ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
आयारग्ग - चूलिका । आचा० ७ । 'आयारतेणे - आचारस्तेनः,
दश० १९० ।
आयारदंसणं- आचारदर्शनम् प्रत्युपेक्षणा दिक्रियादर्शनम् ।
विशिष्टाचार व तुल्यरूपः इति ।
आव० ४४८ ।
आयारदोसो - आचारदोषः । आव ० ६५४ ।
४ आ ।
आयारपकप्प - आचारप्रकल्पः, आयरणं आयारो सो य पञ्च विहो - णाणदंसणचरित्ततववीरियायारो य, तस्स पकरिसेणं कपणा - सप्तभेद प्ररूपणेत्यर्थः । नि० चू० प्र० आचार - प्रथमाङ्ग तस्य प्रकल्पः - अध्ययन विशेषो निशीथमित्यपराभिधानं, आचारस्य वा - साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो व्यवस्थापनमित्याचार प्रकल्पः । सम० ४८ । उत्त० ६१६ । ( निशीथः ) आचार एव । आव ० ६६० । प्रत्याख्यानपूर्वस्य विंशतितमं प्राभृतं । आचा० ३१९, ३२० । निशीथाध्ययनम् । ठाणा० ३३५ । आयारपभासणं- कालनियमाद्याचारव्याख्यानम् । आव ०
४४८ ।
Jain Education International 2010_05
आयोधनस्थानम् ]
भायारसमाही - आचारसमाधिः, चतुर्थ विनयसमाधिस्थानम् । दश० ३५५ ।
भायारे - आचारः । नि० चू. तृ० १४८ आ । ज्ञानादिविषयाssसेवा | ठाणा० ३२५ । आचार्याणां नमस्कारार्हत्वे तृतीयहेतुः, तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय प्रभवन्ति । आव० ३८३ । आयारो - आचारः साधुसामाचारी । प्रश्न० १२५ । आचाते आसेव्यत इत्याचारः । आचा० ५ । आचारः । व्य० द्वि० ३९१ अ ।
आयावर आतापनाकारी । प्रश्न० १०७ । आयावगा - असुरकुमार विशेषः । भग० ६२० । आयावणा-आतापनास्थानम् । आव० ३९१ ।
आयावादी - आत्मवादी । आचा० २२ ।
आयावतं सकृदीषद्वा तापनमातापनम् । दश० १६३ । आयाविंतो- आतापयन् । आव ० ३७१ ।
आयास - पीडा । ओघ० १५७ । लोहमयम् । भग० ३१९ । मनःप्रभृतीनां खेदः परिग्रहस्य चतुर्विंशतितमं नाम । प्रश्न
९२ ।
आयासकर - आदेशितः आदेशः, आदेशत इति आदेशः । व्य० द्वि० ३३६ आ ।
आयाहिणंपयाहिणं - आदक्षिणप्रदक्षिणः, आदक्षिणात्दक्षिणहस्तादारभ्य प्रदक्षिणः परितो भ्राम्यतो दक्षिण एव । सूर्य ० ६ । आव० १२४ । जं० प्र० १७ । भग० ११४ | आयाहिण - आदाहिणा, आदक्षिणा प्रदक्षिणा । आव० २३२ ।
आयारफल-आचारफलम्, मुक्तिलक्षणम् । उत्त० ५८३ । आयुः कर्मानुभूतिः स्थितिर्जीवनमिति । प्रज्ञा० १६९ । आयारभंडप - आचारभाण्डम् । अनुत० १ । आयुः क्षेमस्य - जीवितस्य । आचा० २९१ | आयुषः क्षेमःआयारभंडग - आचारभाण्डकं - पात्रकम् । ओघ० १५१ । सम्यकूपालनं तस्य । आचा० २९० । आयारभाव - विशिष्टाचारः । दश० १९० । आयुर्वेदः - वेदशास्त्रम् । विपा० ७५ । आयारमंतरे - आचारान्तरे । आव० ७९३ ।
आयो - लाभः । भग० ९ । गमनं, वेदनम् । ठाणा० ३४८ । आयोगठाणं - आयोगस्थानम् मेलनस्थानम् । आव ०
आयारवं-पंचविहं आयारं जो मुगइ आयरइ वा सम्मं सो । नि० चू० तृ० १२८ आ । ज्ञानादिपञ्चप्रकाराचारवान् । ठाणा० ४२४, ४८४ | आयारवंत - आकारवत्, सुन्दराकारं, आकारचित्रं वा । औप० २ ।
८२३ ।
आयोग्गहो - आयपमाणं खेत्तं । नि० चू० प्र० २४६ आ । आयोधनस्थानम् - अट्टालकम् । उत्त० ३११ ।
(१४०)
For Private & Personal Use Only
2
www.jainelibrary.org
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296