Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[आयरियन्वं
आचार्यश्रीआनन्दसागरसूरिसङ्कलित
आयाणं]
आयरियव्वं-पढियव्वं । नि० चू० प्र० ५ आ। - आयसा-आत्मना। सूत्र. १०६ । भायवणाम-आतपनाम-यदुदयात् जन्तुशरीराणि स्वरूपेणा- आयसी-लोहमयी, दर्भमयी च | प्रश्न. १३ । नुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, | आयसंवेणिजा-आत्मसंवेदनीया-आत्मना क्रियन्ते ये, उपतद्विपाकश्च भानुमण्डलगतेषु पृथिवीकायिकेष्वेव न वह्नौ, | सर्गाः । आव. ४०५। प्रवचनेऽपि निषेधात्, तत्रोष्णत्वमुष्णस्पर्शनामोदयात् , उत्कट- | आयसरीरसंवेयणी-आत्मशरीरसंवेजनी, संवेजनीकथायाः लोहितवर्णनामोदयाच्च प्रकाशकत्वम् । प्रज्ञा० ४७३ । प्रथमोमेदः । दश० ११२। आयरिया-आचार्याः-प्राणाचार्या वैद्याः । उत्त० ४७५ । | आयसरीराणवकंखिया-स्वशरीरक्षतिकारिणी क्रिया । व्य० प्र० १७१ ।
ठाणा० ४३ । आयरिसो-आदर्शः। आचा० ५।।
आयसेण - आत्मसेनः, जंबूद्वीपैरवते अस्यामवसपिण्यां आयरेणं-आदरेण, प्रयलेन । जं० प्र० १९२ । चतुर्थतीर्थकृत् । सम. १५९ । आयरो- आदरः, आद्रियते आदरणं वा, परिग्रहस्याष्टमं आया - आत्मा, जीवः। आचा० १६ । आत्मा। भग० नाम । प्रश्न० ९२। सम्भ्रमः । बृ० तृ. ११ अ। १२२। आत्मा, रूपं। नंदी २१२। द्वादशशते आत्मआर्य-अज, पितामहः । व्य. प्र. १७१ । अजुगु- भेदनिरूपणार्थों दशमोद्देशकः। भग. ५५२। अततिप्सीत्कारी। व्य. प्र. १४ अ।
सततमवगच्छति 'अत सातत्यगमन' इति वचनादतो आयल्लयं-गृहम् । पउ० ३३-६६ । पराधीनताम् । पउ० | धातोगत्यर्थत्वाद्गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति २४-१५।
निपातनादात्मा-जीवः उपयोगलक्षणत्वादस्य सिद्धसंसार्यवआयवं-आतपवान् , चतुर्विंशतितममुहूर्त्तनामविशेषः। सूर्य० स्थादयेऽप्युपयोगभावेन सततावबोधभावात् , अतति-सततं १४६ । जं. प्र. ४९१। रविबिम्बजनित उष्णप्रकाशः । गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, संसार्यपेक्षया उत्त० ५६१ । आतपः, आ-समन्तात्तपति सन्तापयति नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वाजगदिति । उत्त. ३८ । धर्म । उत्त. १२१।
दात्मेति । ठाणा० १०। आयवतत्तए-आतपतप्तं पयः । भग०६८० । आयाए-आत्मविराधनादोषः । ओघ० ७९ । आयवत्ताई-आतपत्राणि, छत्राणि । जं० प्र० ८१।। आयाणं-आदानम् , ईप्सितार्थग्रहणम् । औप० १८ । अर्गआयवाह-विश्वकारणात्मवादिनः । आव० ८१६ । । लास्थानं वा। औप० १८ । दुष्प्रणिहितमिन्द्रियं । आचा. आयवाई-आरमवादिनः, क्रियावादिविशेषः। सम० ११०।।
३०४ । कर्मादानम् । आचा० ३३७। आदीयते-स्वीक्रि'पुरुष एवेदं नि' मित्यादि प्रतिपत्तुरिति। ठाणा. २६८ । यते प्राप्यते वा मोक्षो येन तत् , ज्ञानदर्शनचारित्रत्रयम्। आयवाभा- आतपाभा, सूर्यस्त्र ज्योतिषेन्द्रस्य द्वितीया सूत्र. ५२ । डगलगा। नि० चू० प्र० २२० आ । गहणं, अग्रमहिषी । जीवा० ३८५ । सूर्यस्य पतीनाम । भग० जेण मग्गेण गंतूण दगमट्टियहरियादीणि घेप्पंति तं दगमट्टियं ।
दश० चू० ७८ । कुचादिग्रहणम् , सम्प्राप्तकामस्यैकादशो आयवी - आत्मवित् , आत्मानं श्वभ्रादिपतनरक्षणद्वारेण भेदः। दश० १९४ । आदान:-आदीयतेऽनेनेत्यादानोवेत्तीति । आचा० १५४ ।
मार्गः । दश० १६८ । इन्द्रियम् , करणम् । भग० २८६ । आयवीरियं-वीर्यस्य पञ्चमभेदः । नि० चू० प्र० १९ अ। आदीयते-द्वारस्थगनार्थ गृह्यत इत्यादानः । जं० प्र० १११। आयसंचेयणिजा - आत्मना संचेत्यन्ते-क्रियन्त इति | आदीयते- गृह्यते आत्मप्रदेशः सह श्लिष्यतेऽष्टप्रकार कर्म
आत्मसंचेतनीया (घट्टन-पतन-स्तंभन-श्लेषजन्या उप- येन तदादानम्, हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा। सर्गाः)। ठाणा० २८० ।।
आचा० १७०। संयमानुष्ठानं । आचा० १२८ । कर्मोआयसंचेयतो-आत्मसंचेतनीयः-आत्मनवात्मनो दुःखोत्पा- | पादानं। आचा. २४३, ३३० । आदीयते-सावद्यानुष्ठानेन दनम् । व्य. प्र. १९६ अ।
स्वीक्रियते। आचा. १९३। आदिः। व्य.प्र. २१८
(१३८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296