Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आयमाणे
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आयरियते ]
षादिकरणम् । उत्त० ३७० । निर्लेपनम् । बृ० तृ. २०४ आ।| दुर्गतिपतनात् त्रातोऽनेनेति, रक्षिता आयाः-सम्यग्दर्शनाणिल्लवणं | नि० चू० प्र० २२० आ। पुरीषोत्सर्गानन्तरं शौच. | दिलाभा येनेति । उत्त० ४१४ । करणम् । पिण्ड ० ११। आचमनम् । ठाणा० ३३९। आयरणं-आचरणम् , अनुष्ठानम् । उत्त० ५३३ । आयमाणे-आददानः, प्रवर्त्तमानः । सूर्य. १२। | मायरणया-आदरणं, अभ्युपगमं आचरणम् वा। भग० आयमेजा-निर्लेपनं चापाने एवमेव कुर्यात् । ओघ० १२५।। ५७३ । आयय-आयतम् , प्रसारितम् , दीर्घम् । भग० २३० । आयरणा-आचरणा, विधिः, मर्यादा, सीमा च। आव० भायतः - मोक्षः, आयतम्-अत्यन्तम् । दश० २५८ ।। ६३९ । ततियभङ्गविकप्पो । नि० चू० प्र० १९८ अ । आकृष्टं , दीर्घश्च । भग० ९३, ३३३ । मोक्षः। व्य० । चर्या। बृ० तृ. १२९ आ।। द्वि० १९७ अ। आत्मा । आचा० १२२ । मोक्षः संयमो आयरिअ-आचार्यः, शिल्पोपदेशदाता । भग० ३१७। औप० वा । उत्त० ५८७ । संयतः । आचा. ३१४ । प्रयत्नवान् । ६२। अनुयोगाचार्यः । उत्त. १७ । व्य. प्र. १३७ अ। भग० ९३ । दीर्घः सर्वकालभवनात् मोक्षः। सूत्र. ७५।। अनुयोगधरः। आचा० ३५३ । सपरसिद्धतपरूवगो। नि. आययकण्णायत्तं-आयतकर्णायतम् , प्रयत्नवत्कर्ण याव- | चू० प्र० १६ । आयरिए-आचार्यः-प्रतिबोधकप्रव्राजकादिः दाकृष्टम् । भग० ९३।
अनुयोगाचार्यों वा । ठाणा. १४३, २४४ । आययचक्खू - आयतचक्षुः- दीर्घमैहिकामुध्मिकापायदर्शि आयरिय-आचरितम् , आसेवितं । आव० २६३ । आर्यःचक्षुः-ज्ञानं यस्य स । आचा० १३६ ।
आराद् यातः पापकर्मभ्य इति । भग० ९० । भाचरणआययट्टिए-आयतार्थिकः, मोक्षार्थी । दश० २५६। । माचरितं तत्तक्रियाकलापः। उत्त० २६६। आराद्यातं आययट्ठिया-आयतार्थिकाः, आयतो-मोक्षः संयमो वा स | सर्वकुयुक्तिभ्य इत्यार्य-तत्त्वं तत् । उत्त० २६६ । आर्यम्एवार्थः प्रयोजनं विद्यते येषामिति । उत्त० ५८७ । आयतः- आर्याणां कर्त्तव्यं आचार्य वा, मुमुक्षुणा यदाचरणीयं ज्ञानमोक्षस्तत्र स्थिता आयतस्थिता उद्यतविहारिणः संविग्ना दर्शनचारित्रम् । सूत्र. १८४ । पापकर्मभ्य आराद्यातमिइत्यर्थः । व्य. द्वि० १९७ अ ।
त्यायम् । ठाणा. ११९। । आययही-आयतार्थी, मोक्षार्थी । दश. १८७ ।
आयरिय-आचार्यः । प्रज्ञा० ३२७ । शिल्पी। जं० प्र० आययणं-आयतनम् । आव० २११ । आदानम् । अन्त.
२१२ । आङित्यमिव्याप्त्या मर्यादया वा खयं पञ्चविधा२४ । गमनम् , गृहम् । जीवा० २७९। स्थानम् । जं० चार चरत्याचरयति वा परान् , आचर्यते वा, मुक्त्यर्थिमिप्र. ७७ । दश० १९८ । आज-अभिविधौ समस्तपापा
रासेव्यत इति। उत्त० ३७। आ-मर्यादया-तद्विषयविनरम्भेभ्यः आत्मा आयत्यते--आनियम्यते यस्मिन् कुशला.
यरूपया चर्यते-सेव्यते, जिनशासनार्थोपदेशकतया तदा. नुष्ठाने वा यत्नवान् क्रियत इत्यायतनं-ज्ञानादित्रयम् ।
काक्षिमिरिति, आचारः-ज्ञानाचारादिः, आ-मर्यादया वा आचा० २०६ । उत्पत्तिस्थानम् । उत्त० ६२३ ।
चारो-विहार आचारः तत्र यः स्वयंकरणात्प्रभाषणात्प्रदर्शनाच्च आययतरे-आयततरः, आयमनयोरतिशयेनायत आयत- । साधुः सः, आ-ईषत्-अपरिपूर्णाः हेरिका ये ते चारा:तरः । आचा० २९४ । यत्नेनाध्यवसितः । आचा. २९३ ।। आचाराः-चारकल्पाः, युक्तायुक्तविभागनिरूपणनिपुणा विनेआयरंति-आचरन्ति, आसेवन्ते । दश० १९८। | याः शिष्यास्तेषु यो यथावच्छास्त्रार्थोपदेशकतया । भग. ३ । आयरंतो-आचरन् , व्यवहरन् , कुर्वन् वा। उत्त०६ आयरियउवज्झाए - आचार्योपाध्यायः, आचार्येण सहोआयरक्खा -आत्मरक्षा, स्वाम्यात्मरक्षा । भग० १९४ । । पाध्यायः । भग० २३२ । आचार्येवोपाध्यायः । नि० चू० अंगरक्षा राज्ञाम् । ठाणा. ११७ ।
प्र. १९६ आ। आयरक्खिए-आत्मरक्षितः, आत्मा रक्षितो दुर्गतिहेतोरप-| आयरियजणवय-देशविशेषः। नि० चू० प्र० ३४४ आ । ध्यानादेरनेनेति। उत्त० ९९। आयरक्षितः-आयो वा- आयरियते - आचार्यकम्-त ग्रन्थव्याख्यातृत्वम् । व्य. ज्ञानादिलाभो रक्षितोऽनेनेति । उत्त० ९९ । आत्मा रक्षितो | प्र० १६६ अ ।
(१३७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296