Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आयंक
अल्पपरिचित सैद्धान्तिकशब्द कोषः
आयगुते ]
आचाम्लम् । आव० ८५२ । शुद्धौदनादि । अनुत्त० ३ | सकुरा । आव० ८५५ । पानकम् । ओघ० १३३ । आयंबिलपा उग्गं- आचाम्लप्रायोग्यम्, ( कूरविहाणाणि ) ।
आव० ८५५ ।
आर्यकं-आतङ्कः, आशुघाती रोग: । आव० ७५९ । सद्यो | आयंबिलं - आयाम्लम्, ओदनकुल्माषादि । औप० ४० । घाती रोग: । दश० २७३ । कृच्छ्रजीवनं दुःखं । आचा० ७५ । आशुघाती शूलादिः । जं० प्र० १२५ । भग० ४७१ । सद्योघातिव्याधिः । भग १२२ । नरकादिदुःखम् | आचा० १६० । कृच्छ्रजीवितकारी, सद्योघातीत्यर्थः शूलादि । ठाणा० ११९। शूलविशुचिकादिः सद्यो- आयंबिलवड्डुमाणं- आचाम्लवर्द्धमानम्, तपोविशेषः । अन्त • घाती । ठाणा १५० । व्याधिः । भग० ६९० । आङिति सर्वात्मप्रदेशाभिव्याप्त्या तंकयन्ति कृच्छ्रजीवितमात्मानं . कुर्वन्ति इत्यातंकाः - सद्योघातिनो रोगविशेषाः । उत्त० ३३८ । आतङ्कः, सद्योघातिनः । औप ० ९६ । आव० ५८५ । ज्वरादि। पिण्ड० १७७ । आचा० २९७ । कृच्छ्रजीवितकारी ज्वरादिः । भग० ७०२ । आतङ्कः, आशुकारी व्याधिविशेषः । दश० चू १४ । रोगः । उत्त० ४८६ | ज्वरादि। आव० ८४८ | ओध० १९० | कष्टजीवितकारी । विपा० ४० । आशुजीवितापहारी शूलादिकः । सूत्र० २९२ । आचा० २०५, ३३०, ३६२ । आयंकसंपओग - आतङ्कसम्प्रयोगः, आतङ्कः- रोगः तस्य योगः । औप० ४३ ।
|
आयंगुल - पुरुषात्मसम्बन्धि आत्माङ्गुलम् | अनु० १५६ । अगुलस्य प्रथमभेदः । प्रज्ञा० २९९ ।
आर्यचणं - गोमुत्तं । नि० चू० तृ० १२७ अ । व्य० प्र०
१०४ आ ।
आयचामि लिंपामि, आसिश्चामि । उपा० ३२ । आयंतकरे - आत्मनोऽन्तम्- अवसानं भवस्य करोतीति आत्मान्तकरः, धर्मदेशनानासेवकः प्रत्येकबुद्धादिः । ठाणा ० २१३ ।
आयंति - आगच्छन्ति, उत्पद्यन्ते । आव० १७९ । आयंतियमरणे- यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति । सम० ३३ ।
आयंती आयान्ती । आव० ३०७ । आयते - आचान्तः, नवानामपि श्रोतसां शुद्धोदक प्रक्षालनेन गृहीताचमनः ।' जीवा० २४३ । कृतपानः । भग० १६४ । आयंदमे - आत्मदमः, आत्मानं दमयति - शमवन्तं करोति शिक्षयति वेति । ठाणा० २१४ ।
Jain Education International 2010_05
३२ ।
आयंबिलिए - आचाम्लिकः । ठाणा० २९८ । भायंभरे - आत्मानं बिभर्त्ति पुष्णातीत्यात्मम्भरिः । ठाणा ०
२४८ ।
आयंस- आदर्शः, वृषभादिग्रीवाभरणम् । अनु० ४७ । दर्पणः । जं० प्र० ३९२ | आदर्शः । जं० प्र० ५१० । आयंस घरं - आदर्शगृहम् । आव० १७० ।
भायंस घरगं - आदर्शगृहकम्, आदर्शमयमिव गृहकम् । जीवा ० २०० ॥ जं० प्र० ४५ । आयंसमुहदीवे- आदर्शमुखद्वीपः, अन्तरद्वीपनाम । ठाणां०
२२६ ।
आर्य समुहा - आदर्शमुखनामा नवमोऽन्तरद्वीपः । ५० । जीवा० १४४ ।
आयंसलिवी - ब्राह्मी लिपिपञ्चदशभेद: । प्रज्ञा० ५६ । आय-आयः, श्रुतनाम | दश० १६ । लाभः । अनु० १५४ । आत्मा - शरीरम् । उत्त० ४१५ । जीवश्चित्तं वा । उत्त० ५०४ । अतति - सततं गच्छति तानि तान्यध्यवसायस्थानान्तराणीति आत्मा- मनः । उत्त० ३१४ । आय-आयतिः - अनागतं, उत्तरकालम् । आव ० ५०९ । आयकाय - अनंतकायविशेषः । भग० ८७४ । आयक्खाहि - आख्याहि, कथय, निवेदय । भग० ११२ । आयगय - आत्मनि गतः आत्मगतः, आत्मज्ञ इति । सूत्र० १२४ ।
आयगवेसप - आत्मगवेषकः, आत्मानं कर्मविगमाच्छुद्धस्वरूपं गवेषयति- अन्वेषयते यः सः । आयगवेषकः- आयःसम्यग्दर्शनादिलाभस्तं गवेषयतीति । आयतगवेषकः-सूत्रवायतो वा मोक्षस्तं गवेषयतीति वा । उत्त० ४१५ । आयगुत्ते- आत्मा शरीरं तेन गुप्तः आत्मगुप्तः-न यतस्ततः करणचरणादिविक्षेपकृत्, गुप्तो- रक्षितोऽसंयमस्थानेभ्य आत्मा येन सः । उत्त० ४१५ ।
(१३५)
प्रज्ञा०
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296