Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 196
________________ अल्पपरिचित सैद्धान्तिकशब्दकोषः [ आरियपदेसिए आरियपदेसिए - आर्य प्रदेशितः- तीर्थकर प्रणितः । आचा० २४७ । आरियपने आर्यप्रज्ञः श्रुतविशेषितशेमुषीकः । आचा० १३१ । आरिया - आर्याः, आराद्धेयधर्मेभ्यो याताः - प्राप्ता उपादेय- आरोहकः । उत्त० ४८ । धर्मैरिति । प्रज्ञा० ५५ । आरुग्ग- आरोग्यं - सिद्धत्वम् । आव० ५०७ । आरुग्गबोहिलाभो - आरोग्यबोधिलाभ:, आरोगस्य भाव आरोग्यं - सिद्धत्वं, तदर्थं बोधिलाभः प्रेत्य जिनधर्मप्राप्तिः । आरोग्याय बोधिलाभः । आव० ५०८ । आरुभिता - छायाया नवमभेदः । सूर्य० ९५ । आरुहयं - आर्हतम् । आव ० ४६५ । आरुहेत् | आचा० ३७९ । आरुह्यते-अध्यास्यते । उत्त० ५१० । भारूढ - आरुढः, अभ्यासितः । उत्त० ३४९ । आरूढे पाउयाहिं- आरुढः पादुकयोः - काष्ठमयोपानहो, एषगायां नवमदायक दोषः । पिण्ड० १५७ | आरुवणा-आरोपणा, यत्रैकस्मिन्त्रायश्चित्तेऽन्यदप्यारोप्यते। प्रश्न० १४५ । आचार प्रकल्प स्याष्टाविंशतितमो भेदः । आव ० , ६६० । पर्यनुयोगः । विशे० ११५२ । पच्छित्तं । नि० चू० आर्यश्यामः ] आरोवणाकसिणं-आरोपणाकृत्स्नं, षाण्मासिकं ततः परस्य भगवतो वर्द्धमानस्वामिनस्तीर्थ आरोपणस्याभावात् । व्य० प्र० ११८ आ । आरोवणापायच्छित्तं प्रायश्चित्तमेदः । व्य० प्र० ११ अ । प्र० २३९ आ । आरे-पंक प्रभावक्रान्तमहानरकाः । ठाणा० ३६'५ । आरेण- आरतः, प्रत्यूषसि । ओघ० १४८ । आरात् । सूत्र० ४२३ । समारभ्य । विशे० ९२८ । आरोगसाला - अगाहसाला । नि० चू० द्वि० ३८ आ । आरोग्गं-आरोग्यं, रोगाभावः । आव० ३४१ | नीरोगता । Jain Education International 2010_05 आरोहणा - आरोपणा - प्रायच्छित्तविशेषः । व्य० Я १२४ आ । आरोहपरिणाहयुक्तता आरोहो- दैर्ध्य परिणाहो-विस्तरस्ताभ्यां तुल्याभ्यां युक्तता, शरीरसम्पत्प्रथमभेदः । उत्त० ३९ । ८२८ । आर्द्रकुमारः - प्रतिमादर्शने दृष्टान्तः । बृ० प्र० १८५ अ । सदाचारप्रयत्नवज्ज्ञातं । सूत्र० ३८५ । आर्यः- आरात् सर्वहेयधर्मेभ्योऽर्वाग् यातः । नंदी ४९ । आर्यकम् - हरितम् । दश० १८५ । आर्यकृष्ण- अजकण्हे, आचार्यनाम । विशे० १०२० । आर्यखपुट - विद्याबले दृष्टान्तः। बृ० तृ० १५६ अ । विद्यासिद्धः सिद्धमन्त्रः । दश० १०३ । आव० ३४१ । | आर्य गङ्गः - आचार्यनाम । विशे० ९२७ । आर्य मंगु - आचार्यनाम । बृ० प्र० २४ अ । आर्यरक्षित- अजरक्खिय आचार्यनाम । विशे० ९२९, ९३०, १००२ । आरोग्गा - अरोगाः - जरादिवर्जिताः । ठाणा० २४७ । आरोवणा - आरोपणा, आरोपणमेकापराधप्रायश्चित्ते पुनः पुन आसेवनेन विजातीय प्रायश्चित्ताध्यारोपणम् । ठाणा० २०० । प्ररूपणायाः प्रथमभेदः । आव० ३८२ । परस्परावधारणम् । आव० ३८३ | प्रायश्चित्तम् । वृ० प्र० ८५ आ । | चडावना ( मायाप्रत्ययमधिकप्रायश्चित्तम् ) । ठाणा ० ३२५ । चडवणा, अहवा जं दव्वादि पुरिसं विभागेण दाणं सा आरोवगा । नि० चू० तृ० ८५ अ । आचाराङ्गस्याष्टविंशतितममध्ययनम् । उत्त० ६१७ । आर्यवचनम् - अज्जवयणं, आर्याणां तीर्थकृतां वचनम् - आरोहा - महामात्रा । विपा० ४६ । आरोहो - उस्सेहो । नि० चू० प्र० २६६ आ । नातिदैर्घ्यं नातिस्वता शरीरोच्छ्रयो वा । बृ० प्र० ३०१ आ । आर्जिका - अज्जिए, आर्यिका मातुः पितुर्वा माता । दश० २१६ । आर्जवम् - भावदोषवर्जनम् । तत्त्वा० ९-६ । आर्त्ताः - दुःखिनः रागद्वेषोदयेन । आचा० १८३ । आईक:- आईकनगराधिपतिः । सूत्र० ३६ । विशिष्टतपवरणफलवान् । सूत्र० २९९ । सचित्तं तरुशरीरम् । आव ० आगमः । उत्त० ५२६ । आर्यवज्रः - कर्णाभ्यां श्रुते दृष्टान्तः । बृ० प्र० ६३ अ । आर्यवैरः- अज्जवेर, आचार्यनाम । विशे० ९२९ । आर्यश्यामः - आचार्यविशेषः । प्रज्ञा० ६०६ । (२४३) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296