Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आयजोगे
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आयमणं ]
आयजोगे-आत्मयोगी, आत्मनो योगः-कुशलमनःप्रवृत्तिरूप | आयतीहितं-आगामिकालहितं, आत्मना हितं वा । दश० आत्सयोगः, स यस्यास्ति स तथा, धर्मध्यानावस्थितः । सूत्र० | चू० १५७ । ३४२। . .
| आयते-आयतः, संस्थानपञ्चममेदः । प्रज्ञा० २४२ । भग० आयटुं - आत्मनोऽर्थ आत्मार्थः, स. च ज्ञानदर्शन चारित्रा- | ८५८ । त्मकः, आत्मने हितं-प्रयोजनमात्मार्थ, चारित्रानुष्ठानमेव, आयतो-आयतः, मोक्षः। सूत्र. १७३ । मोक्खो । दश० आयतः-अपर्यवसानान्मोक्षः स एवार्थः । आयत्तः-मोक्षः, चू० ८८। अर्थः-प्रयोजनं यस्य । आचा० ११० । आत्महितं । आचा. आयत्तं-आयत्तम् , सम्मिश्रम् । पिण्ड० ८१। आधिनीकृ. १०९ । ज्ञानादिरूपं स्वकार्यम् । बृ० द्वि० ७१ अ। तम्। आव० ३६६ ।। भायट्टी-आत्मार्थी, यो त्यन्यमपायेभ्यो रक्षति सः, आत्म-| आयत्ताप-आत्मत्वाय-आत्मीयकर्मानुभवाय । आचा० वान् । सूत्र० ३४२ । आयणाणं-आत्मज्ञानम् , वादादिव्यापारकाले किममुं प्रति- आयपइट्टिते-आत्मप्रतिष्ठितः, आत्मना वा परत्राक्रोशावादिनं जेतुं मम शक्तिरस्ति न वा ? इत्यालोचनम् । उत्त० दिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः। ठाणा. ९२ ।
आत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषयः । ठाणा० आयणीली-वल्लीविशेषः । प्रज्ञा० ३२ ।
१९३ । आयणं-आकीर्णम् , स्थानविशेषः । ओघ० १५४ । भायपतिटिए- आत्मप्रतिष्ठितः, आत्मन्येव प्रतिष्ठितः । आयतंगुली-एगापएसिणी। नि० चू० प्र० २०८ अ।। प्रज्ञा० २९०। मायतगुत्ते-आत्मगुप्तः-सततोपयुक्तः । आचा० २७२ ।
आयपवायं-आत्मप्रवाद, सप्तमपूर्वम् । ठाणा० १९९ । आयतजोग - आयतयोगः-सुप्रणिहितं मनोवाकायात्मकम् ।
आयप्पवाय-आत्मप्रवादः, यत्रात्मनः संसारिमुक्ताद्यनेकआचा. ३१४ । ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानं । आचा.
भेदभिन्नस्य प्रवदनम् । दर्श०१२। आत्मानं-जीवमनेकधा ३१४। -
नयमतभेदेन यत्प्रवदति तत् । नंदी २४१। आयतणं-आयतमम् , गुणानामाश्रयः, अहिंसायाः सप्तच- | आयप्पवायपुव्वं - आत्मप्रवादनाम सप्तमपूर्वम् । सम० त्वारिंशत्तम नाम। प्रश्न. ९९ । आविष्करणं कथनं, निर्ण- २६ । विशे० ९४६ । यनं वा। सूत्र. १८१। स्थानम्। ओघ. २२२ । नि० चू०
आयभाव-आत्मभाषः, स्वस्वरूपः । अनु० २२६ । जीवप्र० १९२ आ। देवकुलम् । नि० चू० द्वि० ६९ आ । दोषाणां
सम्बन्धः । अनु० २२० । उत्थानशयनगमनभोजनादिरूप स्थानं । आचां० ३२९ । ज्ञानादित्रयम् । आचा० २०७।। आत्मपरिणामविशेषः। भग. १४९ । अनादिभवाभ्यस्तो आयतणा-आयतनानि-बन्धहेत्वः । ठाणा. ४५१ । मिथ्यात्वादिकः, विषयगृध्रुता वा। सूत्र. २४० । आयतणाई-आयतनादीनि, दोषरहितस्थानानि, वसतिग- आयभाववंकणया - आत्मभाववंकनता, आत्मभावस्याप्रतानि, संस्तारकगतानि च । आचा० ३७२ । देवकुलपाछ- शस्तस्य वङ्कनता-वक्रीकरणं प्रशस्तत्वोपदर्शनता । ठाणा. पवरकाः। आचा० ३६६ । कर्मोपादानानि । आचा०
४२। ४०७ । उपभोगास्पदभूतानि । आचा० १२७ । कर्मोपादान- | आयभाववंचणा- आत्मभाववञ्चनता, मायाप्रत्ययिकीकिस्थानानि । आचा० ३५६ । दोषस्थानानि । आचा० ३८६।। यायाः प्रथमो मेदः । आव० ६१२॥", आयतरो-तवबलिओ। नि० चू० तृ. १२३ अ। आयभाववत्तव्वया-आत्मभाववक्तव्यता, अहंमानिता। आयतसंठाण-आयतसंस्थानम् । प्रज्ञा० ११ ।
भग० १३९। आयता-दीर्घा। जीवा० १६४ ।
आयमण-आचमनम् , निर्लेपनादि । ओघ० १३७, १९०, आयती-सन्ततिः । बृ० द्वि० २१३ अ।
। १६२ । आशातनायाः दशमभेदः । आव० ७२५ । गण्डू.
(१३६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296