________________
[ आर्यसमुद्रः
आचार्यश्रीआनन्दसागरसूरिसङ्कलित
आलिंगण ]
आर्यसमुद्रः-आचार्यविशेषः । बृ० प्र० २४ अ । आलभिया- आलंभिका, नगरीविशेषः। भग० ५५० । आर्यसुहस्ती-आचार्यविशेषः । बृ० प्र० २४ आ। नगरीविशेषः । भग० ६७५ । आर्या-अज्जा, प्रशान्तरूपा । अनु० २६ । भिक्षुणी। आलय - आवासः । ओघ० १५६। आश्रयः । जीवा. ओघ० २०८।
१७६ । जं० प्र० १२१ । आषाढा-आचार्यनाम । विशे० ९५२ ।
आलयविनाणं-आलयविज्ञानं-ज्ञानसंततिः । सूत्र. २६ । आर्यासूत्रम्-अज्जासुत्तं, सूत्रभेदः । बृ० प्र० २०१ आ। | आलयगुणेहि-आलयगुणैः, बहिश्चेष्टाभिः प्रतिलेखनादिभिआर्यिका-आर्जिका. मातुः पितर्वा माता। दश० २१६ । रुपशमगुणेन च । बृ० प्र० ६२ अ। आर्यः-तीर्थकृद्भिः । आचा० २७४ । सकलहेयधर्मेभ्यो दूरं | आलवंते-आलपन , अत्यर्थं लपन् । अनु० १४२ । आलयातैस्तीर्थकरादिभिराचार्यैर्वा । उत्त० २९३ ।
पति, आङिति ईषल्लपति-वदति। उत्त० ५५ । आलंकारिअभंड-आलङ्कारिकमाण्डम् , आभरणभृतभाज- आलविज-इषत्सकृद्वा लपनमालपनम् । दश० २१६ । नम् । जं० प्र० २५५।
आलवित्तए-आलपनम् , सकृत्सम्भाषणम् । आव० ८११। आलंकारियं - आलङ्कारिकम् , अलङ्कारयोग्य भाण्डम् । आलपितुं-सकृत्सम्भाषितुम् । उपा० १३ । । जीवा० २३६ ।
आलस्स-आलस्यम् , अनुद्यमस्वरूपम् । उत्त० १५१ । अनुआलंच-आलञ्चः, द्रव्यस्य बहुस्वेतरादिभिलॊके प्रतीतभेदः ।
त्साहात्मा। उत्त० ३४५ । प्रश्न. ५६।
आला-विद्युत्कुमारीमहत्तरिका । ठाणा० ३६१। आलंब-आलम्बः, प्रलम्बः। भग. १७५। - आलंबण-आलम्बनम् , प्रपततां साधारणस्थानम् । आव०
आलापति-आलगयति । आव. १००। ५३४ । प्रवृत्तिनिमित्त शुभमभ्यवसानम् । आव० ५८६ ।
आलानम्-हस्तिबन्धनस्तम्भम् । नंदी० १५३ ।
आलाव-आलापः, सकृजल्पः । भग. २२३ । आलापः ग्लानादि। उत्त० ५८७। रज्ज्वादिवदापद्गर्तादिनिस्तारकत्वा
आङ ईषदर्थत्वादीषल्लपनम् । ठाणा. ४०७ । दालम्बनम् । भग० ७३८, ७३९ । आश्रयणीयं गच्छकुटुंब.
आलावगो-आलापकः । आव० २६० । कादि। ठाणा. १५४।
। आलंबणबाहा-अवलम्बनबाहाः, द्वयोः पार्थयोवला . आलावणबंध-आलापनबंध:-आलाप्यते-आलीनं क्रियत
एभिरित्यालापनानि रज्ज्वादीनि तैर्बन्धस्तृणादीनाम् । भग. श्रयभूता भित्तयः । जं० प्र० २९२ । आलइअ-आलगितम् , आविद्धम् । आव. १८५। यथा
३९५, ३९८ । स्थानं स्थापितम् । जं. प्र. १६० । प्रज्ञा. १०१।
माणणेहभरितो सरभसं णमोक्खमासमणाणंआलइयमालमउड - आगालितमालमुकुटम् , आगलित
तितो गुरुआलावो भण्णति । नि० चू० प्र० २३७ आ। मालं मुकु यस्य सः । भग० १७४ । आलगितमाल
आलि-वनस्पतिविशेषः । जीवा० २००। मुकुटः । आचा० ४२३ ।
आलिंग-आलिङ्गः, यो वादकेन मुरज आलिङ्गय वाद्यते । आलए-आलयः, आश्रयः । जीवा० २७९ । उत्त० ४५४ । ___प्र० १०१। मुरजो वाद्यविशेषः। जं. प्र. ३१ । ज० प्र० १८ । वसतिः, सुप्रमार्जिताः स्त्रीपशुपण्डकविवर्जिता मृन्मयो मुरजः । जीवा० १०५॥ वा । आव० ५२९ ।
| आलिंगकसंठित-आलिङ्गसंस्थितः, आवलिकाबाह्यस्य चतुआलग्गो-अधृतिमापन्नः, कातरः। आव० ८००। - देशं संस्थानम् । जीवा० १०४ । आलपाल-प्रलापः । आव० ६६९ ।
आलिंगण-आलिङ्गगमम् , ईषत्स्पर्शनम् , सम्प्राप्तकामस्य आलभिआ-आलंभिका नगरीविशेषः, वीरस्य सप्तमवर्षा- दशमो भेदः। दश० १९४४ स्पृशनम् । नि० चू० प्र. रात्रस्थानम् । आव. २०९, २२१ ।
। २५६ आ ।
(१४४)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org