________________
[ आलिंगणवट्टि
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आलोअणं ]
आलिंगणवट्टि-आलिङ्गनवर्ती, शरीरप्रमाणमुपधानेन वर्तते । यत्र दक्षिणं पादमग्रतः कृत्वा वामपादं पृष्ठतः सारयति, यत् । जं० प्र० २८५ । जीवा० २३२ । सूर्य० २९३ । अन्तरं द्वयोरपि पादयोः पञ्च पदानि तत्स्थानम् । उत्त. आलिंगणि - आलिङ्गिनी, अप्रतिलेखितदूष्यपञ्चके चतुर्थो | २०५। दक्षिणमुरुमग्रतो मुखं कृत्वा वाममूरं पश्चात्मुखभेदः। आव० ६५२।
मपसारयति, अन्तरा च द्वयोरपि पादयोः पञ्च पदाः ततो आलिंगपुक्खरे - आलिङ्गपुष्करम् , मुरजमुखम् । भग० वामहस्तेन धनुर्गृहीत्वा दक्षिणहस्तेन प्रत्यश्चामाकर्षति तत् । १४५ । ।
व्य० प्र० ४६ आ। योधसंस्थानं । आचा० ८९ । योधआलिंगणी-पुरुषप्रमाणं पार्श्वमुपधानं । बृ० द्वि० २२० । स्थानम् । ठाणा० ३। वामूरुअं अग्गओ काउं दाहिणपिजाणुकोप्परादिसु ा दिजति सा। नि. चू० द्वि. ६१ ।। द्वतो वामहत्थेण धणू घेतणं दाहिणे एयं गच्छइ। नि. आलिंगिता - पुरिसेणित्थीस्तनादिषु स्पृष्टा । नि. चू० चू० तृ. ९० अ। प्र० ११३ अ।
आलीणाणि-ईसिं लीणाणि। दश० चू० १२५ । आलिंगो-आलिंङ्गयः। जीवा० २६६ । आलिङ्गः, मुरजो | आलीणे-आलीनः । जीवा० २७३ । गुरुसमाश्रितः, संलीनो वाद्यविशेषः । जीवा० १८९ ।
वा। भग० ८१। मालिंपइ-सकृत् लिंपइ । नि० चू० द्वि० ७६ आ। आलीवग-आदीपिकः, गृहादिप्रदीपनककारी। प्रश्न० ४६ । आलि-वनस्पतिविशेषः। जं.प्र. ४५। जीवा० २००। आलीवण-व्याकुललोकानां मोषणार्थ ग्रामादिप्रदीपनकम् । खलः । विशे० ६११ । औषधविशेषः। प्रज्ञा० ३३ विपा० ३९। आलिखिजति-आलिख्यते । आव० ८५७ ।
आलीवण । नि० चू० द्वि० १५० अ। आलिघरं -आलिगृहकम् , वनस्पतिविशेषस्तन्मयं गृहकम् । आलुचनं-आलुम्चनं, ग्रहणम् । आव० ५६२ । जीवा० २००।
आलुपे - आलुम्पः, निलाञ्छनगलकर्त्तनचौर्यादिक्रियाकारी। आलिट्ठमणालिट्ठ-आलिष्टानाश्लिष्टम् , कृतिकर्मणि चतुर्भ- | । आचा० १०२। भिन्नः सप्तविंशतितमो दोषः। आव० ५४४।। आलए-आलुकः - अनन्तकायभेदः। भग. ३०० । कन्दआलित्त-अभिविधिना.ज्वलितः । भग० १२१ । आदीप्तः। विशेषः । उत्त० ६९१ । आलुकम् - साधारणवनस्पतिअन्त० १७। आलित्र, नौवाहनोपकरणः । आचा० ३७८।। कायिकभेदः । जीवा० २७ । आलुका-कुण्डिका। अनुत्त० आलिद्धा-आदिग्धाः, शिलायां शिलापुत्रके वा लनाः । भग० ७६६ ।
आलुयं-आलुकम् , कन्दविशेषः । अनुत्त० ६ । त्रयोविंशतिआलिन्दकम्-अलिंदग, कुण्डुल्कम् । अनु. १५१। तमशतकाद्योद्देशकः । भग० ८०४ । आर्द्रकम् । भग०८०४ । आलिसंदग-चपलकाः । जं० प्र० १२४ । चचलकप्रकाराः, | आलेख:-विचित्रम। जीवा० १९९।। चवलकाः। भग०२७४ । धान्यविशेषः। भग• ८०२। आवणं-आलेपनम् । आव० ६२३। आचा० ३२ । आलिसिंदया-चवलया। ठाणा० ३४४ । . . आलेहो-आलेखः, चित्रम् । जं० प्र० ३२ । आलिहइ-आलिखति, विन्यस्यति । जं० प्र०. १९२। । आलो-आलं, अशक्यक्रियम् । आव० ९४ ।। आलिहमाण-आलिखन् , ईषत् सकृद्वाऽऽकर्षन् । भग० ३६५। आलोअं-अवलोकः, नियूहकादिरूपः । दश० १६६ । बहिःआलिहाविजा- ईषत्सकृद्वाऽऽलेखनम् । दश० १५२ । प्रस्थानभाविनि शकुनानुकूल्यालोकेन । जं० प्र० २६३ । आलिहिता - आलिख्य, आकारकरणेन कृत्वा अन्तर्वर्ण-- | सौरप्रकाशम् । प्रज्ञा० ५०० । कादिभरणेन पूर्णानि कृत्वा । जं० प्र० १९२ । आ(अव)लोअचलं-आ(अव)लोकचलम् , अवलोकनमालोआलीढं-आलीढम, आक्रान्तम् । आव० ७०४ । दक्षिणपादम- कस्तस्मैिश्चलं, दर्शनलालसम् । आव० ७८४ । ग्रतो भूतं कृत्वा वामपादं पश्चात्कृत्यापसारयति, अन्तरं द्वयोरपि आलोअणं-आलोकनम् , निरूपणम् । ओघ० ५२ । अण्णेसिं पादयोः पञ्च पादाः, लोकप्रवाहे प्रथमं स्थानम् । आव०४६५।। आख्यानं । नि० चू० प्र० ३३४ अ। आलोक्यन्ते दिशोऽ.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org