Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[आढत्तं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आणय ]
आढतं-आरब्धम् । भग० २८२ ।
आणंदा-आनन्दा, पूर्वदिग्रुचकवास्तव्या दिकुमारी। भाव. आढत्ता-आरब्धा । आव. २३७ ।।
१२२ । दक्षिणदिग्भाव्यञ्जनपर्वतस्यापरस्यां पुष्करिणी । आडत्तो-आरब्धः। आव. १०३, ४१३, २६२ । दश. ९७।। जीवा. ३६४। अंजनकपर्वते पुष्करिणी। ठाणा. २३०। आढयं-आढकः, सेतिकाप्रमाणः। जं० प्र० २४४ । पौरस्त्यरुचकवास्तव्या तृतीया दिकुमारी । जं० प्र० ३९१ । आढवेह-आरभते । दश० ३८ ।
आणदिए-आनन्दितः, तुष्टः, हृष्टः, ईषन्मुखसौम्यतादिभावैः आढवेऊण-आरभ्य। आव० ३४१ ।
समृद्धिमुपगतः। भग० ११९, ३१७ । आढा-आदरः । बृ० द्वि० ६७ आ।
आणंदियं-आनन्दितम् , स्फीतीभूतम् । जीवा० २४३ । आढाति-आद्रियते। दश० ५९। आव० ९२, ८१२। | आण-आज्ञा, श्रुतपर्यायः। विशे० ४२३ । आढायमाणे-आद्रियमानः । आचा० २८४ ।
आणइंति-आनयन्ति। बृ० द्वि० १०९ अ। आणं-आज्ञा-योगेषु प्रवर्तनलक्षणाम् । ठाणा० ३३१ । विधि- आणक्खिऊण-परीक्ष्य । आव० २९१ । विषयमादेशम् । ठाणा० ३८६ ।
आणक्खिस्सामि - अन्वीक्षिष्यामि - अन्वेषयिस्यामि । आणंतरिए-आनन्तर्यम्-सातत्यमच्छेदनमविरहः । ठाणा० । आचा० २८२ । ३४६ ।
आणक्खेउ-परीक्ष्य। ओघ० ३३। अनुमीथ। बृ० तृ. आणंद-आनन्दः, द्वितीयमासक्षपणे भिक्षादाता। आव. | १६४ आ । २०० । उपासकदशांगाद्यध्ययनम् , तन्नाम श्रावकः । उपा० आणक्खेऊण-ज्ञात्वा, निश्चित्य। नि० चू० प्र० ६ आ ।
१। गाथापातः । आव० २१५। नालंदबाहिरिकायां गाथा- आणतं-एकोनविंशतिसागरोपमस्थितिकं विमानम् । सम. । पतिः । भग०६६२ आनन्दः, षष्ठो बलदेव विशेषः । आव०
१५९। श्रुतेन सामायिकाप्तौ दृष्टांतः । आव० ३४७ । षोडशः | आणतं-अन्यत्वम्-अनगारद्वयसम्बधिनो ये पुद्गलास्तेषां मूहुर्तविशेषः । सूर्य. १४६ । जै. प्र. ४९१ । धरणेन्द्र- भेदः। भग. ७४ । रथानाकाधिपतिः । ठाणा० ३०२ । षष्ठो बलदेवः । सम० आणत्तिअं- आज्ञप्तिकाम् . आज्ञा प्रत्यर्पयत। जं० प्र० १५४ । शीतलजिनाद्यगणभृत् । सम० १५२ । भगवान् महावीरशिष्यः। भग. ६६८। अवधिनिर्णयविषये श्रमणो
आणत्तो-आज्ञप्तः । आव० ४१९ । पासकः । सूत्र. ९ । प्रथमश्रावकनाम । आव. २१५। आणंदकूडे-आनन्दनाम्नो देवस्य कूटमानन्दकूटम् । जं० | आणपाणकालो-आनपानकालः, उच्छासनिःश्वासौ समु.
दितावेकः । जीवा० ३४४ । आणंदपुरं - आनन्दपुरम् , इहलोकगुणविषये कच्छदेशे | आणपाणलद्धी- अंतर्मुहूर्तेन चतुर्दशपूर्वपरावर्तनशक्तिः । नगरम् । आव. ८२४ । द्रव्यमूढोदाहरणे पुरं । नि० चू० | ओघ. १७८ । द्वि० ४२ अ स्थलपत्तनविशेषः । नि० चू० प्र० २२९अ। आणमंति-आनन्ति । भग. १९ । उच्सन्ति, अन्तः(मार्गोपसंपदि) नगरविशेषः । नि. चू० प्र० २४१ अ।। स्फुरन्तीमुच्छासक्रियां कुर्वन्ति, आनमन्ति उच्छ्सन्ति । नगरनिशेषः । नि० चू० द्वि० ७१ आक्षेत्रविपर्यासे नगर- प्रज्ञा० २१९ । 'णमु प्रह्वत्वे' इत्येतस्यानेकार्थत्वेन श्वसनार्थविशेषः। नि० चू० द्वि० ८ अ।
त्वात् , आनन्ति इत्यनेनाध्यात्म क्रिया । भग० १९ । आणंदपुरे मूलचैत्यगृहे सर्वजनसमक्षं दिवसतः कल्पकर्षणं | आणमणिया-आज्ञापनी, विंशतिक्रियामध्ये द्वादशी क्रिया । भवति । नि० चू० प्र० ३५५ अ ।
आव०६१२। कार्ये परस्य प्रवर्तनं यथेदं कुर्विति भाषा । आणंदरक्खिए - आनन्दरक्षितः, पार्थापत्यस्थविरनाम । | प्रज्ञा० २५६ । भग. १३८ ।
| आणय-आनतः, नवमदेवलोकनाम । प्रज्ञा० ६९ ।
पाता । सून'
। अचमलापकनाम । आव० 111 आणपाण-आणप्राणः । सये० २९२॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296