Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 178
________________ [ आजिणवरमहाभद्दो अल्पपरिचित सैद्धान्तिकशब्दकोषः आढणं ] आजिणवरमहाभद्दो - आजिनवरमहाभद्रः, आजिनवरे | आजीवभयं-आजीविकाभयम्, निर्धनः कथं दुर्भिक्षादावाद्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । त्मानं धारयिष्यामीति भयम् । आव ० ६४६ । वृत्तिभयम् | आजिणवरमहावरो-- आजिनवरमहावरः, आजिने समुद्रे प्रश्न० १४३ । दुर्जीविकाभयम् । आव ० ४७२ | आजिनवरे समुद्रे चापरार्द्धाधिपतिर्देवः । जीवा० ३६९ । आजीवियसुत्तपरिवाडीप - आजीविकसूत्रपरिपाटयाम् गोआजिणवरावभासभद्दो- आजिनवरावभासभद्रः, आजिन- शालकमत प्रतिबद्धसूत्र पद्धत्याम् । सम० ४२ | वरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ । आजीविया - आजीविकाः, पाषण्डिविशेषाः, नाग्न्यधारिणः आजिणवरावभासमहाभद्दो- आजिनवरावभासमहाभद्रः, गोशालक शिष्याः, आजीवन्ति वा येऽविवेकिलोकतो लब्धिआजिनवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा ० ३६९ । पूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाजीआजिणवरावभासमहावरो - आजिनवरावभासमहावरः, विकाः । भग० ५० । पाखण्ड विशेषाः, गोशालमतानुसारिणः, आजिनवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । आजीवंति येsविवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनि । आजिवरावभासवरो - आजिनवरावभासवरः, आजिन- प्रज्ञा० ४०६ । औप० १०६ | आजीविकाः - गोशालकवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ । शिष्याः । भग० ३६७ । ठाणा० २३२ । आजीविकाः भाजिणवरावभासो - आजिनवरावभासः, द्वीपविशेषः, गोशालक प्रवर्तिताः । सम० १३० । समुद्र विशेषश्च । जीवा ० ३६९ । आजिणवरो - आजिनवरः, आजिने समुद्रे, आजिनवरे समुद्रे च पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ । द्वीपविशेषः, समुद्रविशेषश्च । जीवा० ३६८ । आजिणो - आजिनः, द्वीपविशेषः समुद्रविशेषश्च । जीवा० आजीवी - वेषविडम्बकः । उप० मा० गा० २९८ । आजोअनंतरं- आयोजनान्तरम्, योजन परिमाणम् । आव ० २३१ । आजोग-आयोगः, व्यापारणम् । उत्त० ७१० । आव ० ६९४ । ३६८ । आजोजिया - आयोजिका, आयोजयति जीवं संसारे इति, क्रियाविशेषः । प्रज्ञा० ४४५ । आजीव - आजीवः, आजीविका । पिण्ड० १२१ । आजीविकः । व्य० प्र० १६३ अ । भगवत्यष्टमशतकपंचमोद्देशकः । भग० ३२८ । आडंबरो - आडम्बरः, मातङ्गनामा यक्षः । आव ०७४३ । पटहः । ठाणा० ३९५ । अनु० १२९ । यक्षः । व्य० द्वि० । आजीवक - निवः । उप० मा० गा० ४५९ | ( आजीवग ) आडहइ - आदधाति, नियुङ्क्ते । औप० ६४ । गोशालकमतानुसारी । दश० २२२ । आडा-लोम पक्षिविशेषः । प्रज्ञा० ४९ । भाजीवदितो- आजीवदृष्टान्तः, आ-सकलजगदभि- | आडासेताय - आडासेतीकः, पक्षिविशेषः । प्रश्न० ८ । व्याप्या जीवानां यो दृष्टान्तः - परिच्छेदः सः, सकलजीव आडुआलित्तं मिश्रितं, विलोडितम् । आव ० ३४२ । दर्शनम् । जीवा ० १३७ । आडोव - आटोपः स्फारता | प्रश्न० ४८ । औप० ५३ । आजीवगा - आजीविकाः पंडरभिक्खूआ । नि० चू० द्वि० आडोवेइ - आटोपयेत् वायुना पूरयेत् । भग० ८२ । आडोहितो- जलं विलोढयन् । बृ० द्वि० ७२ आ । आढइ-गुच्छविशेषः । प्रज्ञा० ३२ । आढकी, गुच्छविशेषः । ९८ अ । आज वगो - आजीवगः, आ - समन्ताज्जीवन्त्यनेनेत्या जीव:अर्थनिचयस्तं गच्छति - आश्रयत्यसौ, आजीवगः - अर्थमदः । सूत्र० २३७ । आचा० ५७। आढए- आढकः, मान विशेषः । भग० ३१३ । आजीववत्तिया - आजीववृत्तिता, जात्याद्याजीवनेनात्मपा- आढगं- आढकः, प्रस्थचतुष्टयनिष्पन्नः । अनु० १५१ । चतुः • लना । दश० ११७ । प्रस्थपरिमाणम् । आव० २३८ । आजीवण पिंडो-जातिमातिभावं उवजीवतित्ति आजीवण आढगमो - आढककः, मानविशेषः । उत्त० १४३ । पिंडो । नि० चू० द्वि० ९७ आ । आढणं- आदरः । बृ० द्वि० ७६ आ । Jain Education International 2010_05 (१२५) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296