Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आगाढो
पर्यवसिता तत्त्वनिष्टा प्रज्ञा - बुद्धिर्यस्यासौ । सूत्र० २३७ । शास्त्राणि । व्य० प्र० २२६ अ । आगाढो - आगाढतरा जम्मि जोगे जतणा सो । नि० चू०
अल्पपरिचितसैद्धान्तिक शब्दकोषः
आघं ]
० १९७ अ ।
आगामिपहं आगामिपथः, आगामितो - लब्धव्यस्य वस्तुनः
पन्थाः । ठाणा ० ९८ ।
आगार - गृहम् । अनु० २४४ | आकारः - आक्रियतेऽनेनामित्रेतं ज्ञायत इति, बाह्यचेष्टरूपः । आव ० २८१ । प्रत्याख्यानापवादहेतवोऽनाभोगादयः । आव ० ८४० । आकारः- आक्रियत इत्याकारः - प्रत्याख्यानापवादहेतुर्महत्तरायाकारः । भग० २९६ | आकाराः - प्रत्याख्यानापवादहेतवोऽनाभोगादयः । ठाणा० ४९८ । शरीरगता भावविशेषाः । व्य प्र० ६४ आ । प्रतिनियतोऽर्थग्रहणरिणामः । प्रज्ञा० ५२६ । तच्छायामात्रम् । प्रज्ञा ३७१ । प्रत्याख्यानापवाद हेतुरनाभो गादिः । आव ० ८४० । बाह्यचेष्टारूपः । बिशे० ८८५ । आकृतयः, स्वरूपाणि । अनु० १३१ । ठाणां० ३९५ । दिग वलोकनादि । वृ० प्र० ४३ अ । आकृतिः । जीवा ० २०७ । प्रभा । जीवा० २६५ । प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामः । जीवा ० १८ । मूर्तिः । जीवा ० २७३ । विशेषांश | आगासथिग्गलं - आकाशथिग्गलं, शरदि मेघापान्तराल -
तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तु सर्वभावव्यापनादाकाशमिति । ठाणा० ५५। 'आ' इति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते - स्वरूपेण प्रतिभासन्ते अस्मिन् व्यवस्थिताः पदार्था इत्याकाशम्, यदा त्वभिविधावाङ् तदा " 'आङ्' इति सर्वभावाभिव्याप्त्या काशते इत्याकाशम् । प्रज्ञा० ९ । आकाशम् - तृणादिरहितम् । बृ० प्र० ९१ अ | आ मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते - स्वं स्वभावं लभते यत्र तदाकाशम् । भग० ७७६ । आडिति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते-स्वरूपेणैव प्रतिभासन्ते तस्मिन्पदार्था इत्याकाशं, यदा त्वभिविधावाङ् तदा आङिति - सर्वभावाभिव्याप्त्या काशत इति । उत्त• ६७२ ।
भगासगामितं- आकाशगामित्वम् । ठाणा० ३३२ । आगालगयं - आकाशगतं - व्योमवर्ति आकाशकं वा प्रकाशमित्यर्थः । सम ० ६१ ।
आगासतल - आकाशतलम् । जीवा० २६९ | कटाद्यच्छन्नकुट्टिमम् । जं० प्र० १०६ । आव० ६९५, ६९९ ।
ग्रहणशक्तिः । भग० ७३ । स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनादिः । उत्त० ४४ । सन्निवेशविशेषः । सूर्य० २९३ ।
4
. वर्ध्याकाशखण्डम् । प्रज्ञा० ३६० । शरदि मेघमुक्तमाकाशखण्डम् | जं० प्र० ३२ । आगासफलिहं- आकाशस्फटिकम्, अतिस्वच्छस्फटिकविआगारधम्मं - आगारधर्मः- द्वादशवतरूपो गृहस्थधर्मः । शेषः । जीवा ० २५३ | जं० प्र० २७५ | भग० १० । आगारभाव - आंकारभावः, स्वरूपविशेषः । जं० प्र० १८ । आगास फलितोवमा - आकाशस्फटिकोपमा । प्रज्ञा० ३६४ । जीवा १७६ । आकार एव भावः । आव० ३३८ । आगास फलोवमाइ खाद्यविशेषः । जं० प्र० ११८ । आगारभाव पडोयारे - आकार भाव प्रत्यवतारः, आकारस्य - | आगासवासिणो- जातिजुंगित विशेषाः । नि० चू० द्वि० आकृतेर्भावा:- पर्यायाः, अथवा आकाराश्च भावाश्च आकारभावास्तेषां प्रत्यवतारः - अवतरणमाविर्भावः । भग० २७७ । आगारभावमायाए - आकारभाव एव आकारभावमात्रं । आव० ३३८ ।
आगारभेए- आकारभेदः । प्रज्ञा० ५३१ । आगाल - आगाल:, आगालनमागाल :- सम प्रदेशावस्थानम् ।
आचा० ५।
आगास - आकाशम्, अनावृतस्थानम् । प्रश्न० १३८ । आकाशम्, सर्वद्रव्यस्त्रभावानाकाशयति-आदीपयति तेषां
स्वभावलाभेऽवस्थानदानादिति, आङ्-मर्यादाऽभिविधिवाची,
Jain Education International 2010_05
४३ आ ।
आगासाइवाई - आकाशादिवादिनः, अमूर्त्तानामपि पदार्थानां साधन (ने) समर्थवादिनः । औप० २९ । आकाशातिपातिन:आकाश - व्योमातिपतन्ति - अतिक्रामन्ति आकाशगा मिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्वा हिरण्यवृष्टया दिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीलाः । औप ० २९ | आगासिया - आकाशिता, आकाशं - अम्बर मिता प्राप्ता, आकर्षिता वा आकृष्टा, उत्पादितेति वा । औप० २२ । आघं - सूत्रकृतांगे प्रथमश्रुतस्कंधे दशमाध्ययननाम । सूत्र•
१८६ | आख्यातवान् । सूत्र० १८८।
(१२३)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296