Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[आगमसत्थ
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आगाढपण्ण ]
व्यवहारपञ्चके प्रथमभेदः । व्य० प्र०५ अ । प्रत्यक्षज्ञानिनः। आगर - आकर, यत्र संनिवेशे लवणाद्युत्पद्यते । ठाणा० ध्य० प्र० ६३ ।
४४९ । उत्पत्तिस्थानम् । (मर०)। अन्त० ७ । पृथिव्याआगमसत्थ-आगमशास्त्रम् , आ-अभिविधिना सकलश्रुत- द्याकरः । आव० ६२२ । लोहाद्युत्पत्तिभूमिः। ठाणा० विषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपणारूपया २९४, ७८६ । आकरः, हिरण्याकरादि। प्रज्ञा० ४८ । गम्यन्ते-परिच्छिद्यन्तेऽर्था येन स आगमः, स चैवं व्युत्पत्त्या खानिः । प्रश्न० ३८ । ओघ. ९ । रत्नादीनामुत्पत्तिअवधिकेवलादिलक्षणोऽपि भवति ततस्तद्वयवच्छेदार्थ भूमिः । प्रश्न. १३४ । उत्त० ६.५। हिरण्याकरादिकः । विशेषणान्तरमाह-'शास्त्रे'ति शिष्यतेऽनेनेति शास्त्रमागमरूपं जीवा० २७९ । लोहाद्युत्पत्तिस्थानम् । प्रश्न. १२७ । शास्त्रमागमशास्त्रम् । नंदी २४९ ।
अनु० १४२ । आगत्य तस्मिन्कुर्वतीत्याकरः । आचा. ५। आगमिएलगो-ज्ञातः । आव० ३१७ ।
हिरण्याकरादिः । जीवा० ४०। लोहाद्युत्पत्तिस्थानम् । आगमिओ-आगमितः, ज्ञातः। आव० ४३७ ।
भग. ३६ । भिल्लपल्ली भिल्लको वा। नि० चू० तृ०५२ आगमियं-ज्ञातम् । आव० ११६ । ओघ० १०५ । ज्ञातः। अ। बृ• द्वि० २४६ अ। कुत्रिकापणादिः। बृ० द्वि० आव० ३१६।
२४२ अ। जत्थ घरट्टादिसमीवेसु बहुं जव भुसुट्ट सो। नि० चू० आगमियाणि-प्राप्तानि, अधीतानि । आव० ४३३। । प्र.६२ अ। रूप्यसुवर्णाद्युत्पत्तिस्थानम् । नंदी २२८ । आगमिस्सं-आगमिष्यम् , आगामि। आचा. १६७।। सुवर्णादेरुत्पत्तिस्थानम् । ओघ० ९५। ताम्रादेरुत्पत्तिस्थानम् । आगमिसस्सभइत्ताए - आगमिष्यदिति - आगामिकाल- आचा० ३२९। सुवर्णादिधातूनां खानिः ।, नि० चू० भावि भद्र-कल्याणं यस्मिंस्तथा तस्य भाषस्तत्ता तया, यदि द्वि. ७० आ। वाऽऽगमिष्यतीत्यागमः-आगामी कालस्तस्मिन् शश्वद्भद्र- आगरमहेसु-आकरमहो-खानिमहोत्सवः। आचा० ३२८ । तया-अनवरतकल्याणतयोपलक्षितम् । उत्त० ५८५ ।
आगररूवं-आकररूपम् । भग० १९३ । आगमिस्सा-आगामिकालः । आव० ५३२ ।
आगरिस-आकर्षः-चारित्रस्य प्राप्तिः। भग० ९०५। आकर्षः'आगमेति-जानाति। विपा० ७३ ।
तथाविधेन प्रयत्नेन कर्मपुद्गलोपादानम् । प्रज्ञा० २१८ । आगमेयवं-आगमयितव्यम्-ज्ञातव्यम्। बृ० प्र० १९२ अ ।
आकर्षणम् , प्रथमतया मुक्तस्य वा प्रहणम् । आव० आगमेसा-आगमिष्यन्ती। आव० १७४ ।
३६३ । एकानेकभवेषु ग्रहणानि । आव० १०५ । आकआगमेसिभहा-आगमिष्यत् भद्रा-द्वितीयभवे अन्तकृतः ।।
र्षगमाकर्षः-एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य उपा० २९।
ग्रहणानि प्रतिपत्तये। अनु० २६० । आगमेस्संति - आगमिस्यामि-गृहीष्यामि । व्य० द्वि०
आगलणं-वैकल्पम् । व्य. प्र. १३२ आ। ४१८ आ। आगमेस्सा -भविष्यतः (मर०)।
आगलति-आकलयन्ति, जेष्याम इत्यभ्यवस्यन्ति । भग०
१७४। आगमेस्साण-आयत्याम् । आव० ३५८ । भविष्यताम् । (महाप्र०)।
आगलेइ-गृह्णाति । उप. मा० गा० ३१३ । आगमोगं-आगमौकः, पथिकाद्यगारिणां स्थानं. तेषां आगः | आगल्लो-ग्लानः । बृ• तृ० १२२ आ । मने वा यद् गृहं तत् । बृ० द्वि० १७९ आ ।
- आगसणं-आकृष्यत इति. आगसणं तं च दविणं । नि. आगयं-आगतम्-स्वीकृतम्। आचा..१८१ ।
चू० प्र० १७४ आ । आगया-आगताः-सिद्धाः। रागद्वेषाभावात् पुनरावृत्ति- आगाढं-कर्कशम् । बृ० द्वि०७३ आ। तीवः । आव० ५८८ । रहिताः सर्वज्ञाः । आचा० १६७।- ..
अत्यर्थम् । व्य० प्र० २५२ अ। आगयपण्हय- आयातप्रश्रवा पुत्रस्नेहादागतस्तनमुखस्त- | आगाढजोग-आगोंढयोगः, गणियोगः । ओघ० १८१। न्येत्यर्थः। भग. ४६०।
आगाढपण्ण-आगाढप्रज्ञः, आगाढा-अवगाढा परमार्थ
(१२२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296