Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 183
________________ [ आदिंतियमरण आचार्यश्री आनन्दसागरसूरि सङ्कलितः आनन्द ] आदितियमरण - यानि हि नरकाद्यायुष्कतया कर्मदलिका- | आदेशिकं - श्रमणानुद्दिश्यादेशम् । बृ० प्र० ८३ अ । न्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय पुनर्मरिष्यत आदेसं - उद्दिनं । नि० चू० प्र० २३० आ । विशेषं प्रतिइत्येवं यन्मरणं । भग० ६२४ । नियतव्यक्त्यात्मकम् । उत्त० ६७३ । आदि-आदिः, कारणम् । प्रश्न० ४ । आदिए - आददीत, गृह्णीयात् । उत्त० ५१७ । आदिकरः - आइगर, आदौ प्राथम्येन श्रुतधर्म्ममाचारादिप्रन्थात्मकं करोति तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः । सम ० ३ । प्रथमतया प्रवर्त्तनशीलः । व्य० द्वि० ३८५ अ । आदिगरमंडलगं - आदिकरमण्डलम् । आव ० १४६ । आदिच्चो - आदित्यः । जीवा० ३२१ । सूर्यसंवत्सरः । सूर्य० । | - १२ । आदि-आदिष्टः, विशेषितः । भग० ४७ । आदिट्ठा - गृहीता । नि० चू० प्र० २०७ आ । आदित्यमासः - त्रिंशदहोरात्राणि रात्रिन्दिवस्य चार्द्ध, दक्षिणायनस्योत्तरायणस्य वा षष्टभागमानः । बृ० प्र० १८६ आ । आदित्ययशा- भरतपुत्रनाम । व्य० द्वि० १२९ आ । आदिमा भावा - आवश्यकादयः सूत्रकृतानं यावद् ये आगम ग्रन्थास्तेषु ये पदार्था अभिधेयास्ते । वृ० प्र० १२८ आ । आदित्यरथः- वालिसुग्रीवपिता विद्याधरः । प्रश्न० ८९ । आदियणं - गहणं । नि० चू० प्र० १३४ अ । पिबंतस्स । नि० चू० तृ० ६५ आ । आदियणआ-आदानम्, ग्रहणम् । आव ० ६१४ । आदियणा - आदानम्, परधनस्य ग्रहणं, तृतीयाधर्मद्वारस्य पञ्चदशं नाम । प्रश्न० ४३ । आदिश्यते । जीवा० १४० । आदी अदि भावे - आदौ - आवश्यकादिशास्त्रेषु वर्त्तमाना अदृष्टा भावा येन सः । बृ० प्र० १२६ आ । आज - आदेया, दर्शनपथमुपागता सती पुनः पुनराकात्क्ष णीया । जं० प्र० १११ । आदेयः, रम्यः । प्रश्न० ८३ । आदेज्जनाम - आदेयनाम, यदुदयवशात् यच्चेष्टते भाषते वा तत्सर्वं लोकः प्रमाणीकरोति दर्शनसमनन्तरमेव च जनोऽभ्युत्थानादि समाचरति तत् । प्रज्ञा० ४७५ । आदेयवचनता-सकलजनग्राह्यंवाक्यता । उत्त० ३९ । आदेशकषाय- कैतवकृत भृकुटि भंगुराकारः । आव ० ३९० । आदेशतः । नंदी ७० । | Jain Education International 2010_05 आदेसतिगं- आदेशत्रिकम्, मतत्रिकम् । पिण्ड० १० । आदेसदव्वसुद्धी - आदेशद्रव्यशुद्धिः द्रव्यशुद्धिभेदः । दश० २११ । आदेसफलं - आदेशफलम् । आव० ३४३ । आदेसा - पाहुणा । नि० चू० प्र० १११ अ । प्राघूर्णकाः । बृ० प्र० ८५ आ । आदेसे - आदेशः, आदिश्यते यस्मिन्नागते सम्भ्रमेण परिजनस्तदासन दानादिव्यापारे सः, प्राघूर्णकः । सूत्र० ३०० । आदेसो-आदेशः प्रकारः । जीवा ० ५३ । सुताएसो । नि० चू० प्र० ७१ अ । अनुज्ञा । व्य० द्वि० ३४६ अ । नयान्तरविकल्पः । व्य० द्वि० ३५४ आ । आद्यशब्द - तर्कणादोषादिप्रतिपादनः । नि० चू० २२५ अ । आद्रहणम्-उच्छलदुष्णजलम् । दश० १७४ । पिण्ड० ३५ । आधरिसितो - आधर्षितः । आव० ३७१ । प्र० : आधत्त- आधत्तम्, ग्रहणके मुक्तम् । बृ० द्वि० १२० अ । आधरिसेहिति-आधर्षिष्यति । आव० १०४ । आधाकम्मिए-आधाय - आश्रित्य साधून कर्म्म- सचेतनस्याचेतनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म्म तदेवाधाकस्मिकम् । ठाणा० ४६० । आधायणं- जत्थ वा महा संगामे मता । नि० चू० तृ० ७३ अ । आधिः- मनः पीडा । भग० ४ । आधिदैविकम् - देवादिसत्कं दुःखम् । उत्त० २६६ । आधिभौतिकम्-अन्यभूतसत्कं दुःखम् । उत्त० २६६ । आधूय - भ्रमयित्वा जलेन सदाहत्याहित्य | जं० प्र० २३० । आधूयारुहकम् - हरितभेदः । आचा० ५७ । आध्यात्मिकम् - अज्झत्थियं, आत्मसत्कं दुःखम् । उत्त २६६ | आत्मनि क्रियमाणम्। आचा० ४६ ॥ अनगारिकम् - अनगारेषु भावभिक्षुषु भवमानगारिक मनुष्ठानम् । उत्त० ३३९ । आनन्द - श्रुतसामायिकलाभे दृष्टान्तः । आव ० ३४७ । (१३०) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296