________________
[ आदिंतियमरण
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
आनन्द ]
आदितियमरण - यानि हि नरकाद्यायुष्कतया कर्मदलिका- | आदेशिकं - श्रमणानुद्दिश्यादेशम् । बृ० प्र० ८३ अ । न्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय पुनर्मरिष्यत आदेसं - उद्दिनं । नि० चू० प्र० २३० आ । विशेषं प्रतिइत्येवं यन्मरणं । भग० ६२४ । नियतव्यक्त्यात्मकम् । उत्त० ६७३ । आदि-आदिः, कारणम् । प्रश्न० ४ । आदिए - आददीत, गृह्णीयात् । उत्त० ५१७ ।
आदिकरः - आइगर, आदौ प्राथम्येन श्रुतधर्म्ममाचारादिप्रन्थात्मकं करोति तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः । सम ० ३ । प्रथमतया प्रवर्त्तनशीलः । व्य० द्वि० ३८५ अ । आदिगरमंडलगं - आदिकरमण्डलम् । आव ० १४६ । आदिच्चो - आदित्यः । जीवा० ३२१ । सूर्यसंवत्सरः । सूर्य० ।
|
-
१२ ।
आदि-आदिष्टः, विशेषितः । भग० ४७ । आदिट्ठा - गृहीता । नि० चू० प्र० २०७ आ । आदित्यमासः - त्रिंशदहोरात्राणि रात्रिन्दिवस्य चार्द्ध, दक्षिणायनस्योत्तरायणस्य वा षष्टभागमानः । बृ० प्र० १८६ आ । आदित्ययशा- भरतपुत्रनाम । व्य० द्वि० १२९ आ । आदिमा भावा - आवश्यकादयः सूत्रकृतानं यावद् ये आगम ग्रन्थास्तेषु ये पदार्था अभिधेयास्ते । वृ० प्र० १२८ आ । आदित्यरथः- वालिसुग्रीवपिता विद्याधरः । प्रश्न० ८९ । आदियणं - गहणं । नि० चू० प्र० १३४ अ । पिबंतस्स । नि० चू० तृ० ६५ आ । आदियणआ-आदानम्, ग्रहणम् । आव ० ६१४ । आदियणा - आदानम्, परधनस्य ग्रहणं, तृतीयाधर्मद्वारस्य
पञ्चदशं नाम । प्रश्न० ४३ । आदिश्यते । जीवा० १४० । आदी अदि भावे - आदौ - आवश्यकादिशास्त्रेषु वर्त्तमाना अदृष्टा भावा येन सः । बृ० प्र० १२६ आ । आज - आदेया, दर्शनपथमुपागता सती पुनः पुनराकात्क्ष णीया । जं० प्र० १११ । आदेयः, रम्यः । प्रश्न० ८३ । आदेज्जनाम - आदेयनाम, यदुदयवशात् यच्चेष्टते भाषते वा तत्सर्वं लोकः प्रमाणीकरोति दर्शनसमनन्तरमेव च जनोऽभ्युत्थानादि समाचरति तत् । प्रज्ञा० ४७५ । आदेयवचनता-सकलजनग्राह्यंवाक्यता । उत्त० ३९ । आदेशकषाय- कैतवकृत भृकुटि भंगुराकारः । आव ० ३९० । आदेशतः । नंदी ७० ।
|
Jain Education International 2010_05
आदेसतिगं- आदेशत्रिकम्, मतत्रिकम् । पिण्ड० १० । आदेसदव्वसुद्धी - आदेशद्रव्यशुद्धिः द्रव्यशुद्धिभेदः ।
दश० २११ ।
आदेसफलं - आदेशफलम् । आव० ३४३ । आदेसा - पाहुणा । नि० चू० प्र० १११ अ । प्राघूर्णकाः ।
बृ० प्र० ८५ आ ।
आदेसे - आदेशः, आदिश्यते यस्मिन्नागते सम्भ्रमेण परिजनस्तदासन दानादिव्यापारे सः, प्राघूर्णकः । सूत्र० ३०० । आदेसो-आदेशः प्रकारः । जीवा ० ५३ । सुताएसो । नि० चू० प्र० ७१ अ । अनुज्ञा । व्य० द्वि० ३४६ अ । नयान्तरविकल्पः । व्य० द्वि० ३५४ आ । आद्यशब्द - तर्कणादोषादिप्रतिपादनः । नि० चू०
२२५ अ ।
आद्रहणम्-उच्छलदुष्णजलम् । दश० १७४ । पिण्ड० ३५ । आधरिसितो - आधर्षितः । आव० ३७१ ।
प्र०
: आधत्त- आधत्तम्, ग्रहणके मुक्तम् । बृ० द्वि० १२० अ । आधरिसेहिति-आधर्षिष्यति । आव० १०४ । आधाकम्मिए-आधाय - आश्रित्य साधून कर्म्म- सचेतनस्याचेतनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म्म तदेवाधाकस्मिकम् । ठाणा० ४६० । आधायणं- जत्थ वा महा संगामे मता । नि० चू० तृ०
७३ अ ।
आधिः- मनः पीडा । भग० ४ । आधिदैविकम् - देवादिसत्कं दुःखम् । उत्त० २६६ । आधिभौतिकम्-अन्यभूतसत्कं दुःखम् । उत्त० २६६ । आधूय - भ्रमयित्वा जलेन सदाहत्याहित्य | जं० प्र०
२३० ।
आधूयारुहकम् - हरितभेदः । आचा० ५७ । आध्यात्मिकम् - अज्झत्थियं, आत्मसत्कं दुःखम् । उत्त २६६ | आत्मनि क्रियमाणम्। आचा० ४६ ॥ अनगारिकम् - अनगारेषु भावभिक्षुषु भवमानगारिक
मनुष्ठानम् । उत्त० ३३९ ।
आनन्द - श्रुतसामायिकलाभे दृष्टान्तः । आव ० ३४७ ।
(१३०)
For Private & Personal Use Only
www.jainelibrary.org