________________
[आनन्दपुरम्
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आभरणाणि ]
आनन्दपुरम्-स्थलपत्तने नगरविशेषः । बृ० प्र० १८१ आ। आप्त-अत्त, ज्ञानदर्शनचारित्राणि येनाप्तानि स, रागद्वेषप्रहीणः, जितारिराज्ञः राजधानी । बृ० तृ० १०७ आ। नगरविशेषः। इष्टाः शोध्यै शैधि विषये ये आप्ताः। व्य० द्वि० व्य. प्र. १४६ अ, ४ आ। व्य. द्वि० २६६ अ।। ३८९ आ । आनन्दविजयः-आचार्यनामविशेषः। जं० प्र० ५४५ । आप्तप्रज्ञाहा- सिद्धान्तादिश्रवणतो गृहीतामाप्तां वा इहआनन्दविमल:-आचार्यनामविशेषः । जं० प्र० ५४३ ।। परलोकयोः सद्बोधरूपतया हिता-प्रज्ञाम्-आत्मनोऽन्येषां आनुगामिकः-आ-समन्तादनुगच्छतीत्येवंशीलमानुगामिकः, वा बद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः सः। उत्त. अनुगमः प्रयोजनं यस्य सः। प्रज्ञा० ५३९ । अनुगच्छति ४३५ । साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो आप्नोति-आत्मवशतां नयति । प्रज्ञा० ३६२ । . जातमानुगामिकं, अनुमानं, तद्रूपो व्यवसायः । ठाणा १५१ । ।
आप्रच्छना-भदन्त ! करोमीदमित्येवं गुरोः प्रच्छनमाप्र. भानुपूर्वी-यथासन्नम् । प्रज्ञा० ५०३ । कूर्परलाङ्गलगोमू-|
च्छना । अनु. १०३ । सम० १५८ । . त्रिकाकारेण यथाक्रमं द्वित्रिचतुःसमयप्रमाणेन विग्रहेण भवा
आप्फोडिऊण-आस्फोट्य । आव० १६८ । न्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरि.
आबद्धसेओ-आबद्धस्वेदः । आव० ५१५ । पाटी। प्रज्ञा० ४७३। अन्तर्गतौ गत्यन्तरमानुपूर्व्या प्राप
आबद्धो-आबद्धः, आरब्धः । आव० ५१५ । णसामर्थ्य, शरीराङ्गोपाङ्गानां विनिवेशक्रमनियामकं वा कर्म ।
आबाहा-आबाधा, ईषद्बाधा। भग० २१८।०प्र० १२४ । - तत्त्वा० ८-१२ ।
जन्मजरामरणक्षुत्पिपासादिका आबाधा । ठाणा० ४८८ । अनुक्रमः-अनुपरिपाटी । अनु० ५१ ।
आबाहाए-अन्तरे कृत्वेति शेषः । सम० १६। आपणवीही-आपणवीथिः, रथ्याविशेषः । जं० प्र० ४१३ ।
आभंकरं- सनत्कुमारकल्पे त्रिसागरस्थितिक विमान । आपणवीथिः । भग. ४७६।।
सम० ८। आपनपरिहार:-मासिक वा द्विमासिकं वा यावत् षण्मा
आभंकरपभंकर-आभंकरवत् । सम० ८। सिकं वा प्रायश्चित्तं । व्य० प्र० ४५ आ।
आभंकरे-आभङ्करः, सप्ततितमग्रहनाम। ठाणा० ७९ । आपाक:-भाण्डपचनस्थानम् । ठाणा० ४१९ आपागपत्तं - आपाकप्राप्तम् , ईषत् पाकाभिमुखीभूतम् ।
अष्टषष्टितमग्रहनाम । जं० प्र० ५३५ ।
आभट्ठो-आभाषितः, संलप्तः । आव० २४१ । प्रज्ञा० ४५९ । आपाण्डु-आ-ईषच्छुभ्रत्वभाजः, पाण्डुः । उत्त० ६८९ ।
आभरण-आभरणानि, मुकुटादीनि । जं० प्र० १४५ । आपीडः-शेखरकः । जीवा० २७२ । आमेलकः-शेखरकः। आभरणचङ्गेरी-देवछन्दके पूजोपकरणम् । जीवा० २३४ । जीवा० २०७, ३६१।'
आभरणपिया। नि० चू० तृ. ९ अ। आपुच्छणा - आप्रच्छनमापृच्छा, विहारभूमिगमनादिप्रयो- आभरणवासा - आभरणवर्षा, आभूषणवर्षणम् । भग० जनेषु गुरोः कार्या , समाचार्याः षष्ठभेदः । आव० २५९।। १९९ । आपृच्छना । ओघ० १५१ । भग० ९२० । स्वकार्यप्रवृ. आभरणविचित्ताणि-आभरणविचित्राणि, गिरिविडकादित्तावापृच्छनम् । बृ० प्र. २२२ अ । विहारभूमिगमनादिष विभूषितानि। आचा० ३९४ । नि० चू० प्र० २५५ अ । प्रयोजनेषु गुरोः पृच्छा। ठाणा० ४९९ ।
आभरणविधी-हारऽद्धहारादिया आभरणविधी। नि० चू. आपूपिकः। नंदी १६५।
प्र. २७६ आ। उपभोगविधिविशेषः । उपा० ३ । आपूरितं - आपूर्यमाणम् , परिसंस्थिते पवने भूयो जलेन आभरणवुट्ठी-आभरणवृष्टिः । भग• १९९ । ध्रियमाणम् । जीवा० ३०८।।
आभरणाणि - आभरणानि, अङ्गपरिधेयानि । जं० प्र. आपूरियं - आपूरितम् , व्याप्त, भृतं, वासितम् । विशे० २२१ । आभरणप्रधानानि । आचा० ३९४ । नि० चू० १५० | . . .
प्र. २५५ अ।
(१३१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org