Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 184
________________ [आनन्दपुरम् अल्पपरिचितसैद्धान्तिकशब्दकोषः आभरणाणि ] आनन्दपुरम्-स्थलपत्तने नगरविशेषः । बृ० प्र० १८१ आ। आप्त-अत्त, ज्ञानदर्शनचारित्राणि येनाप्तानि स, रागद्वेषप्रहीणः, जितारिराज्ञः राजधानी । बृ० तृ० १०७ आ। नगरविशेषः। इष्टाः शोध्यै शैधि विषये ये आप्ताः। व्य० द्वि० व्य. प्र. १४६ अ, ४ आ। व्य. द्वि० २६६ अ।। ३८९ आ । आनन्दविजयः-आचार्यनामविशेषः। जं० प्र० ५४५ । आप्तप्रज्ञाहा- सिद्धान्तादिश्रवणतो गृहीतामाप्तां वा इहआनन्दविमल:-आचार्यनामविशेषः । जं० प्र० ५४३ ।। परलोकयोः सद्बोधरूपतया हिता-प्रज्ञाम्-आत्मनोऽन्येषां आनुगामिकः-आ-समन्तादनुगच्छतीत्येवंशीलमानुगामिकः, वा बद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः सः। उत्त. अनुगमः प्रयोजनं यस्य सः। प्रज्ञा० ५३९ । अनुगच्छति ४३५ । साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो आप्नोति-आत्मवशतां नयति । प्रज्ञा० ३६२ । . जातमानुगामिकं, अनुमानं, तद्रूपो व्यवसायः । ठाणा १५१ । । आप्रच्छना-भदन्त ! करोमीदमित्येवं गुरोः प्रच्छनमाप्र. भानुपूर्वी-यथासन्नम् । प्रज्ञा० ५०३ । कूर्परलाङ्गलगोमू-| च्छना । अनु. १०३ । सम० १५८ । . त्रिकाकारेण यथाक्रमं द्वित्रिचतुःसमयप्रमाणेन विग्रहेण भवा आप्फोडिऊण-आस्फोट्य । आव० १६८ । न्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरि. आबद्धसेओ-आबद्धस्वेदः । आव० ५१५ । पाटी। प्रज्ञा० ४७३। अन्तर्गतौ गत्यन्तरमानुपूर्व्या प्राप आबद्धो-आबद्धः, आरब्धः । आव० ५१५ । णसामर्थ्य, शरीराङ्गोपाङ्गानां विनिवेशक्रमनियामकं वा कर्म । आबाहा-आबाधा, ईषद्बाधा। भग० २१८।०प्र० १२४ । - तत्त्वा० ८-१२ । जन्मजरामरणक्षुत्पिपासादिका आबाधा । ठाणा० ४८८ । अनुक्रमः-अनुपरिपाटी । अनु० ५१ । आबाहाए-अन्तरे कृत्वेति शेषः । सम० १६। आपणवीही-आपणवीथिः, रथ्याविशेषः । जं० प्र० ४१३ । आभंकरं- सनत्कुमारकल्पे त्रिसागरस्थितिक विमान । आपणवीथिः । भग. ४७६।। सम० ८। आपनपरिहार:-मासिक वा द्विमासिकं वा यावत् षण्मा आभंकरपभंकर-आभंकरवत् । सम० ८। सिकं वा प्रायश्चित्तं । व्य० प्र० ४५ आ। आभंकरे-आभङ्करः, सप्ततितमग्रहनाम। ठाणा० ७९ । आपाक:-भाण्डपचनस्थानम् । ठाणा० ४१९ आपागपत्तं - आपाकप्राप्तम् , ईषत् पाकाभिमुखीभूतम् । अष्टषष्टितमग्रहनाम । जं० प्र० ५३५ । आभट्ठो-आभाषितः, संलप्तः । आव० २४१ । प्रज्ञा० ४५९ । आपाण्डु-आ-ईषच्छुभ्रत्वभाजः, पाण्डुः । उत्त० ६८९ । आभरण-आभरणानि, मुकुटादीनि । जं० प्र० १४५ । आपीडः-शेखरकः । जीवा० २७२ । आमेलकः-शेखरकः। आभरणचङ्गेरी-देवछन्दके पूजोपकरणम् । जीवा० २३४ । जीवा० २०७, ३६१।' आभरणपिया। नि० चू० तृ. ९ अ। आपुच्छणा - आप्रच्छनमापृच्छा, विहारभूमिगमनादिप्रयो- आभरणवासा - आभरणवर्षा, आभूषणवर्षणम् । भग० जनेषु गुरोः कार्या , समाचार्याः षष्ठभेदः । आव० २५९।। १९९ । आपृच्छना । ओघ० १५१ । भग० ९२० । स्वकार्यप्रवृ. आभरणविचित्ताणि-आभरणविचित्राणि, गिरिविडकादित्तावापृच्छनम् । बृ० प्र. २२२ अ । विहारभूमिगमनादिष विभूषितानि। आचा० ३९४ । नि० चू० प्र० २५५ अ । प्रयोजनेषु गुरोः पृच्छा। ठाणा० ४९९ । आभरणविधी-हारऽद्धहारादिया आभरणविधी। नि० चू. आपूपिकः। नंदी १६५। प्र. २७६ आ। उपभोगविधिविशेषः । उपा० ३ । आपूरितं - आपूर्यमाणम् , परिसंस्थिते पवने भूयो जलेन आभरणवुट्ठी-आभरणवृष्टिः । भग• १९९ । ध्रियमाणम् । जीवा० ३०८।। आभरणाणि - आभरणानि, अङ्गपरिधेयानि । जं० प्र. आपूरियं - आपूरितम् , व्याप्त, भृतं, वासितम् । विशे० २२१ । आभरणप्रधानानि । आचा० ३९४ । नि० चू० १५० | . . . प्र. २५५ अ। (१३१) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296