________________
[आगमसत्थ
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आगाढपण्ण ]
व्यवहारपञ्चके प्रथमभेदः । व्य० प्र०५ अ । प्रत्यक्षज्ञानिनः। आगर - आकर, यत्र संनिवेशे लवणाद्युत्पद्यते । ठाणा० ध्य० प्र० ६३ ।
४४९ । उत्पत्तिस्थानम् । (मर०)। अन्त० ७ । पृथिव्याआगमसत्थ-आगमशास्त्रम् , आ-अभिविधिना सकलश्रुत- द्याकरः । आव० ६२२ । लोहाद्युत्पत्तिभूमिः। ठाणा० विषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपणारूपया २९४, ७८६ । आकरः, हिरण्याकरादि। प्रज्ञा० ४८ । गम्यन्ते-परिच्छिद्यन्तेऽर्था येन स आगमः, स चैवं व्युत्पत्त्या खानिः । प्रश्न० ३८ । ओघ. ९ । रत्नादीनामुत्पत्तिअवधिकेवलादिलक्षणोऽपि भवति ततस्तद्वयवच्छेदार्थ भूमिः । प्रश्न. १३४ । उत्त० ६.५। हिरण्याकरादिकः । विशेषणान्तरमाह-'शास्त्रे'ति शिष्यतेऽनेनेति शास्त्रमागमरूपं जीवा० २७९ । लोहाद्युत्पत्तिस्थानम् । प्रश्न. १२७ । शास्त्रमागमशास्त्रम् । नंदी २४९ ।
अनु० १४२ । आगत्य तस्मिन्कुर्वतीत्याकरः । आचा. ५। आगमिएलगो-ज्ञातः । आव० ३१७ ।
हिरण्याकरादिः । जीवा० ४०। लोहाद्युत्पत्तिस्थानम् । आगमिओ-आगमितः, ज्ञातः। आव० ४३७ ।
भग. ३६ । भिल्लपल्ली भिल्लको वा। नि० चू० तृ०५२ आगमियं-ज्ञातम् । आव० ११६ । ओघ० १०५ । ज्ञातः। अ। बृ• द्वि० २४६ अ। कुत्रिकापणादिः। बृ० द्वि० आव० ३१६।
२४२ अ। जत्थ घरट्टादिसमीवेसु बहुं जव भुसुट्ट सो। नि० चू० आगमियाणि-प्राप्तानि, अधीतानि । आव० ४३३। । प्र.६२ अ। रूप्यसुवर्णाद्युत्पत्तिस्थानम् । नंदी २२८ । आगमिस्सं-आगमिष्यम् , आगामि। आचा. १६७।। सुवर्णादेरुत्पत्तिस्थानम् । ओघ० ९५। ताम्रादेरुत्पत्तिस्थानम् । आगमिसस्सभइत्ताए - आगमिष्यदिति - आगामिकाल- आचा० ३२९। सुवर्णादिधातूनां खानिः ।, नि० चू० भावि भद्र-कल्याणं यस्मिंस्तथा तस्य भाषस्तत्ता तया, यदि द्वि. ७० आ। वाऽऽगमिष्यतीत्यागमः-आगामी कालस्तस्मिन् शश्वद्भद्र- आगरमहेसु-आकरमहो-खानिमहोत्सवः। आचा० ३२८ । तया-अनवरतकल्याणतयोपलक्षितम् । उत्त० ५८५ ।
आगररूवं-आकररूपम् । भग० १९३ । आगमिस्सा-आगामिकालः । आव० ५३२ ।
आगरिस-आकर्षः-चारित्रस्य प्राप्तिः। भग० ९०५। आकर्षः'आगमेति-जानाति। विपा० ७३ ।
तथाविधेन प्रयत्नेन कर्मपुद्गलोपादानम् । प्रज्ञा० २१८ । आगमेयवं-आगमयितव्यम्-ज्ञातव्यम्। बृ० प्र० १९२ अ ।
आकर्षणम् , प्रथमतया मुक्तस्य वा प्रहणम् । आव० आगमेसा-आगमिष्यन्ती। आव० १७४ ।
३६३ । एकानेकभवेषु ग्रहणानि । आव० १०५ । आकआगमेसिभहा-आगमिष्यत् भद्रा-द्वितीयभवे अन्तकृतः ।।
र्षगमाकर्षः-एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य उपा० २९।
ग्रहणानि प्रतिपत्तये। अनु० २६० । आगमेस्संति - आगमिस्यामि-गृहीष्यामि । व्य० द्वि०
आगलणं-वैकल्पम् । व्य. प्र. १३२ आ। ४१८ आ। आगमेस्सा -भविष्यतः (मर०)।
आगलति-आकलयन्ति, जेष्याम इत्यभ्यवस्यन्ति । भग०
१७४। आगमेस्साण-आयत्याम् । आव० ३५८ । भविष्यताम् । (महाप्र०)।
आगलेइ-गृह्णाति । उप. मा० गा० ३१३ । आगमोगं-आगमौकः, पथिकाद्यगारिणां स्थानं. तेषां आगः | आगल्लो-ग्लानः । बृ• तृ० १२२ आ । मने वा यद् गृहं तत् । बृ० द्वि० १७९ आ ।
- आगसणं-आकृष्यत इति. आगसणं तं च दविणं । नि. आगयं-आगतम्-स्वीकृतम्। आचा..१८१ ।
चू० प्र० १७४ आ । आगया-आगताः-सिद्धाः। रागद्वेषाभावात् पुनरावृत्ति- आगाढं-कर्कशम् । बृ० द्वि०७३ आ। तीवः । आव० ५८८ । रहिताः सर्वज्ञाः । आचा० १६७।- ..
अत्यर्थम् । व्य० प्र० २५२ अ। आगयपण्हय- आयातप्रश्रवा पुत्रस्नेहादागतस्तनमुखस्त- | आगाढजोग-आगोंढयोगः, गणियोगः । ओघ० १८१। न्येत्यर्थः। भग. ४६०।
आगाढपण्ण-आगाढप्रज्ञः, आगाढा-अवगाढा परमार्थ
(१२२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org