________________
[ आगाढो
पर्यवसिता तत्त्वनिष्टा प्रज्ञा - बुद्धिर्यस्यासौ । सूत्र० २३७ । शास्त्राणि । व्य० प्र० २२६ अ । आगाढो - आगाढतरा जम्मि जोगे जतणा सो । नि० चू०
अल्पपरिचितसैद्धान्तिक शब्दकोषः
आघं ]
० १९७ अ ।
आगामिपहं आगामिपथः, आगामितो - लब्धव्यस्य वस्तुनः
पन्थाः । ठाणा ० ९८ ।
आगार - गृहम् । अनु० २४४ | आकारः - आक्रियतेऽनेनामित्रेतं ज्ञायत इति, बाह्यचेष्टरूपः । आव ० २८१ । प्रत्याख्यानापवादहेतवोऽनाभोगादयः । आव ० ८४० । आकारः- आक्रियत इत्याकारः - प्रत्याख्यानापवादहेतुर्महत्तरायाकारः । भग० २९६ | आकाराः - प्रत्याख्यानापवादहेतवोऽनाभोगादयः । ठाणा० ४९८ । शरीरगता भावविशेषाः । व्य प्र० ६४ आ । प्रतिनियतोऽर्थग्रहणरिणामः । प्रज्ञा० ५२६ । तच्छायामात्रम् । प्रज्ञा ३७१ । प्रत्याख्यानापवाद हेतुरनाभो गादिः । आव ० ८४० । बाह्यचेष्टारूपः । बिशे० ८८५ । आकृतयः, स्वरूपाणि । अनु० १३१ । ठाणां० ३९५ । दिग वलोकनादि । वृ० प्र० ४३ अ । आकृतिः । जीवा ० २०७ । प्रभा । जीवा० २६५ । प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामः । जीवा ० १८ । मूर्तिः । जीवा ० २७३ । विशेषांश | आगासथिग्गलं - आकाशथिग्गलं, शरदि मेघापान्तराल -
तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तु सर्वभावव्यापनादाकाशमिति । ठाणा० ५५। 'आ' इति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते - स्वरूपेण प्रतिभासन्ते अस्मिन् व्यवस्थिताः पदार्था इत्याकाशम्, यदा त्वभिविधावाङ् तदा " 'आङ्' इति सर्वभावाभिव्याप्त्या काशते इत्याकाशम् । प्रज्ञा० ९ । आकाशम् - तृणादिरहितम् । बृ० प्र० ९१ अ | आ मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते - स्वं स्वभावं लभते यत्र तदाकाशम् । भग० ७७६ । आडिति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते-स्वरूपेणैव प्रतिभासन्ते तस्मिन्पदार्था इत्याकाशं, यदा त्वभिविधावाङ् तदा आङिति - सर्वभावाभिव्याप्त्या काशत इति । उत्त• ६७२ ।
भगासगामितं- आकाशगामित्वम् । ठाणा० ३३२ । आगालगयं - आकाशगतं - व्योमवर्ति आकाशकं वा प्रकाशमित्यर्थः । सम ० ६१ ।
आगासतल - आकाशतलम् । जीवा० २६९ | कटाद्यच्छन्नकुट्टिमम् । जं० प्र० १०६ । आव० ६९५, ६९९ ।
ग्रहणशक्तिः । भग० ७३ । स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनादिः । उत्त० ४४ । सन्निवेशविशेषः । सूर्य० २९३ ।
4
. वर्ध्याकाशखण्डम् । प्रज्ञा० ३६० । शरदि मेघमुक्तमाकाशखण्डम् | जं० प्र० ३२ । आगासफलिहं- आकाशस्फटिकम्, अतिस्वच्छस्फटिकविआगारधम्मं - आगारधर्मः- द्वादशवतरूपो गृहस्थधर्मः । शेषः । जीवा ० २५३ | जं० प्र० २७५ | भग० १० । आगारभाव - आंकारभावः, स्वरूपविशेषः । जं० प्र० १८ । आगास फलितोवमा - आकाशस्फटिकोपमा । प्रज्ञा० ३६४ । जीवा १७६ । आकार एव भावः । आव० ३३८ । आगास फलोवमाइ खाद्यविशेषः । जं० प्र० ११८ । आगारभाव पडोयारे - आकार भाव प्रत्यवतारः, आकारस्य - | आगासवासिणो- जातिजुंगित विशेषाः । नि० चू० द्वि० आकृतेर्भावा:- पर्यायाः, अथवा आकाराश्च भावाश्च आकारभावास्तेषां प्रत्यवतारः - अवतरणमाविर्भावः । भग० २७७ । आगारभावमायाए - आकारभाव एव आकारभावमात्रं । आव० ३३८ ।
आगारभेए- आकारभेदः । प्रज्ञा० ५३१ । आगाल - आगाल:, आगालनमागाल :- सम प्रदेशावस्थानम् ।
आचा० ५।
आगास - आकाशम्, अनावृतस्थानम् । प्रश्न० १३८ । आकाशम्, सर्वद्रव्यस्त्रभावानाकाशयति-आदीपयति तेषां
स्वभावलाभेऽवस्थानदानादिति, आङ्-मर्यादाऽभिविधिवाची,
Jain Education International 2010_05
४३ आ ।
आगासाइवाई - आकाशादिवादिनः, अमूर्त्तानामपि पदार्थानां साधन (ने) समर्थवादिनः । औप० २९ । आकाशातिपातिन:आकाश - व्योमातिपतन्ति - अतिक्रामन्ति आकाशगा मिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्वा हिरण्यवृष्टया दिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीलाः । औप ० २९ | आगासिया - आकाशिता, आकाशं - अम्बर मिता प्राप्ता, आकर्षिता वा आकृष्टा, उत्पादितेति वा । औप० २२ । आघं - सूत्रकृतांगे प्रथमश्रुतस्कंधे दशमाध्ययननाम । सूत्र•
१८६ | आख्यातवान् । सूत्र० १८८।
(१२३)
For Private & Personal Use Only
www.jainelibrary.org