________________
[ आकासाहि
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आगमववहारी]
आकासाहि-आकर्षय । आचा. ३७८ ।
| आगंतुय-आगन्तुकः । दश० १०८ । आकासिइ-खाद्यविशेषः । जं० प्र० ११८ ।
आगंतू-आगन्तुकः । उत्त० १९३ । आकिण्ण-अतिकीर्ण । नि० चू० तृ. १३ अ।
आगंपिया-वशीकृता । नि० चू० द्वि० ९७ अ । आकुट्टि-हिंसा । आचा० ३०५ ।
आगइ-आगतिः, प्रत्यावृत्त्या-प्रातिकूल्येनागमनम् । आव. आकुट्टिय-उत्पेत्य । बृ० तृ० १२२ आ।
२८१। प्रज्ञापकप्रत्यासन्नस्थाने आगमनम् । ठाणा० १३३ । आकुल-आकुलः, व्याप्तः। जं. प्र. १८८ ।
आगम-आगमनम्-आगमः-आ-अभिविधिना मर्यादया आकृतम्-अभिप्रेतम् । विशे० ८८५ ।
वा गमः-परिच्छेद इति। आव०२६ । आचार्यपारम्पर्येणागतः, आकृष्टिविकृष्टि । व्य० प्र० ९४ आ।
आप्तवचनं वा । अनु० ३८ । आगम्यन्ते-परिच्छिद्यन्ते अर्था आकेवलिआ-आकेवलिकाः, न केवलं अकेवलम् , तत्र
अनेनेति, केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः । भवा आकेवलिकाः-सद्वन्द्वाः-सप्रतिपक्षा इतियावत् अस
ठाणा० ३१७। सूत्रार्थोभयरूपः। आव० ५२४ । आगम्पूर्णा वा। आचा० २४१।।
म्यन्ते-परिच्छिद्यन्ते अर्था अनेन इति आगमः-आप्तवचनमाकोट्टिमं - आकुट्टिकं यथा रूप्यकोऽधस्तादपि उपर्यपि
सम्पाद्यो विप्रकृष्टार्थप्रत्ययः । ठाणा० २६२ । गुरुपारम्पर्येमुखं कृत्वाऽऽकुट्यते । दश. ८६ ।
णागच्छतीति आगमः, आ-समान्ताद्गम्यन्ते-ज्ञायन्ते जीवाआकोडनं-आकोटनम् , कुट्टनेनाङ्गे प्रवेशनम् । प्रश्न. ५७ ।
दयः पदार्था अनेनेति वा । अनु० २१९ । आप्तप्रणीतः । आकोडेमाणे - आउडेमाणे, आकुट्यमानम् , आहन्यमा
आचा०४८। (आगमसिद्धः)। ठाणा०२५ । सूत्रम् । आव. नम्। भग० २५१।
६०४ । श्रुतपर्यायः । विशे० ४१६ । अध्ययनम् । आव० आकोसायंतं-आकोशायमानम् , विकचीभवत। जीवा.
३०० । आगमः, प्राप्तिः । दश. १६ । सङ्ग्रहम् । बृ. २७१। जं. प्र. १११।।
प्र. ३२ आ। अर्थपरिज्ञानम्। व्य. प्र. २५१ आ.। आक्षोधुका-क्षुधा रहिता। दश० १२७ ।।
आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा आख्यातिकम-क्रियाप्रधानत्वात् धावतीति । अनु० ११३॥
यथावस्थितप्ररूपणारूपया गम्यन्ते - परिच्छिद्यन्तेऽर्था येन आख्यायिकास्थानानि - अक्खाइयठाणाणि, कथानक
सः । नंदी २४९ । आगच्छति गुरुपारम्पर्येणेत्यागमः । स्थानानि । आचा० ४१३ ।
भग० २२२। आगमः । विशे० ४३२ । आगंतागारं-गामपरिसट्ठाणं, आगंतागारं-बहिया वासो। नि० चू. प्र. १८३ अ। आगन्तुकानां कापेटिकादीनाम
आगमकुसला-आगमः-श्रुतिस्मृत्यादिरूपस्तस्मिन् कुशलागारमागन्तागारम् । सूत्र. ३९३ । प्रामादेर्बहिरागत्यागत्य |
वागमकुशलौ । उत्त० ५२१।। पथिकादयस्तिष्टन्ति । आचा० ३६५।
आगमणं-प्रयोजनपरिसमाप्तौ पुनर्वसतिं गमनम्। आव. आगंतार-यत्रागारिण आगत्य तिष्ठन्ति तदागन्तुकागारम् ।
५७३ । आकसणं । नि० चू० तृ. ६३ आ। बृ० तृ० ४८ आ। प्रसहायाता आगत्य वा यत्र तिष्ठन्ति | आगमणगिहं - सभाप्रपादेवकुलादिपथिकस्थानम् । बृ० तदागन्तारम् , तत्पुन मान्नगराद्वा बहिः स्थानं तत्र। द्वि० १७९ आ। आगमनगृहं-सभाप्रपादि, पथिकादीनामाआचा० ३०७ । आगन्तागारम् ( धर्मशाला )। आचा. गमनेनोपेतं, तदर्थ वा गृहम् । ठाणा. १५७ । ३०६ । पत्तनादहिगृहम् । आचा० ३४८ ।
आगमतः-आगममाश्रित्य (ज्ञानापेक्षयेत्यर्थः)। अनु० १४ । आगंतु-आगन्तुकः-पथिकादिरगारस्थजनो यत्रागत्य सन्तिष्ठते। आगममाणे - आगमयन्-आपादयन् । आचा० २७८ । बृ. द्वि० १७९ आ।
२८३ । अवगमयन् , बुध्यमानः । आचा० २४५। .. आगन्तुकः, कण्टकादिप्रभवः। आव०.७६४ ।। आगमववहारी-आगमववहारी,छविहे-केवलणाणी ओही.
आगामुकः । आव० २७० । आगंतुएण सत्था- णाणी मणपज्जवणाणी चोद्दसपुवी अभिण्णदसपुव्वी णवतिणाकओ जो सो। नि. चू० प्र० १८८ आ। । पुव्वी य। नि० चू० तृ० १०० अ। आगमव्यवहारिणः,
(१२१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org