________________
[ आपसणं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आकाशगाः ]
. १२९, ३५२ । कर्मकरादिः । आचा० ४१५ । व्यापारनि- | आएसियं-आदेशम् , विभागौद्देशिकतृतीयभेदः । पिण्ड ० ७९ । योजना । आचा० ३१८ । दृष्टांतः । आ० २६२ । आओ-आयः, प्राप्तिः । विशे० ४५० । उताहो । बृ० द्वि० आदिश्यते इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो, ७ अ। भागः । आव० ३४२ । लाभः, उपादानं, हेतुः । यमैतिह्यमाचक्षते। आचा० २६२ । वृद्धवादः । आचा० विशे० ५४३ । ज्ञानादिनामायहेतुत्वादध्ययनम् । ठाणा. २६३ । · प्राधूर्णकः। ठाणा० १३८ । उपचारो, व्यवहारः । ६। भूमिस्फोटकविशेषः। आचा० ५७। .(देशे प्रधाने च) । ठाणा० २२३ । एतद्भविष्यतीत्यादिआओग - आयोगः, द्विगुणादिवृद्धया अर्थप्रदानम् । भग. निर्णयः। उप० मा० गा० ११५। आदेशः, विशेषः, | १३५। द्विगुणादिवृद्धयर्थं प्रदानम्। जं. प्र. २३२ । 'आङिति मर्यादया विशेषरूपानतिकमात्मिकया दिश्यते- अर्थलाभः। औप० १२। अर्थोपायः यानपात्रोष्ट्रमण्ड.
कथ्यत इति । उत्त० ३२। प्राघूर्गकसाधुः । आव० लिकादिः । सूत्र० ४०७ । परिकरः। औप० ६३ । :२६३ । प्राघूर्णकः । ओघ. १८३ । आदेश:-प्रकारः सामा. | आओगपओगसंपउत्ताई आयोगेन - द्विगुणादिलाभेन न्यविशेषरूपस्तत्र चादेशेन-ओघतो द्रव्यमात्रतया न तु द्रव्यस्य प्रयोगः-अधमर्णानां दानं तत्र सम्प्रयुक्तानि-व्यापृ. तगतसर्वविशेषापेक्षयेतिभावः, अथवा आदेशेन-श्रुतपरिक- तानि तेन वा सम्प्रयुक्तानि-सङ्गतानि तानि । ठाणा. म्मिततया। भग० ३५७ । आदेशः, कथनम् । उत्त० ४२२ । आयोगो-द्विगुणादिवृद्धयाऽर्थप्रदानं, प्रयोगश्च--फला१४७ । संखडिविषयो दृष्टान्तः । १० द्वि० १३५ आ। न्तरं तौ संप्रयुक्तौ-व्यापारितौ यैस्ते। भग० १३५ । उपचारः । विशे० १३१५ । प्राघूर्णकः । नि० चू० प्र० १४ | आओगपयोगसंपउत्ते -आयोगप्रयोगाः-द्रव्यार्जनोपायविआ। पाहुण्णकं। नि० चू. प्र. २९३ आ। प्राघूर्णकः । शेषाः संप्रयुक्ताः-प्रवर्तिता येन । ठाणा. ४६३ । बृ० द्वि० १९५ अ। प्रायश्चितप्रकारः। बृ० द्वि. ९८ ओडावेइ-आखो यति, प्रवेशयति। विपा. ७२ । आ। सूत्रमुच्यते । विशे०. २३१। आदेशो नाम ज्ञातव- आओसे-प्रदोषे । ओघ ७६ ।। स्तुप्रकारः। स च द्विविधः-सामान्य प्रकारो विशेष प्रकारश्च । आओसेजा-आक्रोशयेत् । उपा० ४२ । विशे० २३०। असत्यार्थादेशः । प्रश्न. १७ । विध्यन्तरम् ।
गं-आयोधनम् , (युद्धम् )। ठाणा. ४०२ । दश. १३ । व्यपदेशः । आचा० ७४ । अभ्यर्हितः । | आकंदियं-आक्रन्दितम् , व विशेषकरणम् । प्रश्न० २० । प्राहुणकम् । उत्त० २७२ । अधिकारः। बृ० प्र० आकंपइत्ता-वयावृत्त्यादिभिः आकम्प्य-आवर्ण्य । ठाणा० .२७६ आ। प्रकारः। बिशे० ९२२ । अनुज्ञा । व्य० द्वि० ४८४। यदालोचनाऽऽचार्य वैयावृल्यकरणादिनावय॑ यदा०३४६ अ। उपचारः, व्यवहारः, स च बहुतरे प्रधाने | लोचनम् । भग. ९१९ । वाऽऽदिश्यते। ठाणा. २२३ । नयान्तरविकल्पः । व्य. आकट्टविकडिं-आकर्षवेकर्षिकाम् । भग. ६८५ । द्वि० ३५४ आ। आदिश्यते-आज्ञाप्यत इत्यादेशः-कर्म- आकदि-आकृष्टिं । भग० ६८३ । करादिः । आचा० .४१५।..
आकड्डविकहिं करेइ-आकविकटिं करोति, आकर्षविकभाएसणं-आवेशनं, अयस्कारकुंभ कारादिस्थानम् । औप० । र्षिकां करोति। भग. १६७।।
आकरणम् - आगरणं, आह्वानम् । ओघ० २०४ । आएसणाणि - आदेशनानि-लोहकारादिशालाः। आचा. आकाशम् आडित सर्वभावाभिव्याप्त्या काशत इति ।
उत्त० ६७२ । सर्वभावावकाशनात् , आ-मर्यादया काशन्तेआपसपर-आदेशः-कर्म करादिः स चासौ परश्वादे रापरः ।। दीप्यन्ते पदार्थसार्था यत्र तत् । आ-अभिविधिना काशन्ते-- आचा. ४१५। . . . . .
दीप्यन्ते पदाथा यत्र तत् । अनु. ७४ । आङिति मर्यादयाआएसा-आदेशः, प्रतिवचनमुत्पादव्ययध्रौव्यवाचकं पद- स्वस्वभावापरित्यागरूपया काशन्ते-स्वरू.पणै। प्रतिभासन्ते त्रयम् । विशे० २९८ । ...
तस्सिन्पदार्था इति। उत्त०.६७२ । बृ० प्र० ९१ अ । श्रापसावि-आगमिष्याः । सूत्र ७६.। .
- | आकाशगाः - आगासगा, भूतविशेषाः। प्रज्ञा० ७०।
(१२०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org