________________
[ आउयकम्मस्सुवहओ
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आएस]
आउयकम्मस्सुवद्दवो-आयुःकर्मण उपद्रवः, प्राणवधस्य आउसं - आयुः-जीवितं तत्संयमप्रधानतया प्रशस्तं प्रभूत द्वादशः पर्यायः। प्रश्न० ५।।
वा विद्यते यस्यासावायुष्ममांस्तस्यामन्त्रणम् । ठाणा. ७ ॥ आउयबंधद्धा-आयुबन्धाद्धा। प्रज्ञा० ४८९ ।
आउसंत-आयुष्मान् , चिरजीवी। दश० १३७ । आवसन् आउयसंवट्टए-आयुःसंवर्तक-आयुरुपक्रमः। ठाणा० ६७।। गुरुमूलमावसन् वा। दश. १३७ । आउर-आतुरः, शरीरसमुत्थेनागन्तुकेन वा व्रणेन ग्लानः। आउसंतेण-आजुषमाणेन, श्रवणविधिमर्यादया गुरून् सेव. दश० २७० । क्षुधा पिपासया वा पीडितः। व्य. प्र.
मानेन । उत्त० ८० । भगवतेत्यस्य विशेषणमायुष्मता-चिर. २३ आ। दृष्टान्तः । नि. चू० प्र० २०२ आ। आतुरः,
जीवितवता। सम० २। श्रवणविधिमर्यादया गुरूनासेवक्वचिदपि स्वास्थ्यमलभमानः सन् आकुलः । जीवा० १२२।।
मानेन। ठाणा. ९। आयुष्मदन्ते, आयुष्मता। नंदी आतुरः-दुस्थः । भग० ७०५। ग्लाने सति प्रतिजागरणार्थ
२१२। आजुषमाणेन-प्रीतिप्रवणमनसा। सम० २। हे (प्रतिसेवा)। ठाणा० ४८४ । अत्यन्ताकुलप्तनुः। उत्त०
आयुष्मन् । सम० २। नंदी २१२ | आमृशता-गुरुक्रमयुगलं ८६। कामेच्छाऽन्धाः । आचा० २३८ । प्रतिसेवनाभेदः ।
संस्पृशता । सम०२। गुरुमूलमावसता। दश० १३७ । भग. ९१९ । आतुर, चिकित्साया अविषयभूतः। विपा०
आवसता गुरुकुले। सम०२। आयुष्मन् , शिष्यामन्त्रणम्। ७६ । चिकित्साया अविषयभूतो रोगी। बृ० प्र० २८१ आ।
उक्त० ८०। मर्नुकामः। उत्त० २७३।
आउसंवट्टण आयुरुपकमः। नि० चू० प्र० २७४ अ।
आउसणाहिं- आक्रोशना मृतोऽसि त्वमित्यादिभिर्वचनैः । आउरपञ्चक्खाण - नोपूर्वश्रुतप्रत्याख्यानभेदः । विशे०
भग०६८३। १३२० । प्रकीर्गकनाम। आव० ८०४ । श्रुतप्रत्याख्या
आउसेइ-आक्रोशयति, शपति । भग० ६८३ । नम् । आव. ४७९ । अस्वास्थ्यमनाः। आचा. ७२ ।
आउसो-आयुष्मन् , पुत्रादेरामन्त्रणम् । भग. १३५। आतुरः-चिकित्साक्रियाव्यपेतः तस्य प्रत्याख्यानवर्णनम् ।
आउस्स-आक्रोशः, असभ्यवचनरूपः। सूत्र. ९३ । नंदी २०६ । अपूर्वश्रुतप्रत्याख्यानम् । आव० ४७९ ।।
आउस्सियकरणं - आवश्यककरणम् , आवर्जिकरणम् । आउरसरणं-आरोग्गसाला। दश० चू० ५१ ।
प्रज्ञा० ६०४ । आउरस्सरण-आतुरशरणम् , दोषातुराश्रयदानम् । दश० ।
आउहं-आयुधम् , क्षेप्यं शस्त्रम् । प्रश्न० ४७ । अक्षेप्यम् । ११८ । आतुरस्मरणम् , क्षुधाद्यातुराणां पूर्वोपभुक्तस्मरणं
विपा० ४६ । खेटकादि । जीवा० २५९ । क्षेप्यास्त्रम् । भग. चानाचरितम् । दश० ११७ ।।
१९४ । शस्त्रम् , अथवाऽऽयुध-अक्षेप्यशस्त्र खड्गादि । भग. आउरीभूएहिं-आकुलीभूतैः, आतुरीभूतैः । बृ० प्र० ३९॥ ३१८ । आउल-आकुलम् । व्यग्रम् । आव० ५८५ । प्रचुरम् । भग०
आउहसाला-आयुधशाला-शस्त्रागारम् । आव. १४८ । ९५ । आकुलः, स्कंधः। विशे० ४२६ । गडुलं, आविलं
आऊ-आयुः, एति-आगच्छति प्रतिबन्धकतां स्वकृतकर्मवा। सम० ५३।
बद्धनरकादिकुगतेनिष्कमितुमनसो जन्तोरिति । अथवा आआउलगमणं-आकुलगमनं-एकत्र मिलिता गच्छन्ति । ओघ०
समन्तादेति-गच्छति भवाद् भवान्तरसङक्रान्तौ विपाको
दयमिति वा । प्रज्ञा० ४५४ । आउलमाउलं-आकुलाकुलम् , ज्यादिपरिभोगविवाहयुद्धा- आए-अनन्तकायः-कुहणविशेषः । प्रज्ञा० ३३ । आत्मना। दिसंस्पर्श ननानाप्रकारम् । आव० ५७४ ।
ठाणा १३९ । आउला-आकुला, त्वरमाणा। बृ. द्वि. ६५ अ। आपस-प्राघूर्णकः । ओघ० ६७। निशः । नि. चू० आउलाकुल-आकुलाकुलः, अतिव्याकुलः । प्रश्न० ५०। प्र. १९ आ। प्राघूर्णक आयातः। ओघ. १०१। आउली-तडवडावक्षः । जीवा० १९१।
आज्ञा। नि. चू. प्र. २८५ आ। आदेश-कृत्रिमकृतआउलो-आकुल:, अभिभूतः। आव० ५८९ ।।
भृकुटीभंगादयः । आचा. ९१ । प्राघूर्णकः । आचा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org