________________
[ आउजिया
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आउयकम्मस्स सं०]
आउजिया-आयोजिका, आ-मर्यादया केवलिदृष्टया योजन- २८२ आ । आवृत्तः-व्यवस्थितः । आचा० २७९ । समशुभानां योगानां व्यापारणम् । प्रज्ञा० ६०४ । न्तात् व्यवस्थितः । आचा० २७९। • आउजियाकरणं-आयोजिकाकरणम् । प्रज्ञा० ६०४। आउट्टेउ-आवर्ण्य । बृ० तृ० ३४ ।। आउजीकरणं-आवर्जीकरणम् , उदीरणावलिकायां कर्म-आउट्टो-व्यावृत्तः । उत्त० ३३२ । आवर्जितः । हृष्टः। उत्त० प्रक्षेपव्यापाररूपम् । औप० ११० । आवर्जितकरणम् ।। ३३२। स्वस्थः । उत्त० ३५५। आव० २२० । उत्त० प्रज्ञा० ६०४।
१०८। आवृत्तः। आव० ५७८, २९४, ५३६ २८७ । आउजो-आवर्जः, आत्मानं प्रति मोक्षस्याभिमुखीकरणं
उत्त० ३२४ । आवर्जितः । आव० ४१२ । आत्मनो मोक्षं प्रत्युपयोजनमिति, अथवा आवय॑ते-अभि- आउडिजमाण-'जुड' बन्धने, इतिवचनाद् 'आजोड्यमुखीक्रियते मोक्षोऽनेनेति वा-शुभमनोवाक्कायव्यापारविशेषः ।
मानेभ्यः' आसम्बभ्यमानेभ्यो मुखहस्तदण्डादिना सह शङ्खप्रज्ञा० ६०४ ।
पटहझलर्यादिभ्यो वाद्यविशेषेभ्य आकुट्यमानेभ्यो वा एभ्य आउट्ट-आकुटम् , आलजालम् । उत्त० १४६ । आवर्जितः। एव ये जाताः शब्दास्ते, आजोड्यमाना आकुव्यमाना एव बृ. द्वि० ३४ आ।
वोच्यन्ते, अतस्तानाजोड्यमानानाकुट्यमानान् वा शब्दान् आउट्टा-आवर्तते, प्रवर्तते। भग० २८९ । ..
शृणोति, इह च प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः, आउट्टणं-आकम्पनम् । बृ० तृ. ८५ अ।
अथवा आकुव्यमानानि-परस्परेणाभिहन्यमानानि । भग. आउट्टणया-आवर्तना, आवर्तते-ईहातो निवृत्यापायभावं प्रत्यभिमुखो वर्तते येन बोधपरिणामेन सः, तद्भावः, अपा- |
| आउडेइ-आजुडति, सम्बद्धं करोति, लिखति। जं. प्र.
२५०। आकुट्टयति, ताडयति । जं.प्र. २२४ । आकुयपर्यायः। नन्दी १७६ ।
दृयति। भग० १७३। आवदृति-निवर्त्तते । सूत्र० १९० । आवर्तते-निवर्तते तमा.
आउत्त-आयुक्तम् , उपयोगपूर्वकम् । भग० १८४ । सम्यक् लोचयतीत्यर्थः। ठाणा. १३९। करोति। नि० चू० प्र०
प्रवचनमालिन्यादिरक्षणतया । प्रज्ञा० २६८। उपयुक्तः। ठाणा. २५६ अ।
४०९ । प्रयत्नपरो मरणाराधनयुक्तः । उपयुक्तः । ओघ० आउट्टा-आराधिता। बृ० द्वि०११२.अ। आवर्जिता।
२०२। उपयोगतत्परम् । ओघ० १७६ । आयुक्तः। व्य० ओघ० १५९ । .. .. . .
द्वि० २६६अ। आउट्टामो-प्रवर्तामहे। आचा०.३३१॥...
आउत्तगो-आवर्तकः । उत्त० ३०४ । आउट्टावेज-अभिमुखयेत् । आचा० ३६४ ।
आउत्तियं-आयुक्तिकम् । उत्त० ११९ । आउट्टिआए-आकुट्या-उपेत्य । सम० ३९. .
आउत्तो-आयुक्तः, व्यवस्थितः । दश० २२६ । आउट्टिजमाणं-आकोट्यमानम् , सङ्कोच्यमानम् । सूत्र आउय-आयुष्कम् , जीवितम् । आव० ३४१। आयुष्क२९८ ।
कालः, देवाद्यायुष्कलक्षण: । आव० २५७ । आउट्टि-उपेत्य। व्य. प्र. १६ आ।
| आउयकम्मस्स गालणा-आयुःकर्मणो गालनं, प्राणवधस्य आउट्टिय-ज्ञात्वा। आव० ७५८ । उत्तमार्थकृतः आहारः। द्वादशः पर्यायः । प्रश्न० ५। नि० चू० द्वि० ५७ आ। ...
आउयकम्मरस मिट्ठवणं-आयुःकर्मणो निष्टापनम् , प्राणआउट्टिया-आउट्टिया नाम आभोगो जानान इत्यर्थः । नि० । वधस्य द्वादशः पर्यायः । प्रश्न. ५। चु. द्वि० ५९ आ। आवर्जिता बृ. द्वि० १८६ आ। आयुकम्मस्स मेय - आयुःकर्मणो भेदः, प्राणवधस्य द्वादशः आउट्टी-समाधानम् । बृ० तृ..११३ आ...
पर्यायः। प्रश्न. ५। आउट्टे - कर्तुमभिलषेत् । आचा०. ४१.७।- निवर्तयेत् । आउयकम्मरस संवट्टगो-आयुःकर्मणः संवर्तकः, प्राणआचाः १११ । आवर्तयेत्-अनुकूलयेत् । व्य. द्वि० वधस्य द्वादशः पर्यायः। प्रश्न० ५।
(१९८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org